उत्पत्तिः
12:1 ततः परमेश् वरः अब्रामम् अवदत् , “त्वं स्वदेशात् बहिः गतः, ततः च
तव बन्धुजनाः पितुः गृहात् च भूमिं यावत् अहं प्रदर्शयिष्यामि
त्वं: १.
12:2 अहं त्वां महत् राष्ट्रं करिष्यामि, अहं त्वां आशीर्वादं दास्यामि, करिष्यामि च
तव नाम महत्; त्वं च आशीर्वादः भविष्यसि।
12:3 अहं तान् आशीर्वादं दास्यामि, यः त्वां शापं करोति च शापयिष्यामि।
त्वयि च पृथिव्याः सर्वे कुलाः धन्याः भविष्यन्ति।
12:4 ततः अब्रामः प्रस्थितवान् यथा परमेश् वरः तस्मै अवदत्। लोटः च सह अगच्छत्
him: अब्रामः पञ्चसप्ततिवर्षीयः आसीत् यदा सः निर्गतवान्
हरन ।
12:5 अब्रामः स्वभार्यां सारां भ्रातुः पुत्रं लोटं च तेषां सर्वान् च गृहीतवान्
द्रव्यं यत् तेषां सङ्गृहीतं, ये च प्राणाः तेषां प्रविष्टाः आसन्
हरन; ते कनानदेशं गन्तुं प्रस्थिताः; तथा च
कनानदेशः ते आगताः।
12:6 अब्रामः भूमिं गत्वा सिकेमस्थानं प्रति गतः
मोरेहस्य मैदानम् । तदा कनानी देशे आसीत्।
12:7 ततः परमेश् वरः अब्रामस्य समक्षं प्रकटितः सन् अवदत् , “अहं तव वंशजं दास्यामि।”
एषा भूमिः, तत्र सः प्रकटितः परमेश् वरस् य वेदीं निर्मितवान्
तस्मै ।
12:8 ततः सः बेथेलस्य पूर्वदिशि स्थितस्य पर्वतस्य समीपं गत्वा...
पश्चिमदिशि बेथेलं, पूर्वदिशि हाइ च तंबूम् अस्थापयत्
तत्र सः भगवतः कृते वेदीं निर्मितवान्, तस्य नाम च आह्वयत्
विधाता।
12:9 अब्रामः दक्षिणदिशि गच्छन् प्रस्थितवान्।
12:10 ततः देशे दुर्भिक्षः अभवत्, अब्रामः मिस्रदेशं गत्वा
तत्र प्रवासं कुर्वन्ति; यतः देशे दुर्भिक्षः दुःखदः आसीत्।
12:11 यदा सः मिस्रदेशं प्रविष्टुं समीपं गतः तदा सः
तस्य पत्नीं सरायम् अवदत्, पश्य, अहं जानामि यत् त्वं सुन्दरी असि
पश्यितुं : १.
12:12 अतः यदा मिस्रदेशीयाः त्वां द्रक्ष्यन्ति तदा तत् भविष्यति
ते वदिष्यन्ति, एषा तस्य भार्या, मां हन्ति, किन्तु करिष्यन्ति
त्वां जीवितं त्राहि।
12:13 वद, त्वं मम भगिनी असि, यथा मम हितं भवेत्
तव कृते; मम आत्मा च त्वदर्थं जीविष्यति।
12:14 यदा अब्रामः मिस्रदेशम् आगतः तदा मिस्रदेशीयाः
अपश्यत् तां स्त्रियं यत् सा अतीव सुन्दरी अस्ति।
12:15 फारो-राजकुमाराः तां दृष्ट्वा फारो-पुरतः प्रशंसितवन्तः।
सा स्त्रियं फारो-गृहे नीता।
12:16 ततः सः अब्रामम् तस्याः कृते शुभं प्रार्थितवान्, तस्य मेषाः, वृषाः च आसन्।
स च गदः, पुरुषदासाः, दासी च, सा च गदः, च
उष्ट्राः ।
12:17 ततः परमेश् वरः फारों तस्य गृहं च महता व्याधिभिः पीडितवान् यतः
सराय अब्रामस्य पत्नी।
12:18 ततः फारो अब्रामम् आहूय अवदत्, त्वया किं कृतम्
मम कृते? किमर्थं त्वया मां न कथितं यत् सा तव भार्या अस्ति?
12:19 किमर्थं त्वया उक्तं यत् सा मम भगिनी अस्ति? अतः अहं तां मम समीपं नीतवान् स्यात्
पत्नी, इदानीं पश्य तव भार्याम्, तां गृहीत्वा गच्छ।
12:20 ततः फारो तस्य विषये स्वजनानाम् आज्ञां दत्तवान्, ते च तं प्रेषितवन्तः।
तस्य भार्या च यत्किमपि तस्य सर्वं च आसीत्।