गलाती
४:१ अधुना अहं वदामि यत् उत्तराधिकारी यावत् बालकः अस्ति तावत् किमपि भेदं न करोति
भृत्यात्, यद्यपि सः सर्वेषां स्वामी अस्ति;
४:२ किन्तु यावत् समयः निर्धारितः तावत् यावत् अध्यापकानाम्, राज्यपालानाञ्च अधीनः अस्ति
पिता।
४:३ तथा वयं बाल्यकाले तत्त्वानां अधः बन्धने आस्मः
जगत् : १.
4:4 किन्तु यदा समयस्य पूर्णता अभवत् तदा परमेश्वरः स्वपुत्रं प्रेषितवान्, निर्मितः
विधिना निर्मितस्य स्त्रियाः, २.
4:5 ये व्यवस्थायाः अधीनाः आसन् तेषां मोचनं कर्तुं वयं प्राप्नुमः
पुत्रदत्तकग्रहणम् ।
4:6 यूयं पुत्राः इति कारणतः परमेश्वरः स्वपुत्रस्य आत्मानं प्रेषितवान्
तव हृदयं, रोदनं, अब्बा, पिता।
4:7 अतः त्वं पुनः दासः न, अपितु पुत्रः असि; यदि च पुत्रः, तर्हि अण्
ख्रीष्टद्वारा परमेश्वरस्य उत्तराधिकारी।
4:8 तथापि यूयं परमेश् वरं न ज्ञात्वा तेषां सेवां कृतवन्तः
प्रकृतिः न देवाः।
4:9 किन्तु इदानीं ततः परं यूयं परमेश्वरं ज्ञातवन्तः, अथवा ईश्वरेण ज्ञाताः, कथं
पुनः दुर्बलं याचकान् च तत्त्वान् प्रति गच्छतु, यद् भवन्तः इच्छन्ति
पुनः बन्धने भवितुं?
4:10 यूयं दिवसान् मासान् कालान् वर्षान् च पालनं कुर्वन्ति।
4:11 अहं भवद्भ्यः भीतः अस्मि, मा भूत् अहं भवद्भ्यः व्यर्थं परिश्रमं कृतवान्।
4:12 भ्रातरः, अहं युष्मान् प्रार्थयामि यत् अहं यथा अस्मि तथा भवन्तु। यतः अहं युष्माकं इव अस्मि, युष्माकं न कृतम्
मां सर्वथा क्षतिं कृतवान्।
4:13 भवन्तः जानन्ति यत् कथं शरीरस्य दुर्बलतायाः कारणात् अहं सुसमाचारं प्रचारितवान्
त्वं प्रथमे।
4:14 मम शरीरे यत् परीक्षां आसीत् तत् यूयं न अवहेलितवन्तः, न च तिरस्कृतवन्तः।
किन्तु ख्रीष्टेशुवत् मां परमेश् वरस् य दूतस् य ग्रहणं कृतवान्।
4:15 तर्हि युष्माभिः उक्तः आशीर्वादः कुत्र अस्ति? अहं भवद्भ्यः साक्ष्यं ददामि यत्,
यदि सम्भवं स्यात् तर्हि भवन्तः स्वनेत्राणि उद्धृत्य...
तानि मम कृते दत्तवन्तः।
4:16 अतः अहं भवतः शत्रुः अभवम् यतः अहं भवद्भ्यः सत्यं वदामि?
4:17 ते भवन्तं उत्साहेन प्रभावितयन्ति, किन्तु न सम्यक्; आम्, ते भवन्तं बहिष्कृतवन्तः,
येन यूयं तान् प्रभावितं कुर्वन्तु।
4:18 किन्तु सद्विषये सर्वदा उत्साहेन प्रभावितः भवितुं साधु, न तु
यदा अहं भवद्भिः सह उपस्थितः अस्मि तदा एव।
4:19 मम बालकाः, येभ्यः अहं पुनः प्रसवम् अनुभवामि, यावत् ख्रीष्टः न भवति
त्वयि निर्मितः, २.
4:20 अहम् इदानीं भवद्भिः सह उपस्थितः भवितुम् इच्छामि, स्वरं च परिवर्तयितुम् इच्छामि; अहं हि तिष्ठामि
भवतः संशये।
4:21 हे व्यवस्थायाः अधीनतां इच्छन्तः किं व्यवस्थां न शृण्वन्ति?
4:22 यतः लिखितम् अस्ति यत् अब्राहमस्य द्वौ पुत्रौ आस्ताम्, एकः दासीयाः
अन्ये मुक्तस्त्रिया।
4:23 किन्तु यः दासीयाः आसीत् सः मांसस्य अनुसरणं कृतवान्; किन्तु सः
मुक्तस्त्री प्रतिज्ञाद्वारा आसीत्।
४:२४ तानि वस्तूनि रूपकम्, एतौ सन्धौ स्तः। एकः
सिनाईपर्वतात्, यः बन्धनं जनयति, यः आगरः अस्ति।
4:25 यतः अयं अगारः अरबदेशे सिनाईपर्वतः अस्ति, यरुशलेमनगरं प्रति उत्तरं ददाति यत्...
अधुना अस्ति, स्वसन्ततिभिः सह बन्धने च अस्ति।
4:26 किन्तु यरुशलेमं यत् ऊर्ध्वं वर्तते तत् स्वतन्त्रम् अस्ति, सा अस्माकं सर्वेषां माता अस्ति।
4:27 यतः लिखितम् अस्ति, “अप्रसवः वन्ध्या, आनन्दय; भित्त्वा
अप्रसवः, क्रन्दतु, यतः निर्जनस्य बहवः अधिकाः सन्ति
यस्याः पतिः अस्ति तस्मात् अपि सन्तानाः।
4:28 भ्रातरः वयं इसहाक इव प्रतिज्ञासन्ततिः स्मः।
4:29 किन्तु यथा तदा मांसानुसन्धानं जातः स जीवितं उत्पीडयति स्म
आत्मानन्तरं जातः, इदानीं अपि तथैव अस्ति।
४:३० तथापि शास्त्रं किम् वदति? बन्धीं तां च निष्कासयतु
पुत्रः- दासीपुत्रः हि पुत्रेण सह उत्तराधिकारी न भविष्यति
मुक्तस्त्री।
4:31 अतः भ्रातरः, वयं दासीयाः सन्तानाः न स्मः, अपितु दासीयाः
निःशुल्कः।