उत्पत्तिः
17:1 यदा अब्रामः नवति नववर्षीयः अभवत् तदा परमेश्वरः प्रकटितः
अब्रामः तम् अवदत् , “अहं सर्वशक्तिमान् परमेश् वरः अस्मि; मम पुरतः गच्छ, भव
त्वं सिद्धः ।
17:2 अहं च मम भवतः च मध्ये मम सन्धिं करिष्यामि, त्वां च वर्धयिष्यामि
अतिशयेन ।
17:3 अब्रामः मुखेन पतितः, परमेश्वरः तस्य सह वार्तालापं कृतवान्।
17:4 मम तु पश्य मम सन्धिः त्वया सह अस्ति, त्वं च पिता भविष्यसि
अनेकराष्ट्रानां ।
17:5 तव नाम अपि अब्राम इति न भविष्यति, किन्तु तव नाम भविष्यति
अब्राहमः; यतः मया त्वां बहुराष्ट्रानां पिता कृता।
17:6 अहं त्वां बहुफलं करिष्यामि, राष्ट्राणि च करिष्यामि
त्वां नृपाः त्वत्तो निर्गमिष्यन्ति।”
17:7 अहं च मम भवतः वंशजस्य च मध्ये मम सन्धिं स्थापयिष्यामि
त्वां तेषां वंशजेषु अनन्तसन्धिं कृत्वा ईश्वरः भवितुम्
त्वां, तव पश्चात् तव वंशाय च।
17:8 अहं त्वां भवतः पश्चात् भवतः वंशाय च तां भूमिं दास्यामि यत्र
त्वं सर्व्वं कनानदेशं परदेशीयः असि, अनन्तकालं यावत्
भुक्ति; अहं च तेषां परमेश्वरः भविष्यामि।
17:9 ततः परमेश् वरः अब्राहमम् अवदत् , “अतः त्वं मम सन्धिं पालयसि।
तव वंशजाः च तेषां वंशजेषु।
17:10 एषः मम सन्धिः, यः यूयं मम युष्माकं च भवतः च मध्ये पालनं करिष्यन्ति
त्वां परं बीजं; युष्माकं मध्ये प्रत्येकः पुरुषः बालकः खतनां कुर्यात्।
17:11 यूयं च स्वस्य अग्रचर्मस्य मांसस्य खतनां करिष्यन्ति। भविष्यति च क
मम भवतः च मध्ये सन्धिस्य चिह्नम्।
17:12 अष्टदिनानां युष्माकं मध्ये प्रत्येकं जनस्य खतना भवति
बालकः भवतः वंशेषु, यः गृहे जायते, क्रीतः वा
कस्यचित् परदेशीयस्य धनं यत् तव वंशस्य नास्ति।
17:13 यः भवतः गृहे जायते, यः भवतः धनेन क्रीतः, सः अवश्यमेव
खतनायाः आवश्यकता वर्तते, मम सन्धिः युष्माकं शरीरे भविता
शाश्वत सन्धिः।
17:14 अकुत्सितस्य च बालकस्य यस्य अग्रचर्मस्य मांसं नास्ति
खतनाकृतः सः आत्मा स्वजनात् विच्छिन्नः भविष्यति; सः भग्नवान्
मम सन्धिः।
17:15 ततः परमेश् वरः अब्राहमम् अवदत् , “तव भार्या सारायः तु न आहूयसि।”
तस्याः नाम सराय, सारा तु तस्याः नाम भविष्यति।
17:16 अहं तां आशीर्वादं दास्यामि, तस्याः पुत्रं च दास्यामि, आम्, अहं आशीर्वादं दास्यामि
सा च राष्ट्रमाता भविष्यति; जनराजाः स्युः
तस्याः।
17:17 ततः अब्राहमः मुखं पतित्वा हसन् हृदयेन अवदत्।
किं तस्य शतवर्षीयः बालकः जायते? तथा करिष्यति
सारा, सा नवति वर्षीयः, ऋक्षः?
17:18 अब्राहमः परमेश्वरं अवदत्, “हे इश्माएलः भवतः पुरतः जीवति!
17:19 ततः परमेश् वरः अवदत्, “तव भार्या सारा भवतः पुत्रं जनयिष्यति। त्वं च
तस्य नाम इसहाकं कथयिष्यामि, अहं च तेन सह मम सन्धिं स्थापयिष्यामि
नित्यं सन्धिः, तस्य पश्चात् तस्य वंशजः च सह।
17:20 इस्माइलस्य विषये च अहं त्वां श्रुतवान्, पश्य, अहं तं आशीर्वादं दत्तवान्,...
तं फलं करिष्यति, तं बहु वर्धयिष्यति; द्विदशकं
सः राजपुत्रान् जनयिष्यति, अहं च तं महत् राष्ट्रं करिष्यामि।
17:21 किन्तु अहं इसहाकेन सह मम सन्धिं स्थापयिष्यामि, यस्याः सारा सहनं करिष्यति
त्वां परवर्षे अस्मिन् निर्धारितसमये।
17:22 ततः सः तस्य सह वार्तालापं त्यक्तवान्, ततः परमेश् वरः अब्राहमात् उपरि गतः।
17:23 अब्राहमः स्वपुत्रं इस्माइलं स्वगृहे जनान् सर्वान् च गृहीतवान्।
ये च स्वधनेन क्रीताः सर्वे, तेषां पुरुषाणां मध्ये प्रत्येकं पुरुषः
अब्राहमस्य गृहम्; तेषां अग्रचर्मस्य मांसं च खतनां कृत्वा
स्वयं तस्मिन् एव दिने यथा ईश्वरः तस्मै उक्तवान्।
17:24 अब्राहमः नवति नववर्षीयः आसीत् यदा सः वर्षस्य खतनां कृतवान्
तस्य अग्रचर्मस्य मांसम्।
17:25 तस्य पुत्रः इस्माइलः त्रयोदशवर्षीयः आसीत् यदा सः खतनां कृतवान्
तस्य अग्रचर्मस्य मांसम्।
17:26 तस्मिन् एव दिने अब्राहमः तस्य पुत्रः इस्माइलः च खतनाकृतः।
17:27 तस्य गृहस्य सर्वे जनाः गृहे जाताः, धनेन च क्रीतवन्तः
परदेशीयस्य, तस्य सह खतना कृताः आसन्।