एज्रा
7:1 ततः परं फारसराजस्य अर्तजर्क्सस्य एज्रा इत्यस्य शासनकाले
सेरायस्य पुत्रः, अजरायस्य पुत्रः, हिल्कियायाः पुत्रः।
७:२ शाल्लुमस्य पुत्रः, सादोकस्य पुत्रः, अहीतुबस्य पुत्रः।
7:3 अमरियापुत्रः अजरियापुत्रः, मेरायोथस्य पुत्रः।
७:४ जेराहियापुत्रः उज्जीपुत्रः बुक्कीपुत्रः।
7:5 अबीशूयाः पुत्रः, फिनाहस्य पुत्रः, एलियाजरस्य पुत्रः, पुत्रः
हारूनः मुख्यपुरोहितः।
7:6 एषः एज्रा बेबिलोनदेशात् उपरि गतः; सः च नियमे सज्जः शास्त्री आसीत्
मूसा, यत् इस्राएलस्य परमेश् वरः परमेश् वरः दत्तवान्, राजा च तस्मै अनुमोदितवान्
तस्य सर्वान् याचना यथा तस्य परमेश्वरस्य परमेश् वरस् य हस्तेन तस् य उपरि।
7:7 ततः केचन इस्राएलस्य पुरोहिताः च आरुह्य गतवन्तः।
लेवीयः, गायकाः, द्वारपालाः, नथिनीः च।
अर्तजर्क्सराजस्य सप्तमे वर्षे यरुशलेमनगरं प्रति।
7:8 सः पञ्चमे मासे सप्तमे मासे यरुशलेमनगरम् आगतः
वर्षं राज्ञः ।
7:9 यतः प्रथममासस्य प्रथमदिने सः ततः उपरि गन्तुं आरब्धवान्
बेबिलोन, पञ्चममासस्य प्रथमदिने सः यरुशलेमनगरम् आगतः।
यथा तस्य परमेश्वरस्य सद्हस्तः तस्य उपरि अस्ति।
7:10 यतः एज्रा परमेश्वरस्य नियमं अन्वेष्टुं, पालनाय च स्वहृदयं सज्जीकृतवान् आसीत्
तत्, इस्राएलदेशे नियमान् न्यायान् च उपदिशितुं च।
7:11 इयं पत्रस्य प्रतिलिपिः यत् राजा आर्टजर्क्सः दत्तवान्
एज्रा याजकः, शास्त्री, अपि ग्रन्थस्य वचनस्य
परमेश् वरस् य आज्ञाः, इस्राएलस् य कृते तस्य नियमाः च।
7:12 राजानां राजा अर्तजर्क्सेसः एज्रा याजकस्य नियमस्य शास्त्रज्ञस्य कृते
स्वर्गस्य देवः, सम्यक् शान्तिः, तादृशे च काले।
7:13 अहं नियमं करोमि यत् ते इस्राएलस्य जनानां तस्य च सर्वे
याजकाः लेवीयश्च मम क्षेत्रे स्वेच्छया मनः
यरुशलेमनगरं गन्तुं भवता सह गच्छतु।
7:14 यतो हि त्वं राज्ञः सप्तपरामर्शदातृणां च प्रेषितः
भवतः परमेश् वरस् य नियमानुसारं यहूदायाम् यरुशलेमस् य च विषये पृच्छतु
यत् तव हस्ते अस्ति;
7:15 रजतसुवर्णं च वहितुं यत् राजा तस्य परामर्शदातृभिः सह
इस्राएलस्य परमेश्वराय स्वतन्त्रतया अर्पितवन्तः, यस्य निवासस्थानं वर्तते
यरुशलेम, ९.
7:16 सर्वं च रजतं सुवर्णं च यत् त्वं सर्वेषु प्रान्ते लभसे
बाबिलोन, जनानां याजकानाम् च स्वेच्छया बलिदानेन सह।
यरुशलेमनगरे स्थितस्य तेषां परमेश्वरस्य गृहस्य कृते स्वेच्छया अर्पणं कुर्वन्तु।
7:17 येन त्वं शीघ्रं वृषान् मेषान् मेषान् क्रीणसि।
तेषां मांसार्पणैः पेयैवेवैः च सह, तानि च अर्पयन्तु
यरुशलेमनगरे भवतः परमेश्वरस्य गृहस्य वेदी।
7:18 यत्किमपि भवतः भ्रातृणां च कृते हितकरं दृश्यते
शेषं रजतं सुवर्णं च, ये भवतः परमेश्वरस्य इच्छानुसारं कुर्वन्ति।
7:19 ये पात्राणि तव गृहसेवायै दत्तानि
परमेश् वरः, ते यरुशलेमस् य परमेश् वरस् य समक्षं मोचय।
7:20 तव परमेश्वरस्य गृहस्य कृते यत्किमपि अधिकं आवश्यकं भविष्यति, यत्...
तव प्रदातुं अवसरं प्राप्स्यसि, तत् राज्ञः निधितः प्रयच्छ
गृहम्u200c।
7:21 अहं च राजा आर्टजर्क्सेस् अपि सर्वेभ्यः आज्ञां करोमि
कोषाध्यक्षाः ये नदीतः परे सन्ति, यत् किमपि एज्रा याजकः।
स्वर्गस्य ईश्वरस्य नियमस्य शास्त्री युष्मात् आग्रहं करिष्यति
शीघ्रं कृतम्, २.
7:22 शतटोला रजतपर्यन्तं गोधूमस्य शतमापपर्यन्तं च।
मद्यस्नानशतं तैलस्नानशतं च
कियत् इति न विहितं लवणं।
7:23 यत्किमपि स्वर्गस्य ईश्वरेण आज्ञापितं तत् प्रयत्नपूर्वकं भवतु
स्वर्गस्य परमेश्वरस्य गृहस्य कृते, किमर्थं क्रोधः भविष्यति
राज्ञः पुत्राणां च क्षेत्रविरुद्धम्?
7:24 अपि च वयं भवन्तं प्रमाणयामः यत् याजकानाम् लेवीनां च कस्यापि स्पृशने।
गायकाः, द्वारपालाः, नेथिनिम्, अथवा अस्य ईश्वरस्य गृहस्य सेवकाः, तत् भविष्यति
न तेषां उपरि शुल्कं, करं, रीतिरिवाजं वा आरोपयितुं न्याय्यं भवतु।
7:25 त्वं च एज्रा, तव ईश्वरस्य प्रज्ञानुसारं यत् तव हस्ते अस्ति, तत् स्थापयतु
न्यायाधीशाः न्यायाधीशाः च, ये सर्वेषां जनानां न्यायं कर्तुं शक्नुवन्ति ये परे सन्ति
नदी, ये सर्वे तव परमेश्वरस्य नियमं जानन्ति; यूयं च तान् तत् उपदिशथ
तान् न विद्धि।
7:26 यः कश्चित् भवतः ईश्वरस्य नियमं राज्ञः नियमं च न पालयितुम् इच्छति।
तस्य उपरि शीघ्रं न्यायः भवतु, मृत्युपर्यन्तं वा
निर्वासनं वा मालस्य जब्धं वा कारावासं वा।
7:27 धन्यः भवतु अस्माकं पूर्वजानां परमेश्वरः, यः एतादृशं वस्तु स्थापितवान्
एतत् राज्ञः हृदये यत् भगवतः गृहं यत् अस्ति तस्य शोभनाय
यरुशलेम : १.
7:28 राज्ञः तस्य परामर्शदातृणां च समक्षं मयि दयां कृतवान्।
राज्ञः सर्वेषां महाबलानां राजपुत्राणां पुरतः। अहं च दृढः अभवम् यथा
मम परमेश्वरस्य हस्तः मयि आसीत्, अहं च ततः समागतवान्
मया सह गन्तुं इस्राएल-प्रमुखाः।