उत्पत्तिः
13:1 ततः अब्रामः मिस्रदेशात् स्वपत्न्या सह तस्य सर्व्वं च निर्गतवान्।
लोटः च तेन सह दक्षिणदिशि।
13:2 अब्रामः पशुभिः, रजतैः, सुवर्णैः च बहु धनवान् आसीत्।
13:3 सः दक्षिणतः बेथेलनगरं यावत् यात्रां कृतवान्
यत्र तस्य तंबूः आरम्भे आसीत्, बेथेल-हाई-योः मध्ये;
13:4 प्रथमं यद् वेदीस्थानं तत्र निर्मितवान्, तत्स्थानं यावत्
तत्र अब्रामः परमेश् वरस् य नाम आह्वयति स्म।
13:5 अब्रामेन सह गतः लूट् अपि मेषाः, गोपाः, तंबूः च आसन्।
13:6 तेषां एकत्र निवासार्थं भूमिः तान् सहितुं न शक्नोति स्म।
यतः तेषां द्रव्यं महत् आसीत्, येन ते एकत्र वसितुं न शक्तवन्तः।
13:7 ततः अब्रामस्य पशुपालकानां मध्ये कलहः अभवत्
लूतस्य पशुपालकाः कनानीः परीजी च निवसन्ति स्म
ततः भूमिः ।
13:8 अब्रामः लोटं अवदत्, “मम मध्ये विवादः मा भवतु।”
त्वां च मम गोपालकानां तव गोपालकानां च मध्ये; यतः वयं भ्रातरः स्मः।
13:9 किं न भवतः पुरतः समग्रभूमिः? पृथक् त्वं प्रार्थयामि, यस्मात्
me: यदि त्वं वामहस्तं गृह्णासि तर्हि अहं दक्षिणं गमिष्यामि; यदि वा
त्वं दक्षिणहस्ते गच्छसि, तदा अहं वामं गमिष्यामि।
13:10 ततः लोटः नेत्राणि उत्थाप्य सर्वं यरदननद्याः समतलं दृष्टवान् यत् एतत्
सर्वत्र सुसिञ्चितः आसीत्, यतः परमेश् वरः सदोम-नगरं नाशितवान्
अमोरा यथा भगवतः उद्यानं मिस्रदेश इव यथा
त्वं सोअरनगरम् आगच्छसि।
13:11 ततः लोटः सर्व्वं यरदननद्याः समतलं तं चिनोति स्म। लोटः च पूर्वदिशि गतः
एकस्मात् अन्यस्मात् पृथक् कृतवन्तः।
13:12 अब्रामः कनानदेशे निवसति स्म, लोटः च नगरेषु निवसति स्म
समतलं गत्वा सदोमं प्रति तंबूम् अस्थापयत्।
13:13 सदोमनगरस्य जनाः तु परमेश् वरस् य समक्षं दुष्टाः पापिनः च आसन्
अतिशयेन ।
13:14 ततः परमेश् वरः अब्रामम् अवदत् , ततः परं लोटः विरक्तः अभवत् ।
इदानीं नेत्राणि उत्थाप्य यस्मात् स्थानात् पश्यसि
उत्तरं दक्षिणं च पूर्वं पश्चिमं च।
13:15 यतः सर्वा भूमिः त्वं पश्यसि, अहं त्वां तव च दास्यामि
बीजं सदा ।
13:16 अहं च तव बीजं पृथिव्याः रजः इव करिष्यामि यथा यदि मनुष्यः शक्नोति
पृथिव्याः रजः संख्यां कुरु, तदा तव बीजाः अपि गण्यन्ते।
13:17 उत्तिष्ठ, भूमिं गच्छतु तस्याः दीर्घतायाः विस्तारस्य च
इदम्u200c; अहं त्वां दास्यामि।
13:18 ततः अब्रामः तंबूम् अपसारयित्वा मम्रे-प्रदेशे निवसति स्म।
यद् हेब्रोन्नगरे अस्ति, तत्र परमेश् वरस् य वेदी निर्मितवती।