उत्पत्तिः
16:1 अब्रामस्य पत्नी सरायः तस्मै अपत्यं न जनयति स्म, तस्याः दासी आसीत्, अ...
मिस्रदेशीयः, यस्य नाम हागारः आसीत् ।
16:2 तदा सारा अब्रामम् अवदत्, “पश्यतु, परमेश् वरः मां निवारितवान्
bearing: प्रार्थयामि, मम दासीं प्रति गच्छ; प्राप्नुयाम् इति स्यात्
तया बालकाः। अब्रामः सरायस्य वाणीं श्रुतवान्।
16:3 अब्रामस्य पत्नी सारा अब्रामस्य पत्नी मिस्रदेशीयायाः दासीं हागारं गृहीतवती
दशवर्षं कनानदेशे निवसन् तां स्वपत्न्या अब्रामाय दत्तवती
तस्य भार्या भवितुं ।
16:4 सः हागारस्य समीपं गत्वा सा गर्भवती अभवत्, सा च तत् दृष्ट्वा
गर्भवती आसीत्, तस्याः स्वामिनी नेत्रयोः अवमानना आसीत्।
16:5 ततः सराय अब्रामम् अवदत्, मम अपराधः भवतः उपरि भवतु, मया मम दासी दत्ता
तव वक्षःस्थले; सा च गर्भधारणं दृष्ट्वा अहं अवहेलितः अभवम्
तस्याः दृष्टौ मम भवतः च मध्ये परमेश् वरः न्यायं करोतु।
16:6 किन्तु अब्रामः सारां अवदत्, पश्य तव दासी तव हस्ते अस्ति। तस्याः यथा
त्वां प्रीणयति। यदा सारा तया सह कष्टेन व्यवहारं कृतवती तदा सा पलायितवती
तस्याः मुखम्।
16:7 ततः परमेश् वरस् य दूतः तां जलस्रोतस् य समीपे अवाप्तवान्
प्रान्तरे, शूरमार्गे फव्वारेण।
16:8 सः अवदत्, “हारी, सरायस्य दासी, त्वं कुतः आगतः? यत्र च मृदु भवति
त्वं गच्छसि? सा च अवदत्, “अहं मम स्वामिनी सरायस्य मुखात् पलाययामि।”
16:9 ततः परमेश् वरस् य दूतः तां अवदत् , “तव स्वामिनी समीपं गच्छ, ततः...
तस्याः हस्तस्य अधः आत्मानं वशीकुरु।
16:10 ततः परमेश् वरस् य दूतः तां अवदत् , अहं तव वंशं प्रवर्धयिष्यामि
अतिशयेन यत् तत् बहुलतायाः कारणात् न गण्यते।
16:11 ततः परमेश् वरस् य दूतः तां अवदत् , पश्य त्वं गर्भवती असि ।
पुत्रं जनयिष्यति, तस्य नाम इश्माएलं च करिष्यति; यतः परमेश् वरः
तव दुःखं श्रुतवान्।
16:12 सः च वन्यः पुरुषः भविष्यति; तस्य हस्तः प्रत्येकस्य मनुष्यस्य, प्रत्येकस्य च विरुद्धं भविष्यति
मनुष्यस्य हस्तः तस्य विरुद्धं; स च सर्वेषां सन्निधौ निवसति
भ्रातरः ।
16:13 ततः सा तया सह उक्तस्य परमेश् वरस्य नाम आह्वयत्, “त्वं परमेश् वरः पश्यसि।”
me: यतः सा अवदत्, किं अहम् अपि अत्र मां पश्यन्तं पश्यन्?
16:14 अतः कूपः बेर्लाहैरोइ इति उच्यते स्म; पश्य कादेशयोः मध्ये अस्ति
बेरेड् इति च ।
16:15 हागारः अब्रामम् पुत्रं जनयति स्म, अब्रामः स्वपुत्रस्य नाम हागारः इति आह्वयति स्म
नग्न, इस्माइल।
16:16 अब्रामः षड्षष्टिवर्षीयः आसीत्, यदा हागारः इस्माइलं जनयति स्म
अब्राम।