गलाती
5:1 अतः ख्रीष्टेन येन स्वतन्त्रतया अस्मान् मुक्ताः कृताः, तस्मिन् स्वतन्त्रे दृढाः भवन्तु।
न च बन्धनयुग्मेन पुनः संलग्नाः भवन्तु।
5:2 पश्यन्तु, अहं पौलुसः युष्मान् वदामि यत् यदि यूयं खतनां करिष्यन्ति तर्हि ख्रीष्टः खतना करिष्यति
लाभं त्वं न किमपि।
5:3 यतः अहं प्रत्येकं खतनाकृतं पुरुषं पुनः साक्ष्यं ददामि यत् सः क
ऋणी समग्रं नियमं कर्तुं।
5:4 ख्रीष्टः युष्माकं कृते निष्प्रयोजनः अभवत्, युष्माकं यः कोऽपि धार्मिकः भवति
विधिना; यूयं अनुग्रहात् पतिताः।
5:5 यतः वयं आत्मना विश्वासेन धर्मस्य आशां प्रतीक्षामहे।
5:6 यतः येशुमसीहे खतनायाः किमपि लाभः नास्ति, न च
अखतना; किन्तु यः विश्वासः प्रेम्णा कार्यं करोति।
5:7 यूयं सम्यक् धावितवन्तः; सत्यं न आज्ञापयितुं कः युष्मान् बाधितवान्?
5:8 एषः प्रत्ययः यः युष्मान् आह्वयति तस्य न भवति।
५:९ किञ्चित् खमीरं सर्वं पिण्डं खमीरं करोति।
5:10 मम विश्वासः अस्ति यत् यूयं कोऽपि न भविष्यथ
अन्यथा मनः, किन्तु यः युष्मान् कष्टं करोति सः स्वविचारं वहति।
यः कश्चित् ।
5:11 अहं च भ्रातरः यदि अद्यापि खतनाप्रचारं करोमि तर्हि किमर्थम् अद्यापि दुःखं प्राप्नोमि
उत्पीडनं ? तदा क्रसस्य अपराधः निवृत्तः भवति।
५:१२ अहं इच्छामि ते अपि छिन्नाः आसन् ये भवन्तं क्लेशयन्ति।
5:13 हे भ्रातरः, यूयं मुक्तिम् आहूताः। केवलं प्रयोगः न तु स्वातन्त्र्यम्
शरीरस्य निमित्तं भवन्तु, किन्तु प्रेम्णा परस्परं सेवां कुर्वन्तु।
5:14 यतः सर्वः नियमः एकस्मिन् वचने एव सिद्धः भवति। त्वं प्रेम करिष्यसि
तव प्रतिवेशिनः यथा स्वतः।
5:15 किन्तु यदि यूयं परस्परं दंशयन्ति भक्षयन्ति च तर्हि सावधानाः भवन्तु यत् यूयं न विनश्यन्ति
एकस्य अन्यस्य ।
5:16 तर्हि अहं वदामि, आत्मायां चरन्तु, तदा यूयं कामं न पूरयथ
मांसम् ।
5:17 यतः शरीरं आत्मानः विरुद्धं कामयते, आत्मा च आत्मनः विरुद्धं कामं करोति
मांसम्, एते च परस्परं विरुद्धाः, येन यूयं कर्तुं न शक्नुथ
ये वस्तूनि यूयं इच्छन्ति।
5:18 किन्तु यदि यूयं आत्मानः मार्गदर्शनं कुर्वन्ति तर्हि यूयं व्यवस्थायाः अधीनाः न सन्ति।
5:19 शरीरस्य कार्याणि प्रकटितानि सन्ति, ये एतानि सन्ति; व्यभिचारः, २.
व्यभिचारः, अशुद्धः, कामुकता, २.
५:२० मूर्तिपूजा, डाकिनी, द्वेषः, विचरणम्, अनुकरणम्, क्रोधः, कलहः,
विद्रोहाः, पाषण्डाः, २.
५ - २१ - ईर्ष्याः वधः मत्तः मत्तः आनन्दः इत्यादयः : यस्य
पूर्वं ब्रवीमि यथा मया भवद्भ्यः अपि पुरा कथितं यत् ते ये
एतादृशानि कार्याणि कुर्वन्तु परमेश् वरस् य राज् यम् न प्राप्नुयुः।
5:22 किन्तु आत्मायाः फलं प्रेम, आनन्दः, शान्तिः, दीर्घसहिष्णुता,
सौम्यता, सद्भावः, श्रद्धा, २.
५:२३ नम्रता, संयमः, तादृशानां विरुद्धं नियमः नास्ति।
5:24 ये ख्रीष्टस्य सन्ति ते शरीरं स्नेहैः सह क्रूसे क्रूसे स्थापितवन्तः
कामाश्च ।
5:25 यदि वयं आत्मायां जीवामः तर्हि आत्मानम् अपि चरामः।
५:२६ मा वयं व्यर्थं महिमाम् इच्छन्तः परस्परं क्रुद्धाः, ईर्ष्यायाः च न भवामः
अन्यत्u200c।