गलाती
6:1 भ्रातरः, यदि कश्चित् दोषे आहतः, तर्हि यूयं आध्यात्मिकाः।
तादृशं नम्रताभावेन पुनः स्थापयतु; आत्मानं विचार्य, मा भूत्
त्वमपि प्रलोभ्यते।
6:2 परस्परं भारं वहन्तु, तथैव ख्रीष्टस्य व्यवस्थां पूरयन्तु।
6:3 यदि हि मनुष्यः स्वं किमपि मन्यते, यदा सः किमपि नास्ति तदा सः
आत्मानं वञ्चयति।
6:4 किन्तु प्रत्येकः स्वकार्यं परीक्ष्य ततः सः आनन्दं प्राप्स्यति
स्वमात्रे, न तु अन्यस्मिन्।
6:5 यतः प्रत्येकं मनुष्यः स्वस्य भारं वहति।
6:6 यः शब्दे उपदिष्टः सः शिक्षमाणस्य सह संवादं करोतु
सर्वाणि सद्वस्तूनि।
६:७ मा वञ्चितः भव; ईश्वरः उपहासितः न भवति, यतः मनुष्यः यत् किमपि रोपयति तत्
सः अपि लप्स्यते।
6:8 यतः यः स्वमांसस्य कृते वपयति सः मांसात् विनाशं लप्स्यते। किन्तु
यः आत्मनः कृते रोपयति सः आत्मायाः अनन्तजीवनं लप्स्यते।
6:9 वयं सुकृते मा क्लान्ताः भवेम, यतः काले वयं लप्स्याम।
यदि वयं मूर्च्छिताः न भवेम।
6:10 अतः अस्माकं यथा अवसरः अस्ति तथा सर्वेषां जनानां हितं कुर्मः।
विशेषतः ये श्रद्धागृहस्थाः सन्ति।
6:11 भवन्तः पश्यन्ति यत् मया युष्माकं कृते स्वहस्तेन कियत् विशालं पत्रं लिखितम्।
6:12 ये जनाः शरीरे सुन्दरं प्रदर्शनं कर्तुम् इच्छन्ति, ते युष्मान् बाधन्ते
खतना करणीयम्; केवलं तेषां कृते उत्पीडनं न भवितुमर्हति
ख्रीष्टस्य क्रूसः।
6:13 यतः खतनाकृताः स्वयम् अपि व्यवस्थां न पालनम्; इच्छा तु
युष्माकं खतनां कृत्वा ते युष्माकं शरीरे गौरवं कुर्वन्ति।
6:14 किन्तु परमेश्वरः मम गौरवं न करोतु, केवलं अस्माकं प्रभुः येशुना क्रूसः विहाय
ख्रीष्टः, येन जगत् मम कृते क्रूसे स्थापितः, अहं च जगतः कृते क्रूसे स्थापितः।
6:15 यतः ख्रीष्टे येशुना खतनायाः किमपि लाभः नास्ति, न च
अखतना, किन्तु नूतनः प्राणी।
6:16 ये च एतत् नियमानुसारं चरन्ति, तेषां शान्तिः दया च भवतु।
परमेश् वरस् य इस्राएलस् य उपरि च।
6:17 इतः परं कोऽपि मां कष्टं मा कुरुत, यतः अहं मम शरीरे चिह्नानि वहति
प्रभु येशुना।
6:18 भ्रातरः, अस्माकं प्रभुना येशुमसीहस्य अनुग्रहः युष्माकं आत्मानः सह भवतु। आमेन् ।