उत्पत्तिग्रन्थस्य रूपरेखा

I. आदिमकालस्य इतिहासः (प्रारम्भिकाः आरम्भाः) १:१-११:२६
उ. जगतः सृष्टिः १:१-२:३
ख. मनुष्यस्य कथा २:४-११:२६
1. आदमः हव्वा च उद्याने 2:4-25
2. आदमः हव्वा च पतनं च 3:1-24
3. कैनः हाबिलः च, प्रथमः वधः 4:1-26
4. सेठस्य मृत्योः च ईश्वरीयरेखा 5:1-32>
5. नूहः जलप्रलयः च 6:1-8:19
6. जलप्लावनानन्तरं घटितानि घटनानि 8:20-9:29
एकः। यज्ञः सन्धिः च ८:२०-९:१९
ख. नूहस्य मद्यपानं तस्य भविष्यद्वाणी च ९:२०-२९
7. नूहस्य वंशजाः, गोपुरं च
बाबेल १०:१-११:२६ इत्यस्य

II. पितृसत्तात्मक इतिहास ११:२७-५०:२६
उ. विश्वासस्य पुस्तकम् (अब्राहमस्य चयनम्) ११:२७-२५:१८
1. तस्य परिवारः 11:27-32
2. तस्य आह्वानं प्रवासः च 12:1-20
3. लोट 13:1-18 इत्यस्मात् तस्य वियोगः
4. लोट 14:1-24 इत्यस्य तस्य मोक्षः
5. अब्राहमेन सह परमेश्वरस्य सन्धिः 15:1-21
6. इस्माइलस्य जन्म 16:1-16
7. अब्राहमस्य खतना 17:1-27
8. सदोम-अमोरा-नगरयोः विनाशः 18:1-19:38
9. अब्राहमः अबीमेलेकः च 20:1-18
10. इसहाकस्य जन्म 21:1-34
11. इसहाकस्य अर्पणं 22:1-24
12. सारायाः मृत्युः अन्त्येष्टिः च 23:1-20
13. इसहाकस्य विवाहः 24:1-67
14. अब्राहमस्य मृत्युः 25:1-11
15. इस्माइलस्य वंशजाः 25:12-18
ख. संघर्षस्य पुस्तकम् (इसहाकस्य चयनम्
तथा याकूब) २५:१९-३६:४३
1. इसहाकस्य द्विजपुत्राः 25:19-34
2. इसहाकः अबीमेलेकं वञ्चयति 26:1-11
3. इसहाकस्य उतार-चढावः भाग्यः 26:12-22
4. बेयर-शेबा 26:23-33 मध्ये सन्धिः
5. याकूबः वञ्चना आशीर्वादं गृह्णाति 27:1-46
6. याकूबः मेसोपोटामियादेशं प्रेषितः 28:1-9
7. याकूबस्य स्वप्नः व्रतश्च 28:10-22
8. याकूबः लाबानस्य कन्याः च 29:1-30
9. याकूबस्य बालकाः 29:31-30:24
10. याकूबः लाबान 30:25-43 ग्रन्थान् अतिक्रान्तवान्
11. याकूबस्य कनानदेशं प्रति पुनरागमनम् 31:1-21
12. लाबनस्य अनुसरणं सम्मुखीकरणं च 31:22-42
13. वियोगसन्धिः 31:43-55
14. याकूबस्य एसावः 32:1-33:20 इत्यनेन सह मेलनं
15. याकूबस्य उत्तरजीवनम् 34:1-36:43
एकः। शेकेम ३४:१-३१ मध्ये एकः नरसंहारः
ख. बेथेल ३५:१-१५ मध्ये सन्धिस्य नवीकरणम्
ग. राहेलस्य इसहाकस्य च मृत्युः ३५:१६-२९
घ. तस्य भ्रातुः एसावस्य वंशजाः ३६:१-४३
ग. मार्गदर्शनपुस्तकम् (यहूदाया: चयनं,
योसेफस्य आख्यानम्) ३७:१-५०:२६
1. योसेफः दासत्वेन विक्रीतवान् 37:1-36
2. यहूदा तामार च 38:1-30
3. पोटिफरस्य गृहे योसेफः परीक्षितः 39:1-23
4. योसेफः स्वप्नानां व्याख्यां करोति
खबासः बेकरः च ४०:१-२३
5. योसेफः फारोः स्वप्नस्य व्याख्यां करोति 41:1-57
6. मिस्रदेशे योसेफस्य भ्रातरः 42:1-45:28
7. मिस्रदेशे योसेफस्य परिवारः 46:1-47:31
8. योसेफस्य पुत्राणां आशीर्वादः 48:1-22
9. याकूबस्य पुत्राणां आशीर्वादः 49:1-27
10. याकूबस्य मृत्युः अन्त्येष्टिः च 49:28-50:14
11. योसेफस्य अन्तिमदिनानि S0:15-26