एज्रा
८:१ एते इदानीं स्वपितृप्रमुखाः, एषा च वंशावली
ये मया सह बाबिलोनदेशात् गतवन्तः, ते अर्तजर्क्सस्य शासनकाले
राजा।
8:2 फिनाहसस्य पुत्राणां; गेर्शोमः इथामारस्य पुत्राणां; डैनियलः - के
दाऊदस्य पुत्राः; हट्टुषः ।
8:3 शेकनियायाः पुत्राणां, फारोशस्य पुत्राणां च; जकर्याहः सह च
सः पुरुषाणां वंशावलीया शतपञ्चाशत् गणिताः।
8:4 पहथमोआबस्य पुत्राणां; एलीहोनाई जेरह्याहस्य पुत्रः, तेन सह च
द्विशतं पुरुषाः।
8:5 शेकनियाहस्य पुत्राणां; यहाजीलस्य पुत्रः, तेन सह त्रयः च
शतं पुरुषाः ।
8:6 आदीनस्य पुत्राणां अपि; जोनाथनस्य पुत्रः एबेदः पञ्चाशत् च
पुरुषाः ।
8:7 एलामपुत्राणां च; अथलियापुत्रः येशायाहः, तेन सह च
सप्ततिः पुरुषाः ।
8:8 शेफतियापुत्राणां च; माइकेलस्य पुत्रः जबदिया, तस्य सह च
चत्वारिंशत् पुरुषाः ।
8:9 योआबस्य पुत्राणां; येहीएलस्य पुत्रः ओबदिया, तेन सह द्विशतं च
अष्टादश पुरुषाः च ।
8:10 शेलोमिथस्य पुत्राणां च; योशिफियायाः पुत्रः, तेन सह च अ
शतं षष्टौ पुरुषाः ।
8:11 बेबाईपुत्राणां च; बेबाईपुत्रः जकर्याहः तेन सह च
अष्टाविंशतिः पुरुषाः।
8:12 अज्गदस्य पुत्राणां च; योहाननः हक्कातनपुत्रः, तेन सह च अण्
शतं दश पुरुषाः ।
8:13 अदोनिकमस्य अन्तिमपुत्राणाम्, येषां नाम एलीफेलेट् इति।
येईएलः शेमैया च तैः सह सप्ततिः पुरुषाः च।
8:14 बिग्वैपुत्राणां अपि; उथै च जब्बूद् च सप्ततिभिः सह
पुरुषाः ।
8:15 अहं तान् आहवापर्यन्तं प्रवाहितायाः नदीयाः समीपं सङ्गृहीतवान्। तथा
तत्र वयं त्रिदिनानि तंबूषु निवसन्तः आसन्, अहं च जनान् पश्यन्, तथा च
याजकान् तत्र लेवीपुत्रान् कञ्चित् न प्राप्नोत्।
8:16 ततः अहं एलीएजरं, एरियलं, शेमैयां, एलनाथनं च प्रेषितवान्
जरीबस्य एलनाथनस्य च नाथनस्य जकर्याहस्य च कृते
मेशुल्लम्, प्रमुखाः पुरुषाः; अपि च जोइअरिबस्य, एलनाथनस्य च कृते, पुरुषाः
अवगमनम् ।
8:17 अहं तान् आज्ञां दत्त्वा तत्रत्यस्य इद्दो-प्रमुखस्य समीपं प्रेषितवान्
कैसिफिया च अहं तान् इद्दोः तस्य च किं वक्तव्यं इति अवदम्
भ्रातरः नेथिनिम्, कासिफिया स्थाने, यत् ते आनयेयुः
अस्माकं परमेश्वरस्य गृहस्य सेवकानां कृते।
8:18 अस्माकं परमेश्वरस्य सद्हस्तेन अस्माकं उपरि ते अस्मान् एकं पुरुषम् आनयन्ति स्म
इस्राएलपुत्रस्य लेवीपुत्रस्य महलीपुत्राणां विषये अवगन्तुं;
शेरेबियाः पुत्रैः भ्रातृभिः सह अष्टादश;
8:19 हशबियाः तस्य भ्रातरः मेरारीपुत्राणां येशायाहः च
तेषां पुत्राः च विंशतिः;
8:20 नथिनीमानां च, येषां कृते दाऊदः राजपुत्राः च नियुक्ताः आसन्
लेवीनां सेवां, द्विशतविंशतिः नेथिनीम्, ते सर्वे
नाम्ना व्यक्ताः आसन्।
8:21 ततः अहं तत्र अहवनद्याः उपवासं घोषितवान् यत् वयं शक्नुमः
अस्माकं परमेश्वरस्य समक्षं दुःखं प्राप्नुमः, अस्माकं कृते तस्य सम्यक् मार्गं अन्वेष्टुं,
अस्माकं लघुबालानां कृते, अस्माकं सर्वेषां द्रव्याणां कृते च।
8:22 यतः अहं राज्ञः सैनिकदलम् अश्ववाहकदलम् आग्रहयितुं लज्जितः अभवम्
मार्गे शत्रुविरुद्धं अस्मान् साहाय्यं कर्तुं यतः वयं भाषितवन्तः
राजा, “अस्माकं परमेश् वरस् य हस्तः सर्वेषु भद्रार्थिनः उपरि वर्तते।”
तस्य; किन्तु तस्य सामर्थ्यं तस्य क्रोधः च सर्वेषां विरुद्धम् अस्ति ये तं त्यजन्ति।
8:23 अतः वयं उपवासं कृत्वा अस्माकं परमेश्वरं एतदर्थं प्रार्थयामः, सः अस्माकं कृते प्रार्थितः।
८:२४ ततः अहं शेरेबियां याजकप्रमुखेभ्यः द्वादशान् पृथक् कृतवान्।
हशबियाः तेषां सह भ्रातरः दश च।
8:25 तेषां कृते रजतं, सुवर्णं, पात्राणि च तौलितवान्
अस्माकं परमेश्वरस्य गृहस्य अर्पणं यत् राजा तस्य च
सल्लाहकाराः, तस्य प्रभुभिः, तत्र उपस्थिताः सर्वे इस्राएलाः च अर्पणं कृतवन्तः।
8:26 अहं तेषां हस्ते षट्शतं पञ्चाशत् टोलान् रजतम् अपि तौलितवान्।
रजतपात्राणि च शततालानि, सुवर्णस्य च शततालानि;
8:27 अपि च विंशतिं सुवर्णस्य, सहस्रद्रमस्य च; सूक्ष्मपात्रद्वयं च
ताम्रं, सुवर्णवत् बहुमूल्यम्।
8:28 अहं तान् अवदम्, यूयं भगवतः पवित्राः सन्ति। पात्राणि पवित्राणि सन्ति
अपि; रजतं सुवर्णं च भगवतः स्वेच्छया बलिदानं भवति
तव पितृणां ईश्वरः।
8:29 भवन्तः तान् रक्षन्तु, यावत् यूयं तान् प्रमुखस्य पुरतः न तौलयन्ति तावत् भवन्तः तान् पालयन्तु
याजकाः लेवीयाः च इस्राएलस्य पितृप्रमुखाः च, at
यरुशलेम, परमेश् वरस् य गृहस् य कक्षेषु।
8:30 अतः याजकाः लेवीयश्च रजतस्य भारं गृहीतवन्तः, तथा च...
सुवर्णं पात्राणि च यरुशलेमनगरं प्रति अस्माकं गृहे आनेतुं
भगवान।
8:31 ततः प्रथमस्य द्वादश्यां अहवनद्याः प्रस्थिताः
मास, यरुशलेमनगरं गन्तुं, अस्माकं परमेश्वरस्य हस्तः अस्माकं उपरि आसीत्, सः च
अस्मान् शत्रुहस्तात् मुक्तवान्, तादृशानां च
मार्गः ।
8:32 ततः वयं यरुशलेमनगरम् आगत्य तत्र त्रयः दिवसाः स्थितवन्तः।
8:33 चतुर्थे दिने रजतं सुवर्णं च पात्राणि च आसन्
उरियापुत्रस्य मेरेमोथस्य हस्तेन अस्माकं परमेश्वरस्य गृहे तौलितम्
पुरोहितः; तस्य सह फिनाहसस्य पुत्रः एलियाजरः आसीत्; तैः सह च
येशुपुत्रः योजाबादः, बिन्नुईपुत्रः नोदिया च लेवीयः आसन्;
8:34 प्रत्येकस्य संख्यायाः भारस्य च सर्वं भारं च लिखितम्
तत्कालम् ।
8:35 अपहृतानां सन्तानानां च ये आगताः
बन्धनात् इस्राएलस्य परमेश्वराय होमबलिदानं कृतवान्।
सर्वेषां इस्राएलस्य कृते द्वादश वृषभाः, षट् नवति मेषाः, सप्ततिः
मेषाः, द्वादश बकाः पापबलिदानार्थं, एतत् सर्वं होमबलिम् आसीत्
प्रभुं प्रति।
8:36 ते च राज्ञः आज्ञां राज्ञः उपनियुक्तेभ्यः प्रदत्तवन्तः।
अस्मिन् पार्श्वे स्थितानां राज्यपालानाम्, ते च अग्रे कृतवन्तः
जनाः, ईश्वरस्य गृहं च।