उत्पत्तिः
19:1 ततः सायंकाले सदोमनगरं द्वौ दूतौ आगतवन्तौ। लोटः च द्वारे उपविष्टवान्
सदोमः, लोटः तान् दृष्ट्वा तेषां सङ्गमे उत्तिष्ठति स्म। प्रणम्य च
भूमौ प्रति मुखं कृत्वा;
19:2 सः अवदत्, “पश्यन्तु, मम प्रभो, प्रार्थयामि, युष्माकं गृहे प्रविशन्तु।”
दासगृहे, सर्वाम् रात्रौ तिष्ठन्तु, पादौ प्रक्षाल्य, ततः करिष्यन्ति
प्रातः उत्तिष्ठ, मार्गं गच्छतु। ते अवदन्, “न; किन्तु वयं करिष्यामः
सर्वाम् रात्रौ वीथिकायां तिष्ठन्तु।
19:3 सः तान् बहु निपीडयति स्म; ते तस्य समीपं प्रविष्टाः, च
तस्य गृहं प्रविष्टवान्; सः तान् भोज्यम् अकरोत्, पचति च
अखमीरीं रोटिकां ते खादितवन्तः।
19:4 किन्तु तेषां शयनात् पूर्वं नगरस्य पुरुषाः सदोमनगरस्य जनाः अपि।
परितः गृहं परितः वृद्धाः युवानः च सर्वे जनाः प्रत्येकतः
चतुर्थांश:
19:5 ते लूटं आहूय तम् अवदन्, कुत्र ते मनुष्याः ये
अद्य रात्रौ भवतः समीपम् आगतः? तान् अस्माकं समीपं बहिः आनयतु, येन वयं ज्ञास्यामः
ते।
19:6 ततः लोटः तेषां समीपं द्वारे निर्गत्य द्वारं पिधाय।
19:7 उक्तवान्, भ्रातरः, युष्मान् प्रार्थयामि, एतावत् दुष्टं मा कुरुत।
19:8 पश्यतु, मम द्वौ कन्या स्तः, ये पुरुषं न ज्ञातवन्तः। अस्तु, अहम्
प्रार्थयन्तु, तान् युष्माकं समीपं बहिः आनयन्तु, यथा हितं तत् कुरु।”
नेत्राणि: केवलं एतेषां मनुष्याणां कृते किमपि न कुर्वन्ति; अतः ते अधः आगताः
मम छतस्य छाया।
19:9 ते अवदन्, “तिष्ठतु।” ते पुनः अवदन्, “एषः पुरुषः प्रविशत्।”
प्रवासं कर्तुं, सः न्यायाधीशः भवितुम् आवश्यकः भविष्यति, अधुना वयं दुर्गतिम् अपि करिष्यामः
त्वां, तेषां सह अपेक्षया। ते च तस्य पुरुषस्य उपरि लोटस्य उपरि व्रणं निपीडयन्ति स्म,...
द्वारं भङ्गयितुं समीपम् आगतः।
19:10 किन्तु ते पुरुषाः हस्तं प्रसार्य लोटं गृहे स्वसमीपं आकृष्य।
द्वारं च निमीलितम्।
19:11 गृहद्वारे ये पुरुषाः आसन्, तेषां प्रहारं कृतवन्तः
अन्धत्वं लघुमहान् च यथा ते अन्वेष्टुं श्रान्ताः अभवन्
द्वारम् ।
19:12 ते जनाः लोट्म् अवदन्, “किं तव अत्र अतिरिक्तं किमपि अस्ति? जामाता, तथा
तव पुत्राः कन्याः च यत् किमपि नगरे यत् किमपि अस्ति तत् आनयतु
तान् अस्मात् स्थानात् बहिः :
19:13 यतः वयं एतत् स्थानं नाशयिष्यामः, यतः तेषां क्रन्दनं महती अस्ति
भगवतः मुखस्य पुरतः; तस्य नाशार्थं परमेश् वरः अस्मान् प्रेषितवान्।
19:14 ततः लोटः निर्गत्य स्वश्वशुराणां विवाहं कृतवान्
कन्याः, उक्तवान् च, उत्तिष्ठ, भवन्तम् अस्मात् स्थानात् बहिः गच्छतु; यतः परमेश् वरः इच् छति
एतत् नगरं नाशयतु। किन्तु सः पुत्रान् उपहासयति इव आसीत्
विधि।
19:15 प्रातःकाले तदा स्वर्गदूताः लूटं त्वरितम् अकुर्वन्, उत्तिष्ठ।
तव भार्यां, तव कन्याद्वयं च गृहाण, ये अत्र सन्ति; मा भूत्
नगरस्य अधर्मे भक्षितः।
19:16 यदा सः विलम्बं करोति स्म, तदा ते पुरुषाः तस्य हस्तं धारयन्ति स्म, तस्य...
तस्य भार्यायाः हस्ते, कन्याद्वयस्य च हस्ते; प्रभुः सन्
दयालुः तं बहिः आनयन् बहिः स्थापयित्वा
नगरी।
19:17 यदा ते तान् बहिः आनयन्ति स्म तदा सः
उवाच, स्वप्राणार्थं पलायस्व; मा पृष्ठतः पश्य, न च अन्तः तिष्ठ
सर्वे समतलाः; पर्वतं प्रति पलायस्व, मा भूत् त्वं नष्टः भविष्यसि।
19:18 ततः लोटः तान् अवदत्, हे भगवन् न तथा।
19:19 पश्य, तव दासः तव दृष्टौ अनुग्रहं प्राप्तवान्, त्वया च अनुग्रहः प्राप्तः
मम प्राणरक्षणार्थं त्वया मम कृते यत् अनुग्रहं कृतं तत् तव दयां वर्धितवती;
अहं पर्वतं प्रति पलायितुं न शक्नोमि, मा भूत् किमपि दुष्टं मां गृहीत्वा म्रियते।
19:20 पश्यतु इदानीं नगरं पलायनस्य समीपे अस्ति, अल्पं च अस्ति।
तत्र पलायामि, (किं न अल्पम्?) मम आत्मा जीविष्यति।
19:21 सः तं अवदत्, पश्य, मया त्वां एतत् विषये स्वीकृतम्
यदर्थं तव नगरमिदं न पातयिष्यामि।”
उक्तम् ।
19:22 त्वरित त्वं तत्र पलायस्व; यतो हि त्वां यावत् न आगमिष्यसि तावत् अहं किमपि कर्तुं न शक्नोमि
तत्र । अतः तस्य नगरस्य नाम सोअर इति अभवत्।
19:23 यदा लोटः सोअरनगरं प्रविष्टवान् तदा सूर्यः पृथिव्यां उद्यतः।
19:24 ततः परमेश् वरः सदोम-गमोरा-नगरयोः गन्धकं अग्निं च वर्षितवान्
स्वर्गात् परमेश् वरात्;
19:25 स तानि नगराणि सर्वाणि च समतलं सर्वाणि च
नगरनिवासिनः, यत् च भूमौ वर्धितम्।
19:26 किन्तु तस्य भार्या तस्य पृष्ठतः पश्चात् पश्यन्ती स्तम्भः अभवत्
लवणं।
19:27 अब्राहमः प्रातःकाले यत्र स्थितवान् तत्र गतः
भगवतः पुरतः।
19:28 ततः सः सदोम-गमोरा-देशयोः सर्वान् देशान् च अवलोकितवान्
समतलं च दृष्टवान्, पश्य च, देशस्य धूमः यथा ऊर्ध्वं गतः
भट्ट्याः धूमः ।
19:29 यदा परमेश् वरः समतलनगराणि नाशितवान् तदा
परमेश् वरः अब्राहमस् य स्मरणं कृत्वा लूटं विध्वंसस् य मध् यात् बहिः प्रेषितवान्।
यदा सः तानि नगराणि पातितवान् येषु लूतः निवसति स्म।
19:30 ततः लोटः सोअरतः निर्गत्य स्वद्वयेन सह पर्वते निवसति स्म
तस्य सह कन्याः; यतः सः सोअरनगरे निवसितुं भीतः आसीत्, सः क
गुहा, सः तस्य कन्याद्वयेन सह।
19:31 प्रथमजातः कनिष्ठं अवदत्, अस्माकं पिता वृद्धः अस्ति, अस्ति
न तु पृथिव्यां कोऽपि मनुष्यः सर्वेषां प्रकारेण अस्माकं समीपं आगन्तुं
पृथ्वी:
19:32 आगच्छतु, पितरं मद्यं पिबामः, तस्य सह शयनं करिष्यामः, तत्
वयं पितुः बीजं रक्षेम।
19:33 ते तस्याः रात्रौ पितरं मद्यं पिबन्ति स्म, प्रथमजातः च अगच्छत्
अन्तः, पित्रा सह शयनं च; न च सा यदा शयिता तदा न अवगच्छत्, न च
यदा सा उत्थिता।
19:34 परेण दिने प्रथमजातः अवदत्
कनिष्ठः, पश्य, अहं श्वः रात्रौ पित्रा सह शयितवान्, तं पिबन्तु
मद्यम् अस्याः रात्रौ अपि; त्वं च प्रविश्य तस्य सह शयनं कुरु, येन वयं भवामः।”
अस्माकं पितुः बीजं संरक्षतु।
19:35 तस्याः रात्रौ अपि पितरं मद्यं पिबन्ति स्म, कनिष्ठं च
उत्थाय तेन सह शयनं कृतवान्; न च सा यदा शयिता तदा न अवगच्छत्, न च
यदा सा उत्थिता।
19:36 एवम् तौ लोटस्य कन्याः पित्रा गर्भं प्राप्तौ।
19:37 प्रथमजातः पुत्रं जनयति स्म, तस्य नाम मोआब इति आह्वयति स्म, स एव
अद्यपर्यन्तं मोआबीजनानाम् पिता।
19:38 कनिष्ठा अपि पुत्रं जनयति स्म, तस्य नाम बेनम्मी इति आह्वयत्
अद्यपर्यन्तं अम्मोनसन्ततिनां पिता सः अस्ति।