एज्रा
9:1 एतानि कृत्वा राजपुत्राः मम समीपम् आगत्य कथयन्ति स्म, “द...
इस्राएलस्य जनाः, याजकाः, लेवीयाः च न विरक्ताः
स्वयं भूमिजनात्, तेषां यथानुसारं कुर्वन्तः
घृणितानि कनानीनां हित्तीनां पेरिजीनां अपि
यबूसी, अम्मोनी, मोआबी, मिस्री, अमोरी च।
9:2 यतः ते स्वकन्यानां कृते स्वस्य कृते च गृहीतवन्तः
पुत्राः: यथा पवित्रबीजं जनानां सह मिश्रितम्
तानि भूमिः आम्, राजपुत्राणां शासकानां च हस्तः प्रमुखः अभवत्
अयं अतिक्रमणः ।
9:3 एतत् श्रुत्वा अहं मम वस्त्रं मम आवरणं च विदारितवान्,...
मम शिरः दाढ्यस्य च केशान् उद्धृत्य विस्मितः उपविष्टवान्।
9:4 ततः मम समीपं समागताः ये केऽपि वचनं श्रुत्वा कम्पिताः
इस्राएलस्य परमेश् वरः, ये आसन् तेषां अतिक्रमणात्
अपहृतः; अहं च सायं यज्ञपर्यन्तं विस्मितः उपविष्टः।
9:5 सायं यज्ञे अहं गुरुत्वात् उत्थितः; भवति इति च
मम वस्त्रं मम आवरणं च विदारयतु, अहं जानुभ्यां पतित्वा मम
मम परमेश्वराय हस्तौ।
9:6 ततः उक्तवान्, हे देव, अहं त्वां प्रति मुखं उत्थापयितुं लज्जितः अस्मि, लज्जितः च अस्मि।
मम परमेश्वरः, यतः अस्माकं अधर्माः अस्माकं शिरसि वर्धिताः, अस्माकं अपराधाः च वर्धिताः
स्वर्गपर्यन्तं वर्धते।
9:7 अस्माकं पितृदिनात् आरभ्य वयं एतस्य महतीं अपराधं कृतवन्तः
दिनं; अस्माकं अधर्माणां कारणात् वयं, अस्माकं राजानः, अस्माकं याजकाः च अस्मत्
भूमिराजानां हस्ते समर्पितं खड्गं प्रति
बन्धनं लूटं च मुखभ्रमं च यथा अद्य।
9:8 अधुना किञ्चित्कालात् अस्माकं परमेश्वरस्य परमेश् वरात् अनुग्रहः कृतः।
अस्मान् पलायनार्थं अवशिष्टं त्यक्त्वा स्वस्य पवित्रे नखं दातुं
स्थानं, यथा अस्माकं परमेश् वरः अस् माकं नेत्राणि लघुं करोति, किञ्चित् पुनरुत् थानं च ददातु
अस्माकं बन्धने।
9:9 वयं हि दासाः आसन्; तथापि अस्माकं परमेश् वरः अस् माकं बन्धनतायां न त्यक्तवान्।
किन्तु फारसराजानाम् दृष्टौ अस्मान् प्रति दयां कृतवान्, यत्...
अस्मान् पुनरुत्थानं ददातु, अस्माकं परमेश्वरस्य गृहं स्थापयितुं, मरम्मतं कर्तुं च
तस्य विनाशः, यहूदादेशे यरुशलेमदेशे च अस्मान् भित्तिं दातुं।
9:10 अधुना च हे अस्माकं देव, अतः परं किं वदामः? वयं हि त्यक्तवन्तः
तव आज्ञाः, २.
9:11 यत् त्वया भृत्यैः भविष्यद्वादिभिः आज्ञापितं यत्, “The
भूमिः, यया यूयं तां धारयितुं गच्छथ, सा अशुद्धभूमिः अस्ति
भूमिजनानाम् मलिनतां तेषां घृणितैः सह यत्
एकस्मात् अन्तः अन्यतमं यावत् अशुद्धतायाः पूरणं कृतवन्तः।
9:12 अतः इदानीं भवतः कन्याः पुत्रेभ्यः मा ददातु, मा गृह्यताम्
तेषां कन्याः भवतः पुत्रेभ्यः, न तेषां शान्तिं वा तेषां धनं वा अन्वेष्टुम्
नित्यं यथा यूयं बलवन्तः भूत्वा देशस्य हितं खादित्वा तम् त्यजन्तु
भवतः सन्तानानां उत्तराधिकाराय सदा।
9:13 अस्माकं दुष्टकर्मणां महतां च यत् किमपि अस्माकं उपरि आगतं तदनन्तरम्
त्वया अस्माकं परमेश्वरः अस्माकं अपेक्षया न्यूनतया दण्डं दत्तवान् इति दृष्ट्वा अपराधं कुरु
अधर्माः अर्हन्ति, अस्मान् एतादृशं मोक्षं दत्तवन्तः;
9:14 किं पुनः तव आज्ञां भङ्गयित्वा सङ्गतिं कुर्मः
एतेषां घृणितानाम् जनानां? किं त्वं अस्मान् प्रति तावत् क्रुद्धः न भविष्यसि
त्वया अस्मान् भक्षयितवन्तः, येन शेषः न पलायितः?
9:15 हे इस्राएलस्य परमेश्वरः, त्वं धर्मी असि, यतः वयं अद्यापि पलायिताः एव तिष्ठामः, यथा
अद्यत्वे पश्य, वयं तव पुरतः अपराधेषु स्मः, यतः वयं
तेन तेन पुरतः स्थातुं न शक्नोति।