उत्पत्तिः
10:1 इदानीं नूहस्य, शेमस्य, हामस्य,...
याफेथः जलप्रलयानन्तरं तेषां पुत्राः जाताः।
१०:२ याफेतस्य पुत्राः; गोमेरः मागोगः मदै च जवनं तुबलं च।
मेशेक् च तिरस् च।
10:3 गोमेरस्य पुत्राः च; अश्केनाजः रिफाथः तोगर्मः च।
10:4 यावनस्य च पुत्राः; एलीशा च तर्शीषं कित्तिम् दोदानीम् च।
10:5 एतैः अन्यजातीयद्वीपाः स्वदेशेषु विभक्ताः आसन्; प्रत्येकं
एकः स्वजिह्वानुसारं, तेषां कुलानाम् अनुसरणं, स्वराष्ट्रेषु च।
10:6 हामस्य पुत्राः च; कुशः, मिज्राईमः, फुतः, कनानः च।
१०:७ कुशस्य पुत्राः च; सेबा च हविला च सब्ता रामः च
सबतचः रामस्य पुत्राः च; शेबा, देदान च ।
10:8 ततः कुशः निमरोदं जनयति स्म, सः पृथिव्यां पराक्रमी भवितुम् आरब्धवान्।
10:9 सः भगवतः पुरतः पराक्रमी लुब्धकः आसीत्, अतः कथ्यते, यथा
निम्रोदः पराक्रमी लुब्धकः परमेश् वरस् य समक्षम्।
10:10 तस्य राज्यस्य आरम्भः बाबेलः, एरेक्, अक्कदः,...
कल्नेः, शिनारदेशे।
10:11 तस्मात् देशात् अशूरः निर्गत्य नीनवेनगरं नगरं च निर्मितवान्
रेहोबोथः कालः च ।
10:12 नीनवे-कालायोः मध्ये रेसेन्, तदेव महत् नगरम् अस्ति।
10:13 ततः मिज्राइमः लुदिम्, अनमीम्, लेहाबीम्, नफ्तुहीम् च जनयति स्म।
10:14 पथरुसीमः कस्लुहीमः च (यस्मात् पलिष्टाः निर्गताः)।
कप्तोरिम् ।
10:15 कनानः प्रथमजातं सिदोनं हेथं च जनयति स्म।
10:16 यबूसी, अमोरी, गिर्गासी च।
10:17 हिवीः च अर्कीः च सिनीतः च।
10:18 अर्वादीजमारीहमाती च ततः परम्
विदेशेषु प्रसारितानां कनानीनां कुटुम्बाः आसन्।
10:19 कनानीनां सीमा सिदोनतः यावत् त्वं गच्छसि
गेरार्, गाजापर्यन्तं; यथा त्वं गच्छसि, सदोमं, अमोरां, अदमां च।
ज़बोयम् च लाशापर्यन्तम्।
10:20 एते हामस्य पुत्राः स्वकुलं जिह्वानुसारं इ
तेषां देशेषु, तेषां राष्ट्रेषु च।
10:21 एबरस्य सर्वेषां सन्तानानां पिता शेमस्य भ्राता
ज्येष्ठः याफेथः अपि तस्य बालकाः अभवन्।
१०:२२ शेमस्य सन्तानाः; एलमः अश्शूरः अर्फाक्सादः लुदः अरामः च।
10:23 अरामस्य च सन्तानाः; उज् च हुल् च गेथेर् च मशः।
10:24 ततः अर्फाक्सादः सलाहं जनयति स्म; सलाहः एबरं जनयति स्म।
10:25 एबरस्य द्वौ पुत्रौ जातः, एकस्य नाम पेलेगः आसीत्। तस्य हि
दिवसाः पृथिवी विभक्ता आसीत्; तस्य भ्रातुः नाम योक्तानम् आसीत्।
10:26 ततः योक्तानः अल्मोदादः शेलेफः हजर्मावेतः यराहः च जनयति स्म।
10:27 हदोरं च उजलं च दिक्ला च।
10:28 ओबलः अबीमाएलः शेबा च।
10:29 ओफीरः हविला च अयौबाबः सर्वे योक्तानस्य पुत्राः आसन्।
10:30 तेषां निवासः मेशातः आसीत्, यथा त्वं सेफरं पर्वतं गच्छसि
पूर्वम् ।
10:31 एते शेमस्य पुत्राः स्वकुलं जिह्वानुसारं च।
स्वदेशेषु स्वराष्ट्रेषु।
१०:३२ एते नूहस्य पुत्राणां कुटुम्बाः, तेषां वंशजानां अनुसारं, इ
तेषां राष्ट्राणि, एतैः च पश्चात् पृथिव्यां राष्ट्राणि विभक्ताः
जलप्लावनम् ।