उत्पत्तिः
9:1 ततः परमेश् वरः नूहं तस्य पुत्रान् च आशीर्वादं दत्त्वा तान् अवदत् , “प्रसवः भवतु,...
बहुल्य पृथिवीं पुनः पूरयतु।
९:२ भवतः भयं भवतः भयं च सर्वेषां पशूनां उपरि भविष्यति
पृथिवीं, प्रत्येकं वायुपक्षिणां उपरि, सर्वेषु चरेषु च
पृथिवी, समुद्रस्य सर्वेषु मत्स्येषु च; तव हस्ते ते सन्ति
समर्पित।
9:3 यत्किमपि चलं जीवितं तत् युष्माकं कृते भोजनं भविष्यति; हरित इव अपि
ओषधि मया भवद्भ्यः सर्वाणि वस्तूनि दत्तानि।
9:4 किन्तु तस्य प्राणेन सह मांसं यत् तस्य रक्तं भवति
न खादति।
9:5 अहं च भवतः प्राणानां रक्तं अवश्यं प्रार्थयिष्यामि; प्रत्येकस्य हस्ते
पशुं अहं तत् प्रार्थयिष्यामि, मनुष्यस्य हस्ते च; प्रत्येकस्य हस्ते
मनुष्यस्य भ्राता मनुष्यस्य प्राणं प्रार्थयिष्यामि।
9:6 यः मनुष्यस्य रक्तं पातयति, तस्य रक्तं मनुष्येण प्रक्षिप्तं भविष्यति, यतः तस्मिन्...
ईश्वरस्य प्रतिमा सः मनुष्यम् अकरोत्।
9:7 यूयं च फलं प्राप्नुवन्तु, बहु च भवन्तु; प्रचुरं उत्पद्यते
पृथिवीं, तत्र च बहुलं कुरुत।
9:8 तदा परमेश्वरः नूहं तस्य पुत्रान् च उक्तवान्।
9:9 अहं च पश्य भवद्भिः सह भवतः बीजेन सह च मम सन्धिं स्थापयामि
भवतः पश्चात्;
9:10 भवद्भिः सह ये जीवाः सन्ति, तेषां पक्षिणां, पक्षिणां च
पशवः, पृथिव्याः सर्वेषां पशूनां च युष्माभिः सह; तस्मात् सर्वेभ्यः बहिः गच्छन्तु
पोतस्य, पृथिव्याः प्रत्येकं पशुं प्रति।
9:11 अहं च भवद्भिः सह मम सन्धिं स्थापयिष्यामि; न च सर्वे मांसाः भविष्यन्ति
जलप्लावनजलेन पुनः छिन्ना; न च पुनः भविष्यति
पृथिवीं नाशयितुं जलप्लावः भवतु।
9:12 ततः परमेश् वरः अवदत्, “एतत् मम मध्ये यः सन्धिः करोमि, तस्य चिह्नम् अस्ति।”
त्वं च भवद्भिः सह यः प्राणिः सन्ति, नित्यं च
पीढयः : १.
9:13 अहं मम धनुः मेघे स्थापयामि, तत् च सन्धिचिह्नरूपेण भविष्यति
मम पृथिव्याः च मध्ये।
9:14 यदा अहं पृथिव्याः उपरि मेघं आनयामि तदा स...
धनुः मेघे द्रष्टव्यः।
9:15 अहं च मम सन्धिं स्मरिष्यामि यत् मम भवतः प्रत्येकस्य च मध्ये अस्ति
सर्वेषां मांसानां जीवः; जलं च न भूयः क
सर्वमांसस्य नाशार्थं जलप्लावनम्।
9:16 धनुः च मेघे भविष्यति; अहं च तत् अवलोकयिष्यामि, यथा अहं शक्नोमि
परमेश्वरस्य प्रत्येकस्य जीवस्य च मध्ये अनन्तं सन्धिं स्मर्यताम्
पृथिव्यां यत् मांसं वर्तते तस्य सर्वस्य।
9:17 ततः परमेश् वरः नूहं अवदत्, “एतत् मम सन्धिस् य चिह्नम् अस्ति।”
मम सर्वेषां मांसानां च मध्ये स्थापितं यत् पृथिव्यां वर्तते।
9:18 जहाजात् निर्गताः नूहस्य पुत्राः शेमः, हामः च।
याफेथः च हामः कनानस्य पिता।
9:19 एते त्रयः नूहस्य पुत्राः सन्ति, तेषां समग्रं पृथिवी आसीत्
अतिप्रसारितम् ।
9:20 तदा नूहः कृषकः भवितुम् आरब्धवान्, सः द्राक्षाक्षेत्रं रोपितवान्।
9:21 सः मद्यं पिबन् मत्तः अभवत्। सः च अन्तः अनावृतः आसीत्
तस्य तंबूः।
9:22 ततः कनानस्य पिता हामः स्वपितुः नग्नतां दृष्ट्वा कथितवान्
तस्य भ्रातरौ बहिः।
9:23 शेमः याफेथः च एकं वस्त्रं गृहीत्वा स्वयोः उपरि निधाय
स्कन्धयोः पश्चात् गत्वा पितुः नग्नतां आच्छादयन्;
तेषां मुखं पश्चात्तापं न दृष्टवन्तः
नग्नता ।
9:24 तदा नूहः मद्यपानात् जागृत्य स्वस्य कनिष्ठपुत्रस्य किं कृतवान् इति ज्ञातवान्
तस्मै ।
9:25 सः अवदत्, “कनानः शापितः भवतु; सः भृत्यानां दासः भविष्यति
तस्य भ्रातरः।
9:26 सः अवदत्, “शेमस्य परमेश्वरः प्रभुः धन्यः भवतु। कनानश्च तस्य भविष्यति
सेवकः ।
9:27 परमेश्वरः याफेतस्य विस्तारं करिष्यति, सः च शेमस्य तंबूषु निवसति। तथा
कनानः तस्य सेवकः भविष्यति।
9:28 जलप्रलयानन्तरं नूहः त्रिशतपञ्चाशत् वर्षाणि जीवितवान्।
9:29 नूहस्य सर्वे दिवसाः नवशतपञ्चाशत् वर्षाणि अभवन्, ततः सः मृतः।