उत्पत्तिः
५:१ एतत् आदमस्य पुस्तिकानां पुस्तकम् अस्ति। यस्मिन् दिने ईश्वरः सृष्टवान्
मनुष्यः, ईश्वरस्य सदृशे तं कृतवान्;
५:२ सः तान् स्त्रीपुरुषौ सृष्टवान्; आशीर्वादं दत्त्वा तेषां नाम आहूतवान्
आदम, यस्मिन् दिने तेषां सृष्टिः अभवत्।
5:3 आदमः शतं त्रिंशत् वर्षाणि यावत् जीवितवान्, ततः सः स्वस्य पुत्रं जनयति स्म
उपमा, तस्य प्रतिबिम्बस्य अनुसरणं; तस्य नाम सेठ इति आहूतवान्।
५:४ आदमस्य सेठस्य जन्मनः अनन्तरं तस्य दिवसाः अष्टशतानि आसन्
वर्ष: पुत्रकन्याश्च जनयति स्म।
5:5 आदमः यावन्तः दिवसाः नवशतत्रिंशत् वर्षाणि यावत् जीवितवन्तः
सः मृतः ।
5:6 सेठः पञ्चशतवर्षाणि यावत् जीवितवान्, ततः सः एनोस् जनयति स्म।
5:7 सेठः एनोसस्य जन्मनः अनन्तरं अष्टशतं सप्तवर्षं यावत् जीवितवान्,...
पुत्रकन्याश्च जनयति स्म : १.
5:8 सेठस्य सर्वे दिवसाः नवशतं द्वादशवर्षाणि अभवन्, सः
मृत।
5:9 हनोसः नवति वर्षाणि यावत् जीवितः सन् कैनन् जनयति स्म।
5:10 कैननस्य जन्मनः अनन्तरं हनोसः अष्टशतं पञ्चदशवर्षं यावत् जीवितवान्।
पुत्रकन्याश्च जनयति स्म।
5:11 हनोसस्य सर्वे दिवसाः नवशतपञ्चवर्षाणि अभवन्, ततः सः मृतः।
5:12 कैननः सप्ततिवर्षं यावत् जीवितवान्, ततः महलालीलः अभवत्।
5:13 महलालीलस्य जन्मनः अनन्तरं कैननः अष्टशतचत्वारिंशत् जीवति स्म
वर्षाणि, पुत्रकन्याश्च जनयति स्म।
5:14 कैननस्य सर्वे दिवसाः नवशतं दशवर्षं यावत् अभवन्, ततः सः मृतः।
5:15 महलालीलः पञ्चषष्टिः वर्षाणि यावत् जीवितः अभवत्, ततः सः यारेदं जनयति स्म।
5:16 अष्टशतत्रिंशत् यारेदस्य जन्मनः अनन्तरं महलालीलः जीवितवान्
वर्षाणि, पुत्रकन्याश्च जनयति स्म।
5:17 महलालीलस्य सर्वे दिवसाः अष्टशतं पञ्चनवतिः वर्षाणि आसन्।
स च मृतः।
5:18 यारेदः शतं द्वाषष्टिः वर्षाणि यावत् जीवितवान्, ततः सः हनोकं जनयति स्म।
5:19 हनोकस्य जन्मनः अनन्तरं यारेदः अष्टशतवर्षाणि यावत् जीवितवान्, पुत्रान् च जनयति स्म
तथा कन्याः : १.
५:२० यारेदस्य सर्वे दिवसाः नवशतं द्वाषष्टिः वर्षाणि अभवन्, सः च
मृत।
5:21 हनोकः पञ्चषष्टिः वर्षाणि यावत् जीवितः सन् मथुसेलः जनयति स्म।
5:22 हनोकः मथुसेलस्य जन्मनः अनन्तरं त्रयः शतवर्षाणि परमेश् वरेण सह गतः।
पुत्रकन्याश्च जनयति स्म।
5:23 हनोकस्य सर्वे दिवसाः त्रिशतपञ्चषष्टिः वर्षाणि अभवन्।
5:24 हनोकः परमेश्वरेण सह चरति स्म, सः न आसीत्। यतः परमेश् वरः तं गृहीतवान्।
5:25 मथुसेलः सप्ताशीतिवर्षशतं जीवित्वा जनयति स्म
लमेक : १.
5:26 मथुसेलः लमेकस्य जन्मनः अनन्तरं सप्तशतं द्वाशीतिः जीवति स्म
वर्षाणि, पुत्रकन्याश्च जनयति स्म।
5:27 मथुसेलस्य सर्वाणि दिवसानि नवशतानि नवषष्टिः वर्षाणि आसन्।
स च मृतः।
5:28 लामेकः शतं द्वाशीतिवर्षं जीवितवान्, ततः पुत्रं जनयति स्म।
5:29 सः तस्य नाम नूह इति आह्वयत्, एषः अस्मान् सान्त्वयिष्यति
अस्माकं कार्यस्य, हस्तपरिश्रमस्य च विषये, यतः भूमिः
परमेश् वरः शापं दत्तवान्।
5:30 लमेकः नूहस्य जन्मनः अनन्तरं पञ्चशतं पञ्चनवतिः वर्षाणि जीवितवान्।
पुत्रकन्याश्च जनयति स्म।
5:31 लामेकस्य सर्वाणि दिवसानि सप्तशतसप्ततिवर्षाणि अभवन्।
स च मृतः।
5:32 नूहः पञ्चशतवर्षीयः आसीत्, तदा नूहः शेम, हाम,...
याफेथः ।