गलाती ग्रन्थस्य रूपरेखा

I. परिचयः १:१-१०
उ. अभिवादनम् १:१-५
ख. समस्या : गलाती
सम्प्रति चिन्तयतु
मिथ्यासुसमाचारस्य स्वीकारः १:६-१०

II. पौलस्य सुसमाचारः १:११-२:२१ रक्षितवान्
उ. उत्पत्तितः दिव्यः १:११-२४
1. सः सुसमाचारं न प्राप्नोत्
यदा तु यहूदीधर्मे १:१३-१४
2. सः सुसमाचारं प्राप्तवान्
ख्रीष्टः, न तु प्रेरितानां १:१५-२४ तः
ख. स्वभावे दिव्यः २:१-२१
1. तत् स्वीकृतम् आसीत्
प्रेरिताः प्रामाणिकरूपेण २:१-१०
2. पौलुसस्य पतरसस्य भर्त्सनं सिद्धं भवति
तस्य सुसमाचारस्य प्रामाणिकता २:११-२१

III. पौलुसस्य सुसमाचारः परिभाषितवान् यत् न्याय्यता
मसीहे विश्वासेन विना
विधिः ३:१-४:३१
उ. गलाती` स्वकीयैः सिद्धम्
अनुभवः ३:१-५
ख. शास्त्रेण सिद्धम् ३:६-१४
1. सकारात्मकरूपेण : पुरातननियमः वदति
अब्राहमः आसीत्, अन्यजातीयाः च भविष्यन्ति।
विश्वासेन धर्मीकृतः ३:६-९
2. नकारात्मकरूपेण : पुरातननियमः वदति
मनुष्यः शापितः भवति यदि सः अवलम्बते
मोक्षार्थं नियमः ३:१०-१४
ग. अब्राहमस्य सन्धिना सिद्धम् ३:१५-१८
D. विधिप्रयोजनेन सिद्ध: इत्
मनुष्यः ख्रीष्टं ३:१९-२९ प्रति सूचितवान्
ई. नियमस्य अस्थायी स्वभावेन सिद्धम् : १.
ईश्वरस्य प्रौढाः पुत्राः अधुना अधः न सन्ति
प्राथमिक धर्म 4:1-11
च.गलातीयाः कोष्ठकरूपेण सन्ति
आत्मनः अधीनतां न कर्तुं आग्रहः कृतः
नियमः ४:१२-२०
छ.रूपकेन सिद्धम्- विधिः पुरुषान् करोति
कर्मणा आध्यात्मिक दास: अनुग्रह
विश्वासेन मनुष्यान् मुक्तं करोति ४:२१-३१

IV. पौलुसस्य सुसमाचारः ५:१-६:१७ मध्ये प्रयुक्तः आसीत्
उ. आध्यात्मिकं स्वतन्त्रता भवितव्यम्
निर्वाहितः न च अधीनः भवेत्
विधिवादं प्रति ५:१-१२
ख. आध्यात्मिकस्वतन्त्रता अनुज्ञापत्रं न भवति
पापं प्रति, किन्तु सेवासाधनम्
अन्ये ५:१३-२६
ग. नैतिकरूपेण पतितः ख्रीष्टीयः अस्ति
to be restored to fellowship by
तस्य भ्रातरः ६:१-५
D. गलातीनां` दानं समर्थनार्थम् अस्ति
तेषां शिक्षकान् अन्येषां साहाय्यार्थं च
आवश्यकतावशात् जनाः ६:६-१०
ई. अन्वयः - यहूदीजनाः परिहरितुं प्रयतन्ते
ख्रीष्टस्य कृते उत्पीडनं, किन्तु पौलुसः
प्रसन्नतया स्वीकुर्वति ६:११-१७

वि. आशीर्वादः ६:१८