उत्पत्तिः
२:१ एवं द्यावापृथिवी च समाप्ताः सर्वे गणाः।
2:2 सप्तमे दिने परमेश्वरः स्वस्य कृतं कार्यं समाप्तवान्। स च
सप्तमे दिने स्वस्य सर्वेभ्यः कार्येभ्यः विश्रामं कृतवान्।
2:3 ततः परमेश् वरः सप्तमदिनं आशीर्वादं दत्त्वा तत् पवित्रं कृतवान् यतः तत् तस्मिन् अस्ति
सः स्वस्य सर्वेभ्यः कार्येभ्यः विश्रामं कृतवान् यत् ईश्वरः सृष्टवान् निर्मितवान् च।
२:४ एतानि द्यौः पृथिव्याः च पुस्तिकाः यदा आसन्
यस्मिन् दिने परमेश्u200dवरः पृथिवीं स्वर्गं च निर्मितवान्, तस्मिन् दिने सृष्टः।
2:5 ततः पूर्वं क्षेत्रस्य प्रत्येकं वनस्पतिः पृथिव्यां आसीत्, सर्वा ओषधीः च
तस्य वृद्धेः पूर्वं क्षेत्रस्य, यतः परमेश् वरः परमेश् वरः तत्र वर्षा न कृतवान्
पृथिव्यां, भूमौ कर्षितुं कोऽपि पुरुषः नासीत्।
2:6 किन्तु पृथिव्याः कुहरेण उपरि गत्वा सर्वं मुखं सिञ्चति स्म
भूमिः ।
2:7 ततः परमेश् वरः परमेश् वरः भूमौ रजः मनुजं निर्मितवान्, निःश्वसति च
तस्य नासिकायां जीवनस्य निःश्वासः; मनुष्यश्च जीवात्मा अभवत्।
2:8 ततः परमेश् वरः परमेश् वरः अदन् नगरे पूर्वदिशि उद्यानं रोपितवान्। तत्र च सः
पुरुषः यः सः निर्मितवान् आसीत्।
2:9 भूमौ परमेश् वरः परमेश् वरः सर्वान् वृक्षान् वर्धयत्
दर्शने प्रियं, भोजनाय च हितम्; जीवनवृक्षोऽपि च
मध्ये उद्यानस्य शुभाशुभज्ञानवृक्षः च।
2:10 ततः उद्यानं सिञ्चितुं अदनात् एकः नदी निर्गतवती। ततः च आसीत्
विभज्य चतुःशिरः अभवत्।
२ - ११ प्रथमस्य नाम पिसोन् स एव समग्रं परिवेष्टयति
हविलादेशः यत्र सुवर्णम् अस्ति;
2:12 तस्याः भूमिः सुवर्णं च उत्तमम् अस्ति, तत्र bdellium गोमेदशिला च अस्ति।
2:13 द्वितीयनद्याः च नाम गिहोन्, तदेव तत्
इथियोपियादेशस्य समग्रं भूमिं परिवेष्टयति।
2:14 तृतीयनद्याः च नाम हिड्डेकेल् अस्ति, सा या गच्छति
अश्शूरस्य पूर्वदिशि। चतुर्थी च यूफ्रेटिसः नदी।
2:15 ततः परमेश् वरः परमेश् वरः तं पुरुषं गृहीत्वा अदन-उद्याने निक्षिप्तवान्
तत् परिधाय तत् स्थापयितुं च।
2:16 ततः परमेश् वरः परमेश् वरः तस्मै मनुष् यम् आज्ञां दत्तवान् यत्, “उद्यानस्य प्रत्येकस्य वृक्षस्य।”
त्वं स्वतन्त्रतया खादसि।
2:17 शुभाशुभज्ञानवृक्षस्य तु न खादिष्यसि
it: यतः यस्मिन् दिने त्वं तत् खादिष्यसि तस्मिन् दिने त्वं अवश्यं म्रियसे।
2:18 ततः परमेश् वरः परमेश् वरः अवदत् , “न हितकरं यत् मनुष्यः एकः एव भवेत्। अहम्u200c
तस्य कृते तस्य सहायकसमागमं करिष्यति।
2:19 भूमौ परमेश् वरः परमेश् वरः क्षेत्रस्य सर्वान् पशून् निर्मितवान्,...
वायुस्य प्रत्येकं पक्षिणः; आदमस्य समीपं तान् आनयत् यत् सः किं इच्छति
तान् आह्वयन्तु, आदमः च यत् किमपि प्राणिं आहूतवान्, तत् एव आसीत्
तस्य नाम ।
2:20 आदमः सर्वेषां पशूनां, वायुपक्षिणां च नामानि दत्तवान्
क्षेत्रस्य प्रत्येकं पशू; किन्तु आदमस्य कृते साहाय्यसमागमः न लब्धः
तस्य कृते ।
2:21 ततः परमेश् वरः परमेश् वरः आदमस्य उपरि गभीरनिद्रां कृतवान्, सः निद्रां गतः।
सः स्वस्य एकं पृष्ठपार्श्वं गृहीत्वा तस्य स्थाने मांसं पिधाय;
2:22 परमेश् वरः परमेश् वरः पुरुषात् हृतः पृष्ठभागः स् त्रीम् अकरोत्
तां पुरुषस्य समीपम् आनयत्।
2:23 आदमः अवदत्, “इदम् इदानीं मम अस्थिनां अस्थिः, मम मांसस्य मांसं च अस्ति
स्त्री इति उच्यते यतः सा पुरुषात् बहिः निष्कासिता आसीत्।
2:24 अतः मनुष्यः पितरं मातरं च त्यक्त्वा लप्स्यति
तस्य भार्यायाः कृते ते एकमांसाः भविष्यन्ति।
2:25 तौ नग्नौ आस्ताम्, पुरुषः तस्य पत्नी च, न लज्जितौ।