उत्पत्तिः
7:1 ततः परमेश् वरः नूहं अवदत् , “भवन्तः सर्वैः गृहैः सह जहाजे आगच्छतु;
त्वां हि मया पुरतः अस्मिन् जनने धर्मात्मा दृष्टः।
7:2 प्रत्येकं शुद्धपशूनां सप्तशः पुरुषं तस्य च नयिष्यसि
स्त्री: द्वाभ्यां अशुद्धानां पशूनां च पुरुषस्य तस्य च
महिला।
7:3 वायुपक्षिणां सप्तशः, पुरुषः स्त्री च; स्थापयितुं
बीजं सर्वं पृथिव्याः मुखं जीवति।
7:4 सप्तदिनानि यावत् चत्वारिंशत् पृथिव्यां वर्षा करिष्यामि
दिनानि चत्वारिंशत् रात्रौ च; मया निर्मितं च प्रत्येकं जीवं इच्छा भविष्यति
अहं पृथिव्याः मुखात् दूरतः नाशयामि।
7:5 नूहः यथा परमेश् वरः आज्ञापितवान् तथा तत् सर्वं कृतवान्।
7:6 तदा नूहः षट्शतवर्षीयः आसीत् यदा जलजलप्लावनम् अभवत्
पृथ्वी।
7:7 ततः नूहः पुत्राः, तस्य भार्या च, तस्य पुत्रपत्नयः च सह प्रविष्टाः
तं, जलप्रलयस्य जलस्य कारणात् जहाजे।
7:8 शुद्धपशूनां, अशुद्धानां पशूनां, पक्षिणां च
पृथिव्यां यत् किमपि सरति।
7:9 द्वौ द्वौ च नूहं प्रति नौकायां गतवन्तौ, पुरुषः च
स्त्री, यथा परमेश्वरः नूहं आज्ञापितवान्।
7:10 सप्तदिनानन्तरं जलप्लावनस्य जलं जातम्
पृथिव्यां ।
७:११ नूहस्य जीवनस्य षट्शतमे वर्षे द्वितीयमासे द...
सप्तदश्यां दिने तस्मिन् एव दिने सर्वे फव्वाराः आसन्
महतीं गभीरं भग्नं, स्वर्गस्य खिडकयः च उद्घाटिताः।
7:12 चत्वारिंशत् दिनानि चत्वारिंशत् रात्राणि च पृथिव्यां वर्षा अभवत्।
7:13 तस्मिन् एव दिने नूहः, शेमः, हामः, याफेथः च प्रविष्टाः
नूहस्य पुत्राः, नूहस्य पत्नी च, तस्य पुत्राणां त्रीणि भार्याश्च सह
तान्, जहाजे;
7:14 ते, प्रत्येकं पशवः यथाविधं, सर्वे पशवः यथा तेषां
दयालुः, पृथिव्यां यत् सरीसति तस्य अनुसरणं करोति
दयालुः, प्रत्येकं पक्षिणं च स्वजातीयं, प्रत्येकं पक्षिणं सर्वविधम्।
7:15 ते सर्वमांसयोः द्वौ द्वौ द्वौ च नौकायां नूहस्य समीपं गतवन्तौ।
यस्मिन् प्राणः प्राणः।
7:16 ये जनाः प्रविशन्ति स्म, ते यथा परमेश् वरस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् य स् वस् ति
तं आज्ञापयत्, परमेश् वरः तं निरुद्धवान्।
7:17 चत्वारिंशत् दिवसान् पृथिव्यां जलप्लावनम् अभवत्; जलं च वर्धमानम्, .
पोतं च उद्धृत्य पृथिव्याः उपरि उत्थापितम्।
7:18 जलं च प्रबलं भूमौ बहु वर्धितम्; तथा
सन्दूकः जलस्य मुखं गतः।
7:19 जलं च पृथिव्यां अतिशयेन प्रबलम् अभवत्; सर्वोच्चान् च
पर्वताः, ये सर्वस्य स्वर्गस्य अधः आसन्, ते आच्छादिताः आसन्।
7:20 पञ्चदशहस्तं ऊर्ध्वं जलं प्रबलम्; पर्वताश्च आसन्
आवृतम् ।
7:21 पृथिव्यां गच्छन्तः सर्वे मांसाः पक्षिणः, पक्षिणां च मृताः
पशवः पशूनां च सर्वसर्पस्य च
पृथिवी, प्रत्येकं मनुष्यः च:
7:22 येषां सर्वेषां नासिकायां प्राणः प्राणः आसीत्, सर्वेषां शुष्केषु
भूमिः, मृतः ।
7:23 ततः सर्वं जीवं नष्टम् अभवत् यत् मुखस्य उपरि आसीत्
भूमिः, मनुष्यः, पशवः, सरीसृपाः, पक्षिणः च
स्वर्गः; ते पृथिव्याः नष्टाः अभवन्, केवलं नूहः च
जीविताः आसन्, ये च तेन सह जहाजे आसन्।
7:24 जलं च शतपञ्चाशत् दिवसान् पृथिव्यां व्याप्तम्।