एज्रा
6:1 ततः राजा दारियुः आज्ञां कृतवान्, तस्य गृहे अन्वेषणं कृतम्
रोलानि, यत्र बेबिलोने निधिः निक्षिप्तः आसीत्।
6:2 अचमेथायां प्रासादे यत् प्रासादं वर्तते तस्मिन् लब्धम्
मादीनां एकः रोलः, तस्मिन् च एतादृशः अभिलेखः आसीत्।
6:3 कोरसस्य प्रथमवर्षे राजा स एव कोरसः राजा क
यरुशलेमनगरे परमेश्वरस्य गृहस्य विषये नियमः, गृहं भवतु
निर्मितं, यत्र ते यज्ञं कुर्वन्ति स्म, तत् च
तस्य आधाराः दृढतया स्थापिताः भवेयुः; तस्य ऊर्ध्वता त्रिशत्
हस्तं विस्तारं च षष्टहस्तम्;
6:4 त्रिपङ्क्तयः महान् शिलाः, एकेन च नवकाष्ठपङ्क्तौ, तथा च...
व्ययः राज्ञः गृहात् बहिः दातव्यः : १.
6:5 अपि च परमेश्वरस्य गृहस्य सुवर्णरजतपात्राणि, ये...
नबूकदनेस्सरः यरुशलेमनगरस्य मन्दिरात् बहिः निष्कास्य...
बाबिलोनदेशं नीतः, पुनः स्थापितः, पुनः मन्दिरं च आनीतः
यत् यरुशलेमनगरे अस्ति, प्रत्येकं स्वस्थानं प्रति, तान् स्थापयतु
ईश्वरस्य गृहम् ।
6:6 अतः इदानीं तत्नै, नदीतः परं राज्यपालः, शेथरबोज्नै, च...
युष्माकं सहचराः अफारसाकीयाः, ये नदीतः परे सन्ति, ते दूरं भवन्तु
ततः : १.
6:7 अस्य ईश्वरस्य गृहस्य कार्यम् एव भवतु; यहूदीनां राज्यपालः भवतु
यहूदीनां प्राचीनाः तस्य स्थाने परमेश्वरस्य एतत् गृहं निर्मान्ति।
6:8 अपि च अहं नियमं करोमि यत् यूयं एतेषां यहूदीनां प्राचीनानां कृते किं करिष्यन्ति
ईश्वरस्य अस्य गृहस्य निर्माणार्थम्, राज्ञः मालस्य अपि
नदीतः परं करं, सद्यः एतेषां व्ययः दीयते
पुरुषाः, यत् ते न बाध्यन्ते।
6:9 यत् च तेषां आवश्यकता अस्ति, वृषभाः, मेषाः, तथा च
मेषाः स्वर्गदेवस्य होमबलिदानार्थं गोधूमलवणमद्यम्।
तैलं च यजमानानाम् नियुक्त्यानुसारं ये सन्ति
यरुशलेम, तेभ्यः दिने दिने अविच्छिन्नरूपेण दीयते।
6:10 येन ते स्वर्गस्य ईश्वरस्य कृते मधुरस्वादस्य बलिदानं कुर्वन्ति।
राज्ञः पुत्राणां च प्राणान् प्रार्थयन्तु।
6:11 मया अपि नियमः कृतः यत् यः कश्चित् एतत् वचनं परिवर्तयिष्यति सः
तस्य गृहात् काष्ठानि आकृष्य स्थापयित्वा सः भवतु
तस्मिन् लम्बितम्; तस्य गृहं च अस्य कृते गोबरं भवतु।
6:12 यः परमेश्वरः तत्र स्वनाम निवसति सः सर्वान् राजान् नाशयति
जनाः च, ये एतत् परिवर्तयितुं नाशयितुं च स्वहस्ते स्थापयिष्यन्ति
यरुशलेमनगरे यत् परमेश्वरस्य गृहं वर्तते। अहं दारियुः आज्ञां कृतवान्; अस्तु
वेगेन क्रियताम्।
6:13 ततः नदीपार्श्वे राज्यपालः तत्नै शेथरबोज्नै तेषां च
सहचराः, यथा राजा दारियुः प्रेषितवान्, तथा ते
शीघ्रं कृतवान्।
6:14 यहूदीनां प्राचीनाः निर्माणं कृतवन्तः, ते च समृद्धाः अभवन्
हग्गै भविष्यद्वादिना इद्दोपुत्रस्य जकर्याहस्य च भविष्यद्वाणीं कुर्वन्। तथा
ते परमेश् वरस् य आज्ञानुसारं निर्माय समाप्तवन्तः
इस्राएलस्य, कोरसस्य, दारियस्य च आज्ञानुसारं च
फारसस्य राजा आर्टजर्क्सः।
6:15 अदारमासस्य तृतीये दिने एतत् गृहं समाप्तम् अभवत्, यत्...
दाराराजस्य षष्ठे वर्षे आसीत्।
6:16 इस्राएलस्य सन्तानाः, याजकाः, लेवीयाः, शेषाः च
बन्धनसन्ततिनां, अस्य गृहस्य समर्पणं पालितवान्
ईश्वरः आनन्देन, २.
6:17 अस्य ईश्वरस्य गृहस्य समर्पणसमये शतं वृषभान् अर्पितवन्तः।
द्विशतमेषाः, चतुःशतमेषाः; सर्वेषां पापबलिदानार्थं च
इस्राएल, द्वादश सः बकं, गोत्रसङ्ख्यानुसारम्
इजरायल् ।
6:18 ते याजकान् स्वविभागेषु, लेवीयान् च स्वविभागेषु स्थापयन्ति स्म
पाठ्यक्रमाः, परमेश्वरस्य सेवायै, यत् यरुशलेमनगरे अस्ति; यथा लिखितम्
मूसाग्रन्थे ।
6:19 बद्धाः सन्तानाः चतुर्दशे दिने निस्तारपर्वं आचरन्ति स्म
प्रथममासस्य दिवसः ।
6:20 यतः याजकाः लेवीयश्च एकत्र शुद्धाः अभवन्, सर्वे
शुद्धं, सर्वेषां बन्धनसन्ततिनां कृते निस्तारपर्वं हत्वा,
तेषां भ्रातृणां कृते याजकानाम् आत्मनः कृते च।
6:21 इस्राएलस्य सन्तानाः ये पुनः बन्धनात् बहिः आगताः,...
ये सर्वे तेषां मलिनतायाः विरक्ताः आसन्
इस्राएलस्य परमेश् वरं परमेश् वरं अन्वेष्टुं देशस्य विजातयः खादितवन् तः।
6:22 परमेश् वरस् य कृते सप्तदिनानि अखमीर-रोटिका-उत्सवम् आचरितवान्
तान् आनन्दितवान्, अश्शूरराजस्य हृदयं च परिवर्तयति स्म
तेषां, परमेश्वरस्य गृहस्य कार्ये स्वहस्तं दृढं कर्तुं
इजरायलस्य ।