गलाती
2:1 ततः चतुर्दशवर्षेभ्यः अनन्तरं मया बर्नबासः सह पुनः यरुशलेमनगरं गतः।
तीतुसम् अपि मया सह नीतवान्।
2:2 अहं प्रकाशितवाक्येन उपरि गत्वा सुसमाचारप्रचारकान् प्रति संवादं कृतवान्
यत् अहं अन्यजातीयेषु प्रचारयामि, किन्तु ये जनाः आसन् तेषां कृते एकान्तरूपेण प्रचारयामि
प्रतिष्ठा, मा भूत् केनचित् प्रकारेण अहं वृथा धाविष्यामि, धावितवान् वा।
2:3 किन्तु मया सह स्थितः तीतुसः ग्रीकः सन् न बाध्यः अभवत्
खतनाकृतः : १.
2:4 तत् च मिथ्याभ्रातृणां कारणात् अप्रत्यक्षतया आनीताः ये प्रविष्टाः आसन्
गुप्तरूपेण अस्माकं स्वतन्त्रतां अन्वेष्टुं यत् अस्माकं ख्रीष्टे येशुना अस्ति, येन ते
अस्मान् बन्धने आनयतु।
2:5 यस्मै वयं वशीकरणेन स्थानं दत्तवन्तः, न, न एकघण्टां यावत्। यत् सत्यम्
सुसमाचारस्य भवद्भिः सह निरन्तरं भवतु।
2:6 एतेषां तु ये किञ्चित् इव भासन्ते स्म, तेषां यत्किमपि आसीत्, तत् करोति
no matter to me: ईश्वरः कस्यचित् व्यक्तिं न स्वीकुर्वति:) यतः ये इव आसन्
be somewhat in conference मम किमपि न योजितवान्:
2:7 किन्तु तद्विपरीतम्, यदा ते दृष्टवन्तः यत् अछतनस्य सुसमाचारः
यथा खतनायाः सुसमाचारः पत्रुसः प्रति समर्पितः, तथैव मयि समर्पितः;
२:८ (यतो हि यः पत्रुसः प्रेरितरूपेण कार्यं कृतवान्
खतनं, स एव मयि अन्यजातीयानां प्रति पराक्रमी आसीत्।
2:9 यदा याकूबः, केफाः, योहनः च स्तम्भाः इव ज्ञातवन्तः
मम कृते यः अनुग्रहः दत्तः, ते मम बर्नबासस्य च अधिकारं दत्तवन्तः
साहचर्यस्य हस्ताः; यत् वयं विजातीयान् गमिष्यामः, ते च गच्छामः
खतना इति ।
२:१० केवलं ते इच्छन्ति यत् वयं निर्धनानाम् स्मरणं कुर्मः; तदेव यदहमपि
कर्तुं अग्रे आसीत्।
2:11 किन्तु यदा पत्रुसः अन्ताकियानगरम् आगतः तदा अहं तस्य मुखेन सह प्रतिरोधं कृतवान् यतः
सः दोषी आसीत् ।
2:12 यतः याकूबात् पूर्वं कश्चित् आगमनात् पूर्वं सः अन्यजातीयैः सह भोजनं करोति स्म।
किन्तु तेषां आगमनसमये सः तान् भयभीतः निवृत्तः, विरक्तः च अभवत्
ये खतनानां आसन्।
2:13 अन्ये यहूदिनः अपि तस्य सह व्यङ्ग्यं कृतवन्तः। एतावत् यत् बर्नबासः
अपि तेषां विडम्बना सह नीतः आसीत्।
2:14 किन्तु यदा अहं दृष्टवान् यत् ते सत्यानुसारं न ऋजुतया गच्छन्ति
सुसमाचारः मया तेषां सर्वेषां पुरतः पत्रुसः उक्तः, यदि त्वं यहूदी सन्।
अन्यजातीयानां रीत्या जीवन्ति, न तु यहूदीनां इव, किमर्थम्
किं त्वं अन्यजातीयान् यहूदीनां इव जीवितुं बाध्यसे?
2:15 वयं ये स्वभावतः यहूदिनः, अन्यजातीयानां पापिनः न स्मः।
2:16 ज्ञात्वा यत् मनुष्यः व्यवस्थायाः कर्मणा न न्याय्यः, अपितु न्यायस्य कर्मणा
येशुमसीहे विश्वासः, वयं अपि येशुमसीहे विश्वासं कृतवन्तः यत् वयं
ख्रीष्टस्य विश्वासेन न्याय्यतां प्राप्नुयात्, न तु कर्मणा
व्यवस्था, यतः व्यवस्थायाः कर्मणा कश्चित् मनुष्यः धार्मिकः न भविष्यति।
2:17 किन्तु यदि वयं ख्रीष्टेन धर्मीत्वं प्राप्तुं प्रयत्नशीलाः भवेम, तर्हि स्वयम् अपि धर्मीत्वं प्राप्नुमः
पापिनः प्राप्ताः, अतः ख्रीष्टः पापस्य सेवकः अस्ति वा? ईश्वरः न करोतु।
2:18 यतः यदि अहं नष्टानि वस्तूनि पुनः निर्मास्यामि तर्हि अहं आत्मानं क
अतिक्रमणकारी ।
2:19 यतः अहं व्यवस्थायाः कारणात् व्यवस्थायाः कृते मृतः अस्मि, येन अहं परमेश्वरस्य कृते जीवितुं शक्नोमि।
2:20 अहं ख्रीष्टेन सह क्रूसे स्थापितः, तथापि अहं जीवामि; तथापि अहं न, किन्तु ख्रीष्टः
मयि जीवति, यत् जीवनं अहम् अधुना मांसे जीवामि, तत् जीवनं जीवामि
ईश्वरस्य पुत्रस्य विश्वासः, यः मयि प्रेम्णा मम कृते आत्मानं दत्तवान्।
2:21 अहं परमेश् वरस् य अनुग्रहं न विफलं करोमि, यतः यदि धर्मः तेषां द्वारा आगच्छति
नियमः, तर्हि ख्रीष्टः व्यर्थं मृतः अस्ति।