उत्पत्तिः
15:1 ततः परं परमेश् वरस् य वचनं अब्रामस् य समीपं दर्शनेन आगतं।
अब्राम, मा भयं कुरु, अहं तव कवचः, तव महती च
सम्मान।
15:2 अब्रामः अवदत्, “हे परमेश् वरः, अहं किं दास्यसि, यतः अहं निःसन्ताः गच्छामि।
मम गृहस्य भण्डारी च एषः दमिश्कस्य एलिएजरः अस्ति?
15:3 अब्रामः अवदत्, पश्य, त्वं मम बीजं न दत्तवान्, पश्य, एकः जातः
मम गृहे मम उत्तराधिकारी अस्ति।
15:4 ततः परमेश् वरस्य वचनं तस्य समीपम् आगतं यत् एतत् न भविष्यति
तव उत्तराधिकारी भव; किन्तु यः तव आन्तरात् निर्गमिष्यति
तव उत्तराधिकारी भविष्यति।
15:5 ततः सः तं बहिः नीत्वा अवदत्, “अधुना स्वर्गं प्रति पश्यतु,...
तारकान् कथय यदि त्वं तान् गणयितुं शक्नोषि
तव बीजं भविष्यति।
15:6 सः परमेश् वरस् य विषये विश् वासं कृतवान्; स च तस्य धर्मार्थं गणयति स्म।
15:7 सः तं अवदत्, “अहं परमेश् वरः अस्मि यः त्वां उरतः बहिः नीतवान्
कल्दीय, भवद्भ्यः एतां भूमिं दातुं।
15:8 सः अवदत्, हे परमेश्वर, अहं केन ज्ञास्यामि यत् अहं तस्य उत्तराधिकारं प्राप्स्यामि?
15:9 सः तं अवदत्, “एकं त्रिवर्षीयं गोधूमं, एकां च स्त्रियां च गृहाण।”
बकः त्रिवर्षीयः, मेषः च त्रिवर्षीयः, कपोतः च।
कपोतस्य च बालकः।
15:10 एतानि सर्वाणि आदाय मध्ये विभज्य शयितवान्
प्रत्येकं खण्डं परस्परं प्रति, पक्षिणः तु सः न विभजन्ति स्म।
15:11 यदा पक्षिणः शवयोः उपरि अवतरन्ति स्म तदा अब्रामः तान् निष्कासितवान्।
15:12 यदा सूर्यः अस्तं गच्छति स्म तदा अब्रामस्य उपरि गभीरा निद्रा अभवत्। तथा, लो, .
महता अन्धकारस्य भयानकता तस्य उपरि पतिता।
15:13 सः अब्रामम् अवदत्, “तव वंशः क
तेषां अस्वस्थे देशे परदेशीयः, तेषां सेवां करिष्यति; ते च
चतुर्शतवर्षाणि तान् पीडयिष्यति;
15:14 तस्य च राष्ट्रस्य न्यायं करिष्यामि, यस्य ते सेवा करिष्यन्ति, तदनन्तरं च
ते महता द्रव्येण सह बहिः आगमिष्यन्ति।
15:15 त्वं च शान्तिपूर्वकं पितृणां समीपं गमिष्यसि; त्वं क
सुजरा।
15:16 चतुर्थजन्मनि तु पुनः अत्र आगमिष्यन्ति यतः...
अमोरीजनानाम् अधर्मः अद्यापि पूर्णः नास्ति।
15:17 यदा सूर्यः अस्तं गतः तदा अन्धकारः अभवत्।
धूमभट्टीं पश्यतु, तयोः मध्ये गच्छन् ज्वलन्तं दीपं च
अंशा।
15:18 तस्मिन् एव दिने परमेश् वरः अब्रामेण सह सन्धिं कृतवान् यत्, “भवतः
बीजं मया एतत् भूमिं मिस्रनद्याः महतां यावत् दत्तम्
नदी, यूफ्रेटिस नदी:
15:19 केनीयाः, केनीजीः, कदमोनीयाः च।
15:20 हित्तीः, पेरिजी, रेफाइम च।
15:21 अमोरीजनाः कनानीजनाः च गिरगाशीः च
यबुसी।