उत्पत्तिः
४:१ आदमः स्वपत्न्याः हव्वाम् अवगच्छत्; सा गर्भवती भूत्वा कैनं जनयति स्म।
मया परमेश् वरात् एकः पुरुषः प्राप्तः।
४:२ सा पुनः तस्य भ्रातरं हाबिलं जनयति स्म। हाबिलः मेषपालः आसीत्, किन्तु...
कैनः भूमौ कृषकः आसीत् ।
4:3 कालान्तरे कैनः फलम् आनयत्
भूमौ परमेश् वराय अर्पणम्।
4:4 हाबिलः स्वस्य मेषस्य प्रथमपुत्रान् मेदः च आनयत्
तस्य । परमेश् वरः हाबिलस्य अर्पणस्य च आदरं कृतवान् ।
4:5 किन्तु कैनस्य अर्पणस्य च विषये सः आदरं न कृतवान्। कैनः च अतीव आसीत्
क्रोधः, तस्य मुखं च पतितम्।
4:6 ततः परमेश् वरः कैनं अवदत् , “किमर्थं त्वं क्रुद्धः असि? किमर्थं च तव
मुखं पतितम्?
४:७ यदि त्वं सुष्ठु करोषि तर्हि त्वं न स्वीकृतः भविष्यसि? यदि च न करोषि
साधु, पापं द्वारे एव स्थितम् अस्ति। तव च तस्य इच्छा भविष्यति, त्वं च
तस्य शासनं करिष्यति।
4:8 ततः कैनः भ्रात्रा हाबिलेन सह वार्तालापं कृतवान्, तदा ते
क्षेत्रे आसन्, तदा कैनः भ्रातुः हाबिलस्य विरुद्धं उत्थाय हतवान्
तस्य।
4:9 ततः परमेश् वरः कैनं अवदत् , “तव भ्राता हाबिल् कुत्र अस्ति? स च आह-अहम्
know not: अहं मम भ्रातुः रक्षकः वा?
४:१० सः अवदत्, त्वया किं कृतम्? भ्रातुः रक्तस्य वाणी
भूमौ मां क्रन्दति।
4:11 इदानीं त्वं तस्याः मुखं उद्घाटितायाः पृथिव्याः शापितः असि
तव हस्तात् भ्रातुः रक्तं गृहाण;
४:१२ यदा त्वं भूमिं कर्षयसि तदा सा त्वां न दास्यति
तस्याः बलम्; पलायनी च भ्रमी च भूमौ भविष्यसि।
4:13 तदा कैनः परमेश् वरं अवदत् , “मम दण्डः मम सहनशक्तितः अधिकः अस्ति।
4:14 पश्य त्वम् अद्य मां पृथिव्याः मुखात् बहिः निष्कासितवान्; तथा
तव मुखात् अहं निगूढः भविष्यामि; अहं च पलायितः आवारा च भविष्यामि
पृथिव्यां; यो मां लभते, कश्चित् मां प्राप्स्यति
मां हन्ति।
4:15 ततः परमेश् वरः तम् अवदत् , “अतः यः कश् चित् कैनं हन्ति सः प्रतिशोधं करोतु
सप्तगुणं तस्य उपरि गृह्णीयात्। ततः परमेश् वरः कैनस्य उपरि चिह्नं कृतवान् यत् मा भूत्
यः कोऽपि तं प्राप्य तं मारयेत्।
4:16 ततः कैनः परमेश् वरस् य समक्षात् निर्गत्य तस्मिन् देशे निवसति स्म
अदनस्य पूर्वदिशि नोदस्य ।
4:17 ततः कैनः स्वपत्नीम् अवगच्छत्; सा गर्भवती हनोकं जनयति स्म
नगरं निर्माय तस्य नाम्ना नगरस्य नाम आहूतवान्
पुत्रः हनोकः ।
4:18 हनोकस्य इरादः जातः, इरादः मेहुयाएलः, मेहुयाएलः च जनयति स्म
मथुसाएलं जनयति स्म, मथुसाएलः लामेकं जनयति स्म।
4:19 ततः लामेकः द्वौ भार्याम् अददात्, एकस्याः नाम आदा,...
अन्यस्य जिल्लाहस्य नाम ।
4:20 अदा याबलं जनयति स्म, सः तान् तंबूषु निवसतां जनानां पिता च आसीत्
यथा पशवः सन्ति।
4:21 तस्य भ्रातुः नाम जुबलः आसीत्, सः सर्वेषां तादृशानां पिता आसीत्
वीणाम् अङ्गं च सम्पादयति।
4:22 जिल्ला च सा तुबलकैनं जनयति स्म, यः प्रत्येकस्य शिल्पीनां प्रशिक्षकः आसीत्
पीतले लोहं च तुबलकैनस्य भगिनी नामा आसीत्।
4:23 ततः लामेकः स्वपत्नीभ्यः आदाः जिल्ला च अवदत्, मम वाणीं शृणुत। यूयं भार्याम्
लमेकस्य मम वचनं शृणु, यतः मया मम कृते एकः पुरुषः हतः
क्षतवान्, मम आहतं च युवकः।
4:24 यदि कैनः सप्तगुणं प्रतिशोधं प्राप्स्यति तर्हि लमेकः सप्ततिगुणं प्रतिशोधं प्राप्स्यति।
4:25 आदमः पुनः स्वभार्यां ज्ञातवान्; सा पुत्रं जनयित्वा तस्य नाम आहूतवती
सेठः - यतः ईश्वरः हाबिलस्य स्थाने अन्यं बीजं मम नियुक्तवान् इति सा अवदत्।
यम् कैनः हतः।
4:26 सेठस्य च पुत्रः जातः। तस्य नाम च आहूतवान्
एनोस् - तदा मनुष्याः परमेश् वरस् य नाम आह्वयितुं आरब्धवन्तः।