उत्पत्तिः
8:1 ततः परमेश् वरः नूहं, सर्वान् जीवान्, सर्वान् पशून् च स्मरति स्म
तस्य सह जहाजे आसीत्, परमेश् वरः पृथिव्याः उपरि वायुम् अकरोत्
जलं asswaged;
८:२ गभीरस्य प्रस्रोताः स्वर्गजालकाः च निरुद्धाः।
स्वर्गात् वर्षा च निरुद्धा अभवत्;
8:3 ततः जलं पृथिव्याः नित्यं प्रत्यागच्छति स्म, ततः परं
शतपञ्चाशदिवसस्य अन्ते जलं शमितम्।
८:४ ततः सप्तमे मासे सप्तदशदिने सन्दूकः विश्रामं कृतवान्
मासः अरराट् पर्वतानाम् उपरि ।
8:5 दशममासपर्यन्तं जलं निरन्तरं न्यूनं भवति स्म
मासस्य प्रथमदिने पर्वतशिखराः आसन्
दृष्ट।
8:6 चत्वारिंशत् दिवसानां अन्ते नूहः उद्घाटितवान्
सः यत् जहाजं निर्मितवान् तस्य खिडकी।
8:7 सः एकं काकं प्रेषितवान् यत् जलं यावत् इतस्ततः गच्छति स्म
पृथिव्याः बहिः शुष्काः आसन्।
8:8 ततः सः कपोतं प्रेषितवान् यत् जलं शमितम् अस्ति वा इति
भूमौ मुखात् बहिः;
8:9 किन्तु कपोतः तस्याः पादतलस्य विश्रामं न प्राप्नोत्, सा पुनः आगता
तस्य समीपं पोते, यतः जलं सर्वस्य मुखस्य उपरि आसीत्
पृथिवी: ततः सः हस्तं प्रसार्य तां गृहीत्वा अन्तः आकर्षितवान्
तं जहाजे प्रविशति।
8:10 सप्तदिनानि अपि सः स्थितवान्। पुनश्च कपोतं बहिः प्रेषितवान्
जहाजस्य;
8:11 ततः कपोतः सायंकाले तस्य समीपम् आगतः; तथा, पश्य, तस्याः मुखस्य एकः आसीत्
जैतुनपत्रं उद्धृतं, अतः नूहः जानाति स्म यत् जलं क्षीणं भवति
पृथिवी ।
8:12 सप्तदिनानि अपि सः स्थितवान्। कपोतं च प्रेषितवान्; किम्u200c
पुनः तस्य समीपं न प्रत्यागतवान्।
8:13 षट्शतमे प्रथमवर्षे प्रथमे वर्षे अभवत्
मासस्य प्रथमदिने जलं शुष्कं भवति स्म
पृथिवी: नोहः च पोतस्य आवरणं हृत्वा पश्यन्।
पश्यतु भूमौ मुखं शुष्कम् आसीत्।
८:१४ द्वितीयमासे च मासस्य सप्तविंशतितमे दिने।
पृथिवी शुष्कवती आसीत्।
8:15 ततः परमेश् वरः नूहम् अवदत् .
8:16 त्वं च भार्या च पुत्राः पुत्राः च जहाजात् निर्गच्छ'।
त्वया सह भार्याः।
8:17 भवद्भिः सह यत् किमपि जीवं वर्तते तत् सर्वं त्वया सह निर्वहतु
मांसं पक्षिणां पशवस्य च प्रत्येकं सरीसृपस्य च यत्
पृथिव्यां सरति; यथा ते पृथिव्यां प्रचुरं प्रजनं कुर्वन्ति।
फलं च भूमौ बहुलं कुरु।
8:18 ततः नूहः पुत्राः, तस्य भार्या, तस्य पुत्रपत्नयः च निर्गताः
तेन सह : १.
8:19 प्रत्येकं पशवः, सर्वः सरीसृपः, प्रत्येकं पक्षिणं, यत्किमपि
पृथिव्यां सरति, तेषां प्रकारेण, जहाजात् बहिः गतः।
8:20 ततः नूहः परमेश् वरस् य वेदीं निर्मितवान् । प्रत्येकं शुद्धं पशूं च गृहीतवान्।
शुचिपक्षिणां च, वेदीयां होमबलिदानं च कृतवान्।
8:21 ततः परमेश् वरः मधुरं गन्धं जिघ्रति स्म । ततः परमेश् वरः हृदयेन अवदत् , “अहम्।”
न पुनः मनुष्यस्य कृते भूमौ शापं करिष्यति; हि
मनुष्यस्य हृदयस्य कल्पना यौवनात् एव दुष्टा भवति; न च पुनः करिष्यामि
जीवन्तं सर्वं प्रहृत्य यथा मया कृतम्।
8:22 यदा पृथिवी तिष्ठति, बीजकालः फलानां च शीतः च तापः च
ग्रीष्मं शिशिरं च अहोरात्रं च न निवर्तते।