उत्पत्तिः
18:1 ततः परमेश् वरः मम्रे-प्रदेशेषु तस्मै प्रकटितः, सः च...
दिनस्य उष्णतायां तंबूद्वारं;
18:2 सः नेत्राणि उत्थाप्य पश्यति स्म, तस्य पार्श्वे त्रयः जनाः स्थितवन्तः
तान् दृष्ट्वा तंबूद्वारात् तान् मिलितुं धावित्वा प्रणामम् अकरोत्
स्वयं भूमौ प्रति, २.
18:3 ततः अवदत्, हे भगवन्, यदि इदानीं तव दृष्टौ अनुग्रहं प्राप्तवान् तर्हि मा गच्छ
दूरं प्रार्थयामि तव भृत्यात्।
१८:४ किञ्चित् जलं प्रार्थयामि, नीत्वा पादप्रक्षाल्य विश्रामं कुर्वन्तु
स्वयं वृक्षस्य अधः :
18:5 अहं च एकं रोटिकां आनयिष्यामि, युष्मान् हृदयं च सान्त्वयिष्यामि। अनन्तरम्u200c
तदर्थं यूयं स्वदासस्य समीपम् आगताः। तथा
ते अवदन्, यथा त्वया उक्तं तथा कुरु।
18:6 ततः अब्राहमः शीघ्रं सारां तंबूं प्रविश्य अवदत्, “सज्जं कुरु।”
शीघ्रं त्रीणि मापानि सूक्ष्मपिष्टानि, तत् पिष्ट्वा, उपरि पिष्टान् कृत्वा
अग्निकुण्डम् ।
18:7 अब्राहमः यूपस्य समीपं धावित्वा कोमलं उत्तमं च वत्सम् आनयत्
एकं युवकं दत्तवान्; सः च तत् परिधातुं त्वरितवान्।
18:8 स घृतं दुग्धं च वत्सं च गृहीत्वा स्थापितवान्
तेषां पुरतः तत्; सः वृक्षस्य अधः तेषां पार्श्वे स्थित्वा ते खादितवन्तः।
18:9 ते तम् अवदन्, “तव भार्या सारा कुत्र अस्ति? स च आह, पश्य, इ
तंबूम् ।
18:10 सः अवदत्, अहं भवतः समीपं यथाकालं प्रत्यागमिष्यामि
जीवनम्u200c; तव भार्यायाः सारा पुत्रः भविष्यति।” सारा च तत् श्रुतवती
तंबूद्वारं, यत् तस्य पृष्ठतः आसीत्।
18:11 अब्राहमः सारा च वृद्धौ, सुवृद्धौ च आस्ताम्। निवृत्तं च
स्त्रियाः रीत्या सारा सह भवितुं।
18:12 अतः सारा मनसि हसति स्म यत् अहं वृद्धः अभवम्
किं मम प्रभुः वृद्धः सन् मम प्रीतिः भविष्यति?
18:13 ततः परमेश् वरः अब्राहमम् अवदत् , “सारा किमर्थम् हसति स्म, “भविष्यामि” इति
अहं निश्चयेन बालकं जनयामि, ये वृद्धाः सन्ति?
18:14 किं किमपि परमेश् वरस्य कृते अतिकठिनम् अस्ति? नियतसमये अहं पुनः आगमिष्यामि
तव जीवनकालानुगुणं सारा पुत्रं प्राप्स्यति।
18:15 ततः सारा अङ्गीकृतवती यत् अहं न हसितवान्; सा हि भयभीता आसीत्। स च
उवाच, न; त्वं तु हससि।
18:16 ततः परं जनाः उत्थाय सदोमं प्रति पश्यन्तः अब्राहमः च
मार्गे तान् आनेतुं तेषां सह अगच्छत्।
18:17 ततः परमेश् वरः अवदत्, “किं अहं यत् करोमि तत् अब्राह़मात् गोपयिष्यामि?
18:18 अब्राहमः अवश्यमेव महान् पराक्रमी राष्ट्रः भविष्यति इति दृष्ट्वा
तस्मिन् पृथिव्याः सर्वाणि राष्ट्राणि धन्याः भविष्यन्ति?
18:19 अहं तं जानामि यत् सः स्वसन्ततिं स्वगृहं च आज्ञापयिष्यति
तस्य पश्चात् ते परमेश् वरस् य मार्गं पालयिष्यन्ति, न्यायं कर्तुं च
न्यायः; येन परमेश् वरः अब्राहमस् य वचनं आनयति
तस्य ।
18:20 ततः परमेश् वरः अवदत्, “यतो हि सदोम-गमोरा-देशयोः आह्वानं महत् अस्ति, तथा च...
यतः तेषां पापं अतीव दुःखदं भवति;
18:21 अहम् अधुना अधः गत्वा पश्यामि यत् ते सर्वथा यथावत् कृतवन्तः वा
तस्य आक्रोशं प्रति यत् मम समीपम् आगतं; यदि च न तर्हि अहं ज्ञास्यामि।
18:22 ततः पुरुषाः ततः मुखं कृत्वा सदोमं प्रति गतवन्तः
अब्राहमः अद्यापि परमेश् वरस् य पुरतः स्थितवान्।
18:23 ततः अब्राहमः समीपं गत्वा अवदत्, “किं त्वं धार्मिकान् अपि नाशयितुम् इच्छसि।”
दुष्टैः सह?
18:24 कदाचित् नगरे पञ्चाशत् धार्मिकाः स्युः, त्वमपि इच्छसि
नाशय नाशय स्थानं पञ्चाशत् धर्मिणः ये सन्ति
तत्र?
18:25 तत् त्वत् दूरं भवतु, एवं कर्तुं धार्मिकान् हन्तुम्
दुष्टैः सह: धर्मी च दुष्ट इव भवेत् इति च
दूरं तव: किं सर्वस्य पृथिव्याः न्यायाधीशः सम्यक् न करिष्यति?
18:26 ततः परमेश् वरः अवदत्, “यदि अहं सदोमनगरे नगरान्तर्गतं पञ्चाशत् धार्मिकान् प्राप्नुयाम्।
तदा अहं तेषां कृते सर्वं स्थानं त्यक्ष्यामि।
18:27 अब्राहमः अवदत्, “पश्यतु, अहं वक्तुं प्रवृत्तः अस्मि
रजः भस्ममात्रं परमेश् वराय।
18:28 कदाचित् पञ्चाशत् धार्मिकेषु पञ्च अभावः भविष्यति, किं त्वं इच्छसि
पञ्चाभावात् सर्वं नगरं नाशयन्ति? सः च अवदत्, यदि अहं तत्र लभे
चत्वारिंशत् पञ्च, अहं तत् न नाशयिष्यामि।
18:29 ततः सः पुनः तं उक्तवान्, “कदाचित् भविष्यति।”
चत्वारिंशत् तत्र प्राप्यते। स च अब्रवीत्, अहं चत्वारिंशत् कृते न करिष्यामि।
18:30 ततः सः तं अवदत्, “अहो परमेश् वरः मा क्रुद्धः भवतु, अहं वदामि।
कदाचित् तत्र त्रिंशत् तत्र लभ्यन्ते। सः च अवदत्, अहं न करिष्यामि
कुरु, यदि तत्र त्रिंशत् प्राप्नोमि।
18:31 सः अवदत्, पश्यतु, अहं परमेश् वरं वक्तुं प्रवृत्तः अस्मि।
कदाचित् तत्र विंशतिः लभ्यन्ते। सः च अवदत्, अहं न करिष्यामि
विंशत्यर्थं नाशयतु।
18:32 सः अवदत्, “अहो परमेश् वरः मा क्रुद्धः भवतु, अहम् अद्यापि एतत् एव वदामि।”
एकवारं: कदाचित् तत्र दश लभ्यन्ते। सः च अवदत्, अहं न करिष्यामि
दशार्थे तत् नाशयतु।
18:33 ततः परमेश् वरः सन् संवादं कुर्वन् गतः
अब्राहमः अब्राहमः स्वस्थानं प्रत्यागतवान्।