उत्पत्तिः
3:1 सर्पः क्षेत्रस्य कस्यापि पशूनां अपेक्षया सूक्ष्मतरः आसीत् यत्...
परमेश् वरः परमेश् वरः निर्मितवान् आसीत्। सः तां स्त्रियं अवदत्, “आम्, परमेश् वरः अवदत्, यूयं” इति
उद्यानस्य प्रत्येकं वृक्षं न खादिष्यति?
3:2 तदा सा नागं अवदत्, वयं तस्य फलं खादामः
उद्यानस्य वृक्षाः : १.
3:3 किन्तु उद्यानस्य मध्ये यः वृक्षः अस्ति तस्य फलस्य ईश्वरः
उक्तवान्, यूयं तस्य फलं न खादिष्यथ, न स्पृशथ, मा भूत्
ग्लह।
3:4 ततः सर्पः तां स्त्रियं अवदत्, यूयं अवश्यमेव न म्रियन्ते।
3:5 यतः परमेश् वरः जानाति यत् यस्मिन् दिने युष् माकं तत् खादिष् यन् ति, तदा युष् माकं नेत्राणि भविष् यन् ति
उद्घाटिताः भवन्तु, शुभाशुभं च ज्ञात्वा देववत् भविष्यथ।
3:6 यदा सा महिला दृष्टवती यत् वृक्षः भोजनाय उत्तमः अस्ति, सः एव च अस्ति
नेत्रेषु प्रियं वृक्षं च बुद्धिमान् कर्तुं काम्यम्
तस्य फलं गृहीत्वा खादित्वा भर्तुः अपि दत्तवती
तया सह; सः च खादितवान्।
3:7 तयोः नेत्रयोः उद्घाटनं जातम्, ते च ज्ञातवन्तः यत् ते सन्ति
नग्नः; ते च पिप्पलीपत्राणि सित्वा स्वतः एप्रोन् च कृतवन्तः।
3:8 ततः ते परमेश् वरस्य परमेश् वरस्य वाणीं श्रुतवन्तः यत् सः उद्याने गच्छन्...
cool of the day: आदमः तस्य पत्नी च सान्निध्यात् निगूढौ
उद्यानस्य वृक्षाणां मध्ये परमेश्वरस्य परमेश्वरस्य।
3:9 ततः परमेश् वरः परमेश् वरः आदमम् आहूय अवदत् , “त्वं कुत्र अस् ति?
3:10 सः अवदत्, “उद्याने तव स्वरं श्रुत्वा भीतः अभवम् यतः
अहं नग्नः आसम्; अहं च निगूढः अभवम्।
3:11 ततः सः अवदत्, “केन त्वां कथितं यत् त्वं नग्नः असि? किं त्वं खादितवान्
वृक्षः, यस्मात् मया त्वां न खादितव्यम् इति आज्ञापितम्?
3:12 तदा सः पुरुषः अवदत्, “याम् त्वया मया सह भवितुं दत्ता, सा मां दत्तवती।”
वृक्षस्य, अहं च खादितवान् एव।
3:13 ततः परमेश् वरः तां स्त्रियं अवदत् , “किं भवता कृतम् ?
सा महिला अवदत्, “सर्पः मां मोहितवान्, अहं च खादितवान्।”
3:14 ततः परमेश् वरः परमेश् वरः सर्पम् अवदत् , “यतो हि त्वया एतत् कृतम्।
त्वं सर्वेभ्यः पशुभ्यः, सर्वेभ्यः क्षेत्रपशूभ्यः अपि शापितः असि;
उदरं गमिष्यसि, रजः च खादिष्यसि सर्वदिनानि
तव प्राणः : १.
3:15 अहं भवतः स्त्रियाः च मध्ये तव वंशस्य च मध्ये वैरं स्थापयिष्यामि
तस्याः बीजं च; तत् तव शिरः विदारयिष्यति, त्वं च तस्य पार्ष्णिं विदारयिष्यसि।
3:16 सः तां स्त्रियं अवदत्, अहं तव दुःखं तव च बहु वर्धयिष्यामि
परिकल्पना; दुःखेन त्वं सन्तानं जनयिष्यसि; तव च कामना
भर्तुः कृते भविष्यति, सः त्वां शासनं करिष्यति।
3:17 आदमम् अवदत् , “यतो हि त्वं तव वाणीं श्रुतवान्
भार्या, तस्य वृक्षस्य च खादितवती, यस्य विषये अहं त्वां आज्ञापितवान्।
तव न खादिष्यसि, तव कृते भूमिः शापिता अस्ति; दुःखे
त्वं तव आयुषः सर्व्वदिनानि तस्य फलं खादिष्यसि;
3:18 कण्टकान् कण्टकान् च त्वां प्रति जनयिष्यति। त्वं च करिष्यसि
क्षेत्रस्य ओषधिं खादन्तु;
3:19 मुखस्वेदेन त्वं रोटिकां खादिष्यसि यावत् त्वं प्रत्यागच्छसि
भूमि; यतः त्वं तस्मात् बहिः निष्पन्नः, यतः त्वं रजः असि, रजः च असि
त्वं प्रत्यागमिष्यसि।
3:20 आदमः स्वपत्न्याः नाम हव्वा इति आह्वयत्। यतः सा सर्वेषां माता आसीत्
आजीविका।
3:21 आदमस्य तस्य भार्यायाः च कृते परमेश् वरः परमेश् वरः चर्म-वस्त्राणि निर्मितवान्,...
तान् परिधाय ।
3:22 ततः परमेश् वरः परमेश् वरः अवदत् , पश्यत, मनुष्यः अस् माकं इव ज्ञातुम् अस् ति
शुभाशुभं च, इदानीं च हस्तं प्रसार्य हस्तं न गृह्णाति
जीवनवृक्षः खादन्तु, नित्यं जीवन्तु च।
3:23 अतः परमेश् वरः परमेश् वरः तं अदन-उद्यानात् कृष्यर्थं प्रेषितवान्
यस्मात् भूमिः सः गृहीतः आसीत्।
३:२४ अतः सः तं पुरुषं बहिः निष्कासितवान्; सः अदन-उद्यानस्य पूर्वदिशि स्थापितवान्
करुबः, ज्वलन्तः खड्गः च यः सर्वतः भ्रमति स्म, मार्गं रक्षितुं
जीवनवृक्षस्य ।