एज्रा
10:1 यदा एज्रा प्रार्थितवान्, स्वीकृत्य च रोदिति, क्षिपन् च
स्वयम् ईश्वरस्य गृहस्य पुरतः अधः तत्र तस्य समीपं समागतवान्
इस्राएलः स्त्रीपुरुषबालानां अतीव महान् सङ्घः, यतः...
जनाः अतीव वेदनायुक्ताः रोदितवन्तः।
10:2 ततः एलामस्य पुत्रेषु एकः येहीएलस्य पुत्रः शेकनियाः अवदत्
एज्राम् अवदत्, “वयं अस्माकं परमेश्वरस्य विरुद्धं अपराधं कृत्वा गृहीतवन्तः।”
देशस्य जनानां परकीयाः भार्याः, तथापि इदानीं इस्राएलदेशे आशा वर्तते
अस्य विषयस्य विषये।
10:3 अतः अधुना वयं अस्माकं परमेश्वरेण सह सन्धिं कुर्मः यत् सर्वाणि...
भार्यास्तेषु जायमानानि च मत्परामर्शात्
प्रभो, ये अस्माकं परमेश् वरस् य आज्ञां श्रुत्वा वेपन्ति, तेषां च। अस्तु च
नियमानुसारं क्रियताम्।
१०:४ उत्तिष्ठत; यतो हि एषः विषयः भवतः एव, वयं भवद्भिः सह भविष्यामः।
साहसं कुरुत, तत् कुरु।
10:5 ततः एज्रा उत्थाय मुख्यपुरोहितान् लेवीयान् सर्वान् च कृतवान्
इस्राएल, शपथं कर्तुं यत् ते अस्य वचनस्य अनुसारं कुर्वन्तु। ते च
शपथं कृतवान् ।
10:6 ततः एज्रा परमेश्वरस्य गृहस्य पुरतः उत्थाय तत्र गतः
एलियाशिबस्य पुत्रस्य योहाननस्य कक्षः, तत्र आगत्य सः अकरोत्
रोटिकां न खादन्तु, जलं न पिबन्तु, यतः सः शोचति स्म
अपहृतानां तेषां अतिक्रमणम्।
10:7 ते सम्पूर्णे यहूदादेशे यरुशलेमदेशे च सर्वेभ्यः
बन्धनसन्ततिः, येन ते एकत्र समागच्छेयुः
यरुशलेमनगरं प्रति;
10:8 यश्च त्रिदिनान्तरे न आगच्छेत् इति
राजपुत्राणां वृद्धानां च परामर्शः, तस्य सर्वं द्रव्यं भवेत्
जप्तः, स्वयं च येषां सङ्घात् विरक्तः
अपहृतः अभवत् ।
10:9 ततः यहूदादेशस्य बिन्यामीनस्य च सर्वे जनाः एकत्र समागताः
यरुशलेमम् त्रयः दिवसाः अन्तः। नवमः मासः आसीत्, विंशतिमे दिने
मासस्य दिवसः; सर्वे जनाः च गृहस्य वीथिकायां उपविष्टाः आसन्
ईश्वरः, एतस्मात् प्रकरणात् कम्पमानः, महावृष्ट्यर्थं च।
10:10 ततः एज्रा याजकः उत्थाय तान् अवदत्, यूयं अतिक्रमणं कृतवन्तः।
इस्राएलस्य अपराधं वर्धयितुं परदेशीयान् भार्यान् च गृहीतवन्तः।
10:11 अतः इदानीं युष्माकं पूर्वजानां परमेश् वरस् य समक्षं स्वीकारं कुरुत, तत् च कुरुत
तस्य प्रीतिः, भूमिजनात् च पृथक् कुरुत, च
विचित्रभार्याभ्यः ।
10:12 ततः सर्वे सङ्घः प्रत्युवाच उच्चैः स्वरेण अवदन् यथा त्वं
उक्तवान्, अस्माभिः अपि कर्तव्यम्।
10:13 किन्तु जनाः बहवः सन्ति, बहुवृष्टेः समयः अस्ति, वयं च न स्मः
बहिः स्थातुं समर्थाः, न च एतत् एकदिनस्य वा द्वयोः वा कार्यम्, अस्माकं हि
अस्मिन् विषये अतिक्रान्ताः बहवः सन्ति।
10:14 अधुना अस्माकं सर्वेषां सङ्घस्य शासकाः तिष्ठन्तु, ये च
अस्माकं नगरेषु विदेशीयाः भार्याः गृहीतवन्तः नियतसमये आगच्छन्ति, सह च
ते नगरवृद्धाः तस्य न्यायाधीशाः च यावत् उग्राः न भवन्ति
अस्य विषये अस्माकं ईश्वरस्य क्रोधः अस्मात् निवृत्तः भवतु।
10:15 केवलं असाहेलस्य पुत्रः योनातनः तिक्वाहस्य पुत्रः याहजिया च आसन्
अस्य विषये नियोजिताः: मेशुल्लमः शब्बेथाई च लेवी
तेषां साहाय्यं कृतवान्।
10:16 बन्धनानां च सन्तानाः एवम् अकरोत्। एज्रा च याजकः, सह
केचन पितृप्रमुखाः, तेषां पितृगृहानुसारं, सर्वे च
तेषां नामतः, विरक्ताः, प्रथमदिने उपविष्टाः च
दशमः मासः प्रकरणस्य परीक्षणार्थम्।
10:17 ते सर्वैः पुरुषैः सह अन्त्यं कृतवन्तः ये परदेशीयाः भार्याः गृहीतवन्तः
प्रथममासस्य प्रथमदिनम् ।
10:18 याजकपुत्रेषु च गृहीताः दृश्यन्ते स्म
परदेशीयाः भार्याः, अर्थात् योजादकस्य पुत्रस्य येशुस्य पुत्राणां, तस्य च
भ्रातरः; मासेयाहः एलीएजरः जरीबः गेदलिया च।
10:19 ते च स्वपत्नीः त्यक्तुं स्वहस्तं दत्तवन्तः; तथा
अपराधिनः सन्तः तेषां अपराधस्य कृते मेषस्य एकं मेषं अर्पितवन्तः।
10:20 इम्मरपुत्राणां च; हाननी, जेबदिया च।
10:21 हरिमपुत्राणां च; मासेया च एलिया च शेमैया च
यहीएलः, उज्जिया च।
10:22 पशूरस्य पुत्राणां च; एलिओएनाई, मासेयाहः, इस्माइलः, नथनीलः, ९.
जोजाबादः, एलासः च ।
१०:२३ लेवीयानां अपि; जोजाबादः, शिमेई च, केलाया च, (एवमेव
केलिता,) पेथाहिया, यहूदा, एलीएजर च।
१०:२४ गायकानां अपि; एलियाशिबः द्वारपालानाम् च; शल्लुमः, तेलेम् च, २.
उरि च ।
10:25 इस्राएलस्य अपि परोषस्य पुत्राणां; रमिया, येजिया च, तथा
मल्किया, मियामी, एलियाजर, मल्किया, बेनया च।
10:26 एलामपुत्राणां च; मत्तनियां जकर्याहं यहीएलं च अब्दीं च
यरेमोथः, एलियाहः च।
10:27 जट्टूपुत्राणां च; एलियानै एलियाशिबः मत्तनिया यरेमोथः च।
तथा ज़ाबाद, अजीजा च।
10:28 बेबाईपुत्राणां अपि; यहोहानन् हननिया जब्बाई अथ्लै च।
10:29 बनिपुत्राणां च; मेशुल्लं मल्लुकं च अदाया याशुबं च
शील्, रमोथः च ।
10:30 पहथमोआबस्य पुत्राणां च; अदना चेलालः बेनयः मासेयः च ।
मत्तनिया, बेजलएल, बिन्नुई, मनश्शे च।
10:31 हरिमपुत्राणां च; एलीएजरः, इसियाहः, मल्कियाः, शेमैयाः, शिमोनः,
१०:३२ बेन्जामिनः, मल्लुकः, शेमरिया च ।
10:33 हाशुमस्य पुत्राणां; मट्टेनाई, मत्तथाहः, ज़ाबादः, एलिफेलेट्, जेरेमाई, ९.
मनश्शे, शिमेयः च।
१०:३४ बनिपुत्राणां; मादाई अम्रामः उएलः च, २.
१०:३५ बेनयः, बेदेया, चेल्लुः, २.
१०:३६ वानिया, मेरेमोथ, एलियाशिब, ९.
१०:३७ मत्तनयः मत्तनै च जासौ च ।
१०:३८ बनी च बिन्नुई च शिमेई च ।
10:39 शेलेमिया, नाथन, अदाया च।
१०:४० मचनादेबाई, शशाई, शराई, ९.
१०:४१ अजरीलः शेलेमिया च शेमरियाः ।
10:42 शल्लुमः अमरियाः योसेफः च।
१०:४३ नेबोपुत्राणां; जेइएलः मत्तीथियाः ज़ाबादः जेबीना जदौ योएलः च ।
बेनैयः ।
10:44 एतेषां सर्वेषां परदेशीः भार्याः गृहीताः, तेषां केषाञ्चन भार्याः आसन् येषां कृते
तेषां बालकाः आसन्।