उत्पत्तिः
१:१ आदौ ईश्वरः स्वर्गं पृथिवीं च सृष्टवान्।
1:2 पृथिवी च अरूपा शून्या च आसीत्; मुखस्य उपरि च अन्धकारः आसीत्
गभीरस्य । ततः परमेश् वरस् य आत् मा जलस् य मुखम् उपरि गतः।
1:3 ततः परमेश् वरः अवदत्, प्रकाशः भवतु, प्रकाशः अभवत्।
1:4 परमेश् वरः प्रकाशं भद्रं दृष्टवान्, परमेश् वरः प्रकाशं विभजत्
अन्धकारः ।
1:5 ततः परमेश् वरः प्रकाशं दिवसम् आह्वयति स्म, अन्धकारं च रात्रौ इति आह्वयति स्म। तथा च
सायं प्रातः च प्रथमदिनम् आसीत्।
1:6 ततः परमेश् वरः अवदत्, “जलयोः मध्ये आकाशः भवतु,...
जलात् जलं विभजतु।
1:7 ततः परमेश् वरः आकाशं कृत्वा अधः स्थितानि जलानि विभज्य
आकाशस्य उपरि ये जलाः आसन्, तेभ्यः आकाशः, तथैव अभवत्।
1:8 ततः परमेश् वरः आकाशं स् वर्गम् इति आह्वयत्। सायं च प्रातःकाले च
द्वितीयदिनम् आसीत्।
1:9 ततः परमेश् वरः अवदत् , “स्वर्गाधः जलं सङ्गृहीतं भवतु।”
एकं स्थानं शुष्कं भूमिं प्रकटयतु, तथैव अभवत्।
1:10 ततः परमेश् वरः शुष्कभूमिं पृथिवी इति आह्वयत्; समागमं च
जलं तं समुद्रम् इति उच्यते, परमेश् वरः तत् भद्रं दृष्टवान्।
1:11 ततः परमेश् वरः अवदत् , पृथिवी तृणानि, बीजप्रदानि ओषधयः जनयतु।
फलवृक्षं च स्वजातीयं फलं यस्य बीजं भवति
स्वयं, पृथिव्यां, तथा च आसीत्।
1:12 पृथिवी च तृणानि, बीजप्रदानि ओषधयः च उत्पन्नवती
दयालुः फलप्रदः वृक्षः यस्य बीजः स्वयमेव आसीत्, तस्य पश्चात्
kind: ईश्वरः च दृष्टवान् यत् तत् भद्रम् अस्ति।
1:13 सायं प्रातः च तृतीयदिनम् आसीत्।
1:14 ईश्वरः अवदत्, स्वर्गस्य आकाशे प्रकाशाः स्युः यत्
दिनं रात्रौ विभज्य; चिह्नानां कृते च भवन्तु
ऋतुषु, दिवसेषु, वर्षेषु च।
1:15 ते च स्वर्गस्य आकाशे प्रकाशाः भवन्तु प्रकाशं दातुं
पृथिव्यां: तथा च आसीत्।
1:16 ततः परमेश् वरः द्वौ महान् प्रकाशौ कृतवान्; दिवसं शासितुं महत्तरं प्रकाशं, च
रात्रौ शासनं कर्तुं न्यूनतरं प्रकाशं सः ताराणामपि कृतवान्।
1:17 ततः परमेश् वरः तान् स् वर्गस्य आकाशे स्थापितवान् यत् ते प्रकाशं दातुं...
पृथ्वी,
1:18 दिवा रात्रौ च शासनं कर्तुं प्रकाशं च विभज्य
अन्धकारात् परमेश् वरः तत् भद्रं दृष्टवान्।
1:19 सायं च प्रातः च चतुर्थदिनम् आसीत्।
1:20 ततः परमेश् वरः अवदत् , जलं प्रचुरं चरजीवं जनयतु
यस्य जीवनं वर्तते, ये च पक्षिणः पृथिव्याः उपरि मुक्तस्थाने उड्डीयन्ते
स्वर्गस्य आकाशः ।
1:21 ततः परमेश् वरः महान् तिमिङ्गल-जीवान् सृष्टवान् ।
यत् जलं प्रचुरं स्वप्रकारस्य प्रत्येकं च
पक्षिणः पक्षिणः स्वजातेः, ईश्वरः तत् उत्तमं दृष्टवान्।
1:22 ततः परमेश् वरः तान् आशीर्वादं दत्तवान् यत्, “प्रजनं कुरुत, बहु च पूरयन्तु, पूरयन्तु च
समुद्रेषु जलं, पृथिव्यां च पक्षिणः प्रवर्धयन्तु।
1:23 सायं च प्रातःकाले च पञ्चमी दिवसः।
1:24 ततः परमेश् वरः अवदत् , पृथिवी तस् य पन् तितः जीवान् जनयतु
दयालुः पशवः ससृजः च पृथिव्याः पशवः च यथाविधाः।
तथा च आसीत् ।
1:25 ततः परमेश् वरः पृथिव्याः पशवान् स्वजातिं पशवान् च कृतवान्
तेषां जातिः, पृथिव्यां यत्किमपि प्रवहति, तत् सर्वं स्वजातीयं च।
परमेश् वरः तत् भद्रम् इति दृष्टवान्।
1:26 ततः परमेश् वरः अवदत् , “अस् माकं प्रतिरूपेण मनुष्यम् अस् माकं सदृशं निर्मामः
तेषां समुद्रमत्स्यानां, पक्षिणां च उपरि आधिपत्यं वर्तते
वायुः पशवः सर्व्वपृथिव्याः सर्वेषु च
सर्पितं वस्तु यत् पृथिव्यां सरति।
1:27 अतः परमेश् वरः स्वप्रतिरूपेण मनुष्यम् सृष्टवान्, परमेश् वरस् य प्रतिरूपे तं सृष्टवान्;
स्त्रीपुरुषौ सृष्टौ स तान् |
1:28 ततः परमेश् वरः तान् आशीर्वादं दत्तवान्, परमेश् वरः तान् अवदत् , “प्रजनं कुरुत, प्रवर्धयन्तु च।
पृथिवीं च पूरयित्वा वशं कुरु, मत्स्यानां उपरि आधिपत्यं कुरुत
समुद्रस्य, वायुपक्षिणां उपरि, सर्वेषां जीवानां उपरि च
यत् पृथिव्यां चरति।
1:29 ततः परमेश् वरः अवदत्, पश्यत, मया युष् माकं बीजयुक्तानि सर्वाणि ओषधयः दत्तानि, यानि सन्ति
सर्वस्य पृथिव्याः, प्रत्येकं वृक्षस्य च मुखस्य उपरि, यस्मिन् अस्ति
बीजप्रदातृवृक्षस्य फलम्; भवद्भ्यः मांसार्थं भविष्यति।
1:30 पृथिव्याः सर्वेभ्यः पशूभ्यः वायुपक्षिभ्यः च
पृथिव्यां यत् किमपि सरति, यस्मिन् जीवनं वर्तते, तत् सर्वं मम अस्ति
मांसार्थं प्रत्येकं हरितौषधिं दत्तम्: तथा च आसीत्।
1:31 ततः परमेश् वरः स्वनिर्मितं सर्वं दृष्टवान्, तत् अतीव उत्तमम् आसीत्।
सायं च प्रातःकाले च षष्ठी दिवसः आसीत्।