गलाती
१:१ पौलुसः, एकः प्रेरितः, (न मनुष्याणां, न मनुष्यैः, किन्तु येशुमसीहेन, च...
पिता परमेश्वरः, यः तं मृतात् पुनरुत्थापितवान्;)
1:2 ये भ्रातरः मया सह सन्ति, ते गलातियादेशस्य मण्डपं प्रति।
1:3 पितुः परमेश्वरस्य, अस्माकं प्रभुना येशुना च भवतः अनुग्रहः शान्तिः च भवतु
ख्रीष्टः, ९.
1:4 सः अस्माकं पापानाम् कृते आत्मानं दत्तवान् यत् सः अस्मान् अस्मात् मोचयेत्
अस्माकं पितुः परमेश्वरस्य इच्छानुसारं दुष्टं जगत् वर्तमानं कुर्वन्तु।
1:5 यस्य महिमा सदा नित्यं भवतु। आमेन् ।
1:6 अहं आश्चर्यचकितः अस्मि यत् यूयं यस्मात् युष्माकं आहूतवान् तस्मात् शीघ्रमेव दूरीकृताः
ख्रीष्टस्य अनुग्रहः अन्यस्य सुसमाचारस्य कृते।
१:७ यत् अन्यत् नास्ति; किन्तु केचन सन्ति ये भवन्तं क्लेशयन्ति, करिष्यन्ति च
ख्रीष्टस्य सुसमाचारं विकृतं कुर्वन्तु।
1:8 किन्तु वयं स्वर्गतः स्वर्गदूतः वा अन्यं सुसमाचारं युष्माकं समक्षं प्रचारयामः
यस्मात् वयं युष्मान् प्रति प्रचारितवन्तः तस्मात् अपि सः शापितः भवतु।
1:9 यथा पूर्वं उक्तवन्तः, इदानीं पुनः वदामि, यदि कश्चित् अन्यं प्रचारयति
युष्माकं कृते यत् सुसमाचारः प्राप्तः तस्मात् अपेक्षया सः शापितः भवतु।
1:10 अहं किम् इदानीं मनुष्यान् अनुनययामि वा ईश्वरं वा? किं वा मनुष्यान् प्रीणयितुं प्रयतन्ते? यदि हि अहं
तथापि मनुष्यान् प्रसन्नं कृतवान्, अहं ख्रीष्टस्य सेवकः न भवितुम् अर्हति।
1:11 भ्रातरः, अहं युष्मान् प्रमाणयामि यत् मम विषये यत् सुसमाचारं प्रचारितं तत् अस्ति
न तु मनुष्यस्य अनन्तरम्।
1:12 यतः अहं मनुष्यात् न प्राप्नोमि, न च मम उपदिष्टः, किन्तु मनुष्यात्
येशुमसीहस्य प्रकाशनम्।
1:13 यतो युष्माभिः पूर्वं यहूदीधर्मे मम वार्तालापः श्रुतः।
कथं मया परमेश् वरस् य मण् डलीम् अतस् तु उत्पीडयस् य अपव्ययम् अकरोत्।
1:14 मम स्वसमानेषु बहुभ्यः अपि यहूदीधर्मे लाभं प्राप्तवान्
राष्ट्रं मम पितृपरम्परासु अधिकं उत्साहं कृत्वा।
1:15 यदा तु ईश्वरः प्रसन्नः अभवत्, यः मां मम मातुः गर्भात् पृथक् कृतवान्, तथा च
तस्य प्रसादेन मां आहूतवान्, .
1:16 मयि तस्य पुत्रं प्रकाशयितुं यत् अहं तं अन्यजातीयेषु प्रचारं करोमि।
सद्यः अहं मांसशोणितेन सह न सम्भाषितवान्।
1:17 अहं च येरुसलेमनगरं मम पूर्वं ये प्रेरिताः आसन्, तेषां समीपं न गतः।
अहं तु अरबदेशं गत्वा पुनः दमिश्कं प्रत्यागच्छम्।
1:18 ततः वर्षत्रयानन्तरं अहं पितरं द्रष्टुं यरुशलेमनगरं गत्वा निवसितवान्
तेन सह पञ्चदशदिनानि।
1:19 किन्तु अन्ये प्रेरिताः अहं कञ्चित् न दृष्टवन्तः, केवलं प्रभुभ्राता याकूबम्।
1:20 इदानीं यत् किमपि अहं युष्मान् लिखामि, तत् परमेश् वरस् य समक्षं लिखामि, तत् अहं मृषा न वदामि।
1:21 तदनन्तरं अहं सीरिया-किलिकिया-प्रदेशेषु आगतः;
1:22 यहूदियादेशस्य मण्डपानां कृते मुखेन अज्ञातः आसीत्
ख्रीष्टः : १.
1:23 किन्तु ते केवलं श्रुतवन्तः यत्, यः अस्मान् पूर्वं पीडयति स्म
एकदा सः यत् विश्वासं नाशितवान् तस्य प्रचारं करोति।
1:24 ते मयि ईश्वरस्य महिमाम् अकुर्वन्।