उत्पत्तिः
14:1 शिनारराजस्य अम्राफेलस्य, अरियोकराजस्य च काले अभवत्
एलासरस्य, एलामस्य राजा केदोर्लाओमेरस्य, राष्ट्रराजस्य च ज्वारस्य;
14:2 यत् एते सदोमराजेन बेरेन सह युद्धं कृतवन्तः, बिर्शायाः च राजानम्
अमोरा, अदमाराजः शिनाबः, जबबोईमराजः शेमेबरः, तथा च
बेलाराजः, यः सोअरः अस्ति।
14:3 एते सर्वे संयोजिताः सिद्दीम् उपत्यकायां यत् लवणम् अस्ति
समुद्रः।
14:4 ते द्वादशवर्षेभ्यः केदोर्लाओमेरस्य सेवां कृतवन्तः, त्रयोदशवर्षे च ते
विद्रोहं कृतवान् ।
14:5 चतुर्दशवर्षे कदोर्लाओमेरः राजानः च आगताः
तेन सह अष्टेरोथ् कर्नैम् इत्यत्र रेफाइमान्, ज़ूजिम्स् च प्रहारं कृतवान्
हाम्, शवेह किरियथैम् इत्यत्र एमिम्स् च,
14:6 होरीजनाः च स्वसेइरपर्वते एल्पारानपर्यन्तं यत्...
प्रान्तरम् ।
14:7 ततः ते पुनः आगत्य एन्मिश्पत् इति कादेशम् आगत्य सर्वान् आहतवन्तः
अमालेकीदेशः, अमोरीजनाः च ये निवसन्ति स्म
हजेजोन्तामार ।
14:8 ततः सदोमराजः अमोराराजः च...
अदमाराजः, ज़बोईमराजः, बेलाराजः च (स एव
is Zoar;) ते च सिद्दीम-द्रोण्यां तेषां सह युद्धं कृतवन्तः;
14:9 एलामराजेन केदोर्लाओमेरेन सह, राष्ट्रराजेन टिडलेन च सह,...
शिनारस्य राजा अम्राफेलः, एलासरस्य राजा अरियोक् च; चत्वारः राजानः सह
पंचं।
14:10 सिद्दीमस्य उपत्यका च स्लिम्पिट् पूर्णा आसीत्; सदोमराजाः च
अगोमोरा पलायितः, तत्र पतितः; ये च अवशिष्टाः आसन् ते पलायिताः
पर्वत।
14:11 ते सदोम-गमोरा-देशयोः सर्वाणि सम्पत्तिं तेषां सर्वाणि च
victuals, तेषां मार्गं च गतवन्तः।
14:12 ततः ते सदोमनगरे निवसन् अब्रामस्य भ्रातुः पुत्रं लोटं तस्य च गृहीतवन्तः
मालम्, प्रस्थितः च ।
14:13 ततः एकः पलायितः आगत्य इब्रानी अब्रामम् अवदत्। स हि
एश्कोलस्य भ्राता भ्राता च अमोरी मम्रे इत्यस्य मैदाने निवसति स्म
of Aner: एते च अब्रामेण सह संयुक्ताः आसन्।
14:14 अब्रामः भ्रातुः बद्धः इति श्रुत्वा स्वस्य शस्त्रं कृतवान्
प्रशिक्षिताः भृत्याः स्वगृहे जाताः त्रिशतानि अष्टादश च
तान् दानपर्यन्तं अनुसृत्य।
14:15 सः तेषां विरुद्धं स्वभृत्यैः सह रात्रौ विभज्य...
तान् आहत्य तान् होबानगरं यावत् अनुसृत्य गतः, यत् वामहस्ते अस्ति
दमिश्क।
14:16 सः सर्वं मालम् आनयत्, भ्रातरं च पुनः आनयत्
लोटः तस्य मालः, स्त्रियः अपि, प्रजाः च।
14:17 सदोमराजः तस्य पुनरागमनानन्तरं तस्य साक्षात्कारार्थं निर्गतवान्
केदोर्लाओमेरस्य, तस्य सह ये राजानः आसन्, तेषां वधः, at the
शवेः द्रोणी, या राज्ञः कुण्डली अस्ति।
14:18 ततः सलेमस्य राजा मल्किसेदेकः रोटिकां मद्यं च आनयत्, सः च अभवत्
परमेश्वरस्य याजकः।
14:19 ततः सः तं आशीर्वादं दत्त्वा अवदत्, “अब्रामः परमेश्वरस्य धन्यः भवतु।
स्वर्गपृथिव्याः स्वामी : १.
14:20 धन्यः परमेश्वरः यः तव शत्रून् उद्धारितवान्
तव हस्ते। सर्वेभ्यः दशमांशं च तस्मै दत्तवान्।
14:21 सदोमराजः अब्रामम् अवदत्, “मम व्यक्तिं दत्त्वा गृहाण
मालम् आत्मनः कृते।
14:22 अब्रामः सदोमराजं अवदत्, “अहं मम हस्तं उत्थापितवान्
परमेश् वरः परमेश् वरः स् वर्गपृथिव्याः स्वामी।
14:23 यत् अहं सूत्रात् जूतापट्टिकापर्यन्तम् अपि न गृह्णामि, अहं च
तव किमपि न गृह्णीयात्, मा भूत् मम अस्ति इति वदिष्यसि
अब्रामम् धनिकं कृतवान् : १.
14:24 केवलं यद् युवकाः खादितवन्तः, तस्य भागस्य च
ये जनाः मया सह गतवन्तः, अनेरः, एश्कोलः, ममरे च; ते स्वस्य गृह्णन्तु
भागः ।