उत्पत्तिः
11:1 सर्वा पृथिवी एकभाषायाः, एकवाक्यस्य च आसीत्।
11:2 पूर्वदिशि गच्छन्तः ते क
शिनारदेशे समतलम्; तत्र च निवसन्ति स्म।
11:3 ते परस्परं अवदन्, गच्छ, इष्टकाः निर्माय तान् दहामः
पूर्णतया। तेषां शिलायाः इष्टका, कूपस्य कृते च स्लाइम् आसीत्।
11:4 ते अवदन्, गच्छ, अस्माकं कृते एकं नगरं गोपुरं च निर्मामः, यस्य शिखरं भवतु
स्वर्गं प्रति गच्छतु; अस्माकं नामकरणं च कुर्मः, मा भूत् विकीर्णाः भवेम
विदेशेषु सर्वस्य पृथिव्याः मुखस्य उपरि।
11:5 ततः परमेश् वरः नगरं गोपुरं च द्रष्टुं अवतरत्, यत् बालकाः
निर्मितानाम् मनुष्याणां।
11:6 ततः परमेश् वरः अवदत् , पश्य प्रजाः एकाः सन्ति, तेषां सर्वे एकाः सन्ति
भाषा; एतत् च कर्तुं आरभन्ते, इदानीं किमपि न निरुद्धं भविष्यति
तेभ्यः यत् कर्तुं कल्पितम्।
11:7 गच्छ, अधः गच्छामः, तत्र तेषां भाषां भ्रमितुम्, यथा ते शक्नुवन्ति
परस्परं वाक् न अवगच्छन्ति।
11:8 ततः परमेश् वरः तान् सर्वेषां मुखं विकीर्णवान्
पृथिवी: ते च नगरस्य निर्माणं त्यक्तवन्तः।
११:९ अतः तस्य नाम बाबेल इति; यतः परमेश् वरः तत्र अकरोत्
पृथिव्याः सर्वस्य भाषां भ्रमितवान्, ततः परमेश् वरः अकरोत्
तान् सर्वपृथिवीमुखे विकीर्णं कुरु।
11:10 एते शेमस्य वंशजाः सन्ति, शेमः शतवर्षीयः आसीत्,...
जलप्रलयात् वर्षद्वयानन्तरं अर्फाक्सादं जनयति स्म।
11:11 शेमः अर्फाक्सादस्य जननानन्तरं पञ्चशतवर्षाणि जीवितवान्, ततः सः जनयति स्म
पुत्रा कन्याश्च ।
11:12 ततः पञ्चत्रिंशत् वर्षाणि यावत् अर्फाक्सादः सलाहः जनयति स्म।
11:13 सलाहस्य जन्मनः अनन्तरं अर्फाक्सादः चतुःशतत्रिवर्षाणि जीवितवान्।
पुत्रकन्याश्च जनयति स्म।
11:14 सलाहः त्रिंशत् वर्षाणि यावत् जीवितवान्, ततः सः एबरः जनयति स्म।
11:15 एबरस्य जन्मनः अनन्तरं सलाहः चतुःशतत्रिवर्षाणि जीवितवान्,...
पुत्रकन्यान् जनयति स्म ।
11:16 एबरः चतुःत्रिंशत् वर्षाणि यावत् जीवितवान्, ततः पेलेगं जनयति स्म।
11:17 पेलेगस्य जन्मनः अनन्तरं एबरः चतुःशतत्रिंशत् वर्षाणि यावत् जीवितवान्,...
पुत्रकन्यान् जनयति स्म ।
11:18 पेलेगः त्रिंशत् वर्षाणि यावत् जीवितः सन् रेउ जनयति स्म।
11:19 पेलेगः रेउ इत्यस्य जन्मनः अनन्तरं द्विशतं नववर्षं यावत् जीवितवान्, ततः सः जनयति स्म
पुत्रा कन्याश्च ।
11:20 रेउ द्वित्रिंशत् वर्षाणि यावत् जीवितः सरुग् जनयति स्म।
11:21 रेउ सेरुगस्य जन्मनः अनन्तरं द्विशतं सप्तवर्षं यावत् जीवितवान्,...
पुत्रकन्यान् जनयति स्म ।
11:22 ततः सेरुग् त्रिंशत् वर्षाणि यावत् नाहोर् जनयति स्म।
11:23 ततः सेरुग् नाहोरस्य जन्मनः अनन्तरं द्विशतवर्षं यावत् जीवितवान्, पुत्रान् च जनयति स्म
कन्याः च ।
11:24 नाहोरः नवविंशतिवर्षं यावत् जीवितः सन् तेरहं जनयति स्म।
11:25 नाहोरः तेरहस्य जन्मनः अनन्तरं शतं नवदशवर्षं यावत् जीवितवान्,...
पुत्रकन्यान् जनयति स्म ।
11:26 तेरहः सप्ततिवर्षीयः अभवत्, ततः अब्रामम्, नाहोरं, हारानं च जनयति स्म।
11:27 इदानीं तेरहस्य वंशजाः एताः सन्ति, तेरा अब्रामम्, नाहोरं,...
हरन; हरनः च लोटं जनयति स्म।
11:28 ततः हारनः स्वपितुः तेराहस्य पुरतः स्वजन्मदेशे, 11:28 तमे वर्षे मृतः
कल्दीयानां उरः ।
11:29 अब्रामः नाहोरः च तान् भार्यां गृहीतवन्तौ, अब्रामस्य भार्यायाः नाम सराय आसीत्।
नाहोरस्य भार्यायाः नाम मिल्का, हारानस्य पुत्री, पितुः
मिल्कायाः, इस्कायाः पिता च।
11:30 किन्तु सारा वन्ध्या आसीत्; तस्याः बालकः नासीत् ।
11:31 ततः तेरहः स्वपुत्रं अब्रामम्, पुत्रस्य पुत्रस्य हारनस्य पुत्रं लोटं च गृहीतवान्।
तस्य स्नुषा सारा, तस्य पुत्रस्य अब्रामस्य पत्नी; ते च निर्गताः
तेषां सह कल्दीदेशस्य उरतः कनानदेशं गन्तुं; तथा
ते हारानमागत्य तत्र निवसन्ति स्म।
11:32 तेरहस्य दिवसाः द्विशतपञ्चवर्षाः आसन्, ततः तेराः 1900 तमे वर्षे मृतः
हरन ।