उत्पत्तिः
6:1 ततः यदा मनुष्याः मुखेन बहुवृद्धिं कर्तुं आरब्धवन्तः
पृथिवी, कन्याः च तेषां जाताः।
6:2 यत् परमेश् वरस् य पुत्राः मनुष्याणां कन्याः सुन्दराः इति दृष्टवन्तः। तथा
ते तान् सर्वान् भार्यान् गृहीतवन्तः।
6:3 ततः परमेश् वरः अवदत्, “तदर्थं मम आत्मा सर्वदा मनुष्यैः सह विग्रहं न करिष्यति।”
सः अपि मांसः अस्ति, तथापि तस्य दिवसाः शतविंशतिवर्षाणि भविष्यन्ति।
6:4 तेषु दिनेषु पृथिव्यां दिग्गजाः आसन्; तदनन्तरमपि यदा
परमेश् वरस् य पुत्राः मनुष् यस् य कन्यास् य समीपम् आगत्य प्रसवम् अन् ति
तेषां बालकाः, ते एव प्रबलाः पुराणाम्, पुरुषाः च अभवन्
यशः ।
6:5 ईश्वरः दृष्टवान् यत् पृथिव्यां मनुष्यस्य दुष्टता महती अस्ति, तत् च
तस्य हृदयस्य विचाराणां प्रत्येकं कल्पना केवलं दुष्टा एव आसीत्
निरन्तरम् ।
6:6 ततः परमेश् वरः पश्चात्तापं कृतवान् यत् सः पृथिव्यां मनुष्यम् अकरोत्, तत् च
तं हृदये दुःखितवान्।
6:7 ततः परमेश् वरः अवदत्, “अहं यस्य मनुष्यस्य सृष्टिः मुखात् नाशयिष्यामि।”
पृथिव्याः; मनुष्यः, पशवः, सरीसृपः, पक्षिणः च
वायुस्य; यतः मया तान् निर्मिताः इति पश्चात्तापं करोति।
6:8 किन्तु नूहः परमेश्वरस्य दृष्टौ अनुग्रहं प्राप्नोत्।
6:9 एतानि नूहस्य पीढयः सन्ति, नूहः न्याय्यः पुरुषः आसीत्, सिद्धः च आसीत्
तस्य वंशजाः, नूहः च परमेश्वरेण सह चरति स्म।
6:10 ततः नूहः शेम, हाम, याफेथ इति त्रयः पुत्रान् जनयति स्म।
6:11 पृथिवी अपि ईश्वरस्य समक्षं दूषिता आसीत्, पृथिवी च पूर्णा आसीत्
अपद्रव।
6:12 ततः परमेश् वरः पृथिवीं दृष्टवान्, सा भ्रष्टा आसीत्। सर्वेषां कृते
मांसेन पृथिव्यां तस्य मार्गः दूषितः आसीत्।
6:13 ततः परमेश् वरः नूहम् अवदत् , “सर्वस्य शरीरस्य अन् तिः मम पुरतः आगतः। हि
तेषां माध्यमेन पृथिवी हिंसापूरिता भवति; पश्य च अहं नाशयिष्यामि
तान् पृथिव्या सह।
६:१४ त्वां गोफरकाष्ठेन पोतं कुरु; कक्षेषु त्वं पोते करिष्यसि, तथा च
पिचेन अन्तः बहिः च पिचयिष्यति।
6:15 अयं च स्वरूपं यत् त्वं तत् करिष्यसि
सन्दूकं त्रिशतहस्तं विस्तारं पञ्चाशत् हस्तं च...
तस्य त्रिंशत् हस्तं ऊर्ध्वता।
6:16 त्वं पोतस्य कृते खिडकीं कृत्वा हस्तेन समाप्तं करिष्यसि
उपरि; सन्दूकस्य द्वारं तस्य पार्श्वे स्थापयिष्यसि; सह
अधमं द्वितीयं तृतीयं च कथां त्वं तत् करिष्यसि।
6:17 पश्य च अहम् अपि पृथिव्यां जलप्लावनम् आनयामि, यत्...
स्वर्गाधः सर्वान् मांसान् नाशय, यस्मिन् प्राणः प्राणः अस्ति; तथा
पृथिव्यां यत् किमपि अस्ति तत् सर्वं म्रियते।
6:18 किन्तु त्वया सह मम सन्धिं स्थापयिष्यामि; त्वं च अन्तः आगमिष्यसि
सन्दूकं त्वं च तव पुत्राः, तव भार्या, तव पुत्रपत्न्यः च त्वया सह।
6:19 सर्वमांसस्य सर्व्वस्य जीवस्य द्वौ सर्वविधौ भवतः
त्वया सह तान् जीवितान् स्थापयितुं जहाजे आनय; ते पुरुषाः भविष्यन्ति च
महिला।
6:20 पक्षिणां यथाविधं, पशूनां च यथाविधं, प्रत्येकं
पृथिव्याः सरीसृपाः स्वजातीयौ द्वौ सर्वविधौ आगमिष्यतः
तान् जीवितान् स्थापयितुं त्वां प्रति।
6:21 सर्वं भक्षितं भोजनं भवतः समीपं गृहाण, ततः सङ्ग्रहणं करिष्यसि
त्वां प्रति तत्; तव तेषां च भोजनार्थं भविष्यति।
६:२२ एवं नूहः अकरोत्; यथा परमेश् वरः तस्मै आज्ञापितवान्, तदनुसारं सः एवम् अकरोत्।