गलाती
3:1 हे मूर्खाः गलातीयाः, ये युष्मान् मोहितवन्तः, येन यूयं न आज्ञापयन्तु
सत्यं यस्य दृष्टेः पुरतः येशुमसीहः स्पष्टतया स्थापितः।
युष्माकं मध्ये क्रूसे स्थापितः?
3:2 केवलं एतत् एव अहं भवद्भ्यः ज्ञातुम् इच्छामि यत् यूयं कर्मणा आत्मानं प्राप्तवन्तः
विधिः श्रद्धाश्रवणेन वा?
3:3 किं यूयं एतावन्तः मूर्खाः सन्ति? आत्मना आरब्धाः, यूयं इदानीं सिद्धाः अभवन्
मांसेन?
3:4 किं भवन्तः एतावता दुःखानि व्यर्थं प्राप्नुवन्ति? यदि अद्यापि वृथा भवति।
3:5 अतः यः युष्मान् आत्मानं सेवते, चमत्कारं च करोति
युष्माकं मध्ये सः व्यवस्थायाः कर्मणा वा श्रवणेन वा करोति
विश्वासः?
3:6 यथा अब्राहमः परमेश्वरं विश्वासं कृतवान्, तस्य गणना च अभवत्
धर्मः ।
3:7 अतः यूयं ज्ञातव्यं यत् ये विश्वासिनः सन्ति ते एव
अब्राहमस्य सन्तानाः।
3:8 शास्त्रं च पूर्वं ज्ञात्वा यत् परमेश्वरः अन्यजातीयान् न्याय्यतां दास्यति
विश्वासः, अब्राहमस्य कृते सुसमाचारस्य पूर्वं प्रचारितः, त्वयि भविष्यति
सर्वाणि राष्ट्राणि धन्याः भवन्तु।
3:9 अतः ये विश्वासिनः सन्ति ते विश्वासिना अब्राहमेन सह धन्याः भवन्ति।
3:10 यतो यावन्तः व्यवस्थायाः कार्याणि सन्ति, ते शापस्य अधीनाः सन्ति, तदर्थम्
लिखितम् अस्ति, “यः सर्वेषु विषयेषु न तिष्ठति, सः शापितः अस्ति।”
तान् कर्तुं व्यवस्थाग्रन्थे लिखिताः सन्ति।
3:11 किन्तु ईश्वरस्य दृष्टौ कोऽपि व्यवस्थायाः न्याय्यः न भवति इति
evident: for, धर्मी विश्वासेन जीविष्यति।
3:12 नियमः विश्वासेन न भवति, किन्तु, तानि कर्म कुर्वन् मनुष्यः तस्मिन् जीविष्यति
ते।
3:13 ख्रीष्टः अस्मान् शापं कृत्वा व्यवस्थायाः शापात् मोचितवान्
अस्माकं कृते, यतः लिखितम् अस्ति, वृक्षे लम्बमानः सर्वः शापितः अस्ति।
3:14 येन येशुना अब्राहमस्य आशीर्वादः अन्यजातीयानां उपरि आगच्छेत्
ख्रीष्टः; येन वयं विश्वासेन आत्मायाः प्रतिज्ञां प्राप्नुमः।
3:15 भ्रातरः, अहं मनुष्यानुसारं वदामि; यद्यपि पुरुषस्य एव स्यात्
सन्धिः, तथापि यदि तस्य पुष्टिः भवति तर्हि कोऽपि कश्चित् विच्छेदं न करोति, योजयति वा
तत्र ।
3:16 अब्राहमस्य तस्य वंशस्य च प्रतिज्ञाः कृताः। सः न वदति, तथा च
बीजानि, यथा बहवः; किन्तु एकस्यैव, तव वंशस्य च, यः ख्रीष्टः अस्ति।”
3:17 इदं वदामि यत् सन्धिः पूर्वं परमेश्वरेण 1990 तमे वर्षे दृढः अभवत्
ख्रीष्टः, यः व्यवस्था चतुःशतत्रिंशत् वर्षाणाम् अनन्तरं आसीत्, सः न शक्नोति
disannul, यत् निष्प्रभावस्य प्रतिज्ञां कुर्यात् इति।
3:18 यतः यदि उत्तराधिकारः व्यवस्थायाः आधारेण भवति तर्हि सः पुनः प्रतिज्ञातः न भवति, किन्तु परमेश्वरः
प्रतिज्ञाद्वारा अब्राहमाय दत्तवान्।
3:19 तर्हि किमर्थं व्यवस्थायाः सेवा भवति? अतिक्रमणानां कारणात् योजितम्, .
यावत् बीजः आगमिष्यति यस्य प्रति प्रतिज्ञा कृता; तथा आसीत्
मध्यस्थस्य हस्ते दूतैः अभिषिक्तः।
3:20 अधुना मध्यस्थः एकस्य मध्यस्थः न भवति, किन्तु ईश्वरः एकः एव।
३:२१ तर्हि किं व्यवस्था परमेश्वरस्य प्रतिज्ञानां विरुद्धम्? ईश्वरः न करोतु- यदि हि तत्र
दत्तः नियमः आसीत् यः जीवनं दातुं शक्नोति स्म, खलु धर्मः
विधिना एव भवितुम् अर्हति स्म।
३:२२ किन्तु शास्त्रेण पापस्य अधीनं सर्वान् समाप्तम् यत् प्रतिज्ञाद्वारा
येशुमसीहस् य विश् वासः ये विश् वासिनः सन्ति तेषां कृते दीयते।
3:23 किन्तु विश्वासस्य आगमनात् पूर्वं वयं व्यवस्थायाः अधीनाः आसन्, तेषां कृते निरुद्धाः आसन्
श्रद्धा या पश्चात् प्रकाशिता भवेत्।
3:24 अतः व्यवस्था अस्माकं विद्यालयस्य गुरुः आसीत् यत् अस्मान् ख्रीष्टस्य समीपं नेतुम्
विश्वासेन न्याय्यतां प्राप्नुयात्।
3:25 किन्तु तस्य विश्वासस्य आगमनानन्तरं वयं विद्यालयस्य शिक्षकस्य अधीनाः न स्मः।
3:26 यतः यूयं सर्वे ख्रीष्टे येशुना विश् वासात् परमेश् वरस् य सन्तानाः अस् ति।
3:27 यतो युष्माकं यावन्तः ख्रीष्टे मज्जिताः अभवन्, ते ख्रीष्टं धारयन्ति।
३:२८ न यहूदी न ग्रीकः, न बन्धः न मुक्तः, अस्ति
न पुरुषः न स्त्री, यतः यूयं सर्वे ख्रीष्टे येशुना एकाः सन्ति।
3:29 यदि यूयं ख्रीष्टस्य सन्ति तर्हि यूयं अब्राहमस्य वंशजाः, उत्तराधिकारिणः च सन्ति
प्रतिज्ञां प्रति ।