एज्रा
5:1 ततः भविष्यद्वादिना हग्गै भविष्यद्वादिः इद्दोपुत्रः जकर्याहः च।
यहूदायां यरुशलेमदेशे च ये यहूदिनः आसन् तेषां कृते भविष्यद्वाणीं कृतवान्
तेभ्यः अपि इस्राएलस्य परमेश् वरः।
5:2 ततः शेल्तिएलस्य पुत्रः जरुब्बाबेलः, तस्य पुत्रः येशुः च उत्थितः
योजादकः यरुशलेमनगरे परमेश् वरस् य गृहं निर्मातुं प्रवृत्तः
तेषां सह परमेश्वरस्य भविष्यद्वादिः तेषां साहाय्यं कुर्वन्तः आसन्।
५:३ तस्मिन् एव काले तेषां समीपम् आगत्य तत्तनायः नदीपारस्य राज्यपालः।
शेथरबोज्नै च तेषां सहचराः च तान् इत्युक्तवन्तः, के
किं युष्मान् एतत् गृहं निर्माय भित्तिं निर्मातुम् आज्ञापितवान्?
5:4 तदा वयं तान् एवम् उक्तवन्तः, “पुरुषाणां नाम कानि सन्ति।”
ये एतत् भवनं कुर्वन्ति?
5:5 किन्तु तेषां परमेश्वरस्य दृष्टिः यहूदीनां प्राचीनेषु आसीत् यत् ते
न शक्तवान् तान् निवर्तयितुं, यावत् दारियुः समीपं विषयः न आगतः, ततः
ते अस्य विषये पत्रेण उत्तरं प्रत्यागच्छन्ति स्म।
५:६ तस्य पत्रस्य प्रतिलिपिः यत् तत्नै, नदीपार्श्वे राज्यपालः, च...
शेथरबोज्नै, तस्य सहचराः च अफारसाचीः, ये अस्मिन् उपरि आसन्
नदीपार्श्वे, राजा दारियुः समीपं प्रेषितः।
5:7 ते तस्मै पत्रं प्रेषितवन्तः, यस्मिन् एवं लिखितम् आसीत्। दारियुः प्रति
राजा सर्व शान्तिः ।
5:8 राजा ज्ञातव्यः यत् वयं यहूदियाप्रान्तं गतवन्तः, यत्...
महान् ईश्वरस्य गृहं यत् महता शिलाभिः निर्मितं भवति, तथा च
भित्तिषु काष्ठानि स्थापितानि, एतत् कार्यं शीघ्रं गच्छति, समृद्धं च भवति
तेषां हस्ते ।
5:9 ततः वयं तान् वृद्धान् पृष्टवन्तः, तान् उक्तवन्तः, केन युष्मान् आज्ञापितम्
एतत् गृहं निर्मातुं, एताः भित्तिः निर्मातुं च?
5:10 वयं तेषां नामानि अपि पृष्टवन्तः यत् भवतः प्रमाणीकरणार्थं वयं लिखितुं शक्नुमः
ये पुरुषाः तेषां प्रमुखाः आसन् तेषां नामानि।
5:11 एवं ते अस्मान् उत्तरं दत्तवन्तः, वयं परमेश्वरस्य सेवकाः स्मः
स्वर्गपृथिव्याः, निर्मितं गृहं च एतावता बहवः
वर्षाणां पूर्वं यत् इस्राएलस्य महान् राजा निर्मितवान्, स्थापितवान् च।
5:12 किन्तु अस्माकं पितृभिः स्वर्गस्य परमेश्वरं क्रुद्धं कृत्वा सः
तान् बाबिलोनराजस्य नबूकदनेस्सरस्य हस्ते दत्तवान्, यः...
कल्दीयः, यः एतत् गृहं नाशयित्वा जनान् अन्तः नीतवान्
बेबिलोन।
5:13 किन्तु बाबिलोनराजस्य कोरसस्य प्रथमवर्षे स एव राजा कोरसः
ईश्वरस्य एतत् गृहं निर्मातुं आदेशं कृतवान्।
5:14 ईश्वरस्य गृहस्य सुवर्णरजतपात्राणि च ये...
नबूकदनेस्सरः यरुशलेमनगरस्य मन्दिरात् बहिः आनयत्
तान् बेबिलोनमन्दिरं प्रविष्टवान्, तेभ्यः राजा कोरसः बहिः नीतवान्
बाबिलोनस्य मन्दिरं, ते च एकस्य नामकस्य समीपं समर्पिताः
शेशबस्सरः, यम् सः राज्यपालं कृतवान्;
5:15 ततः सः अवदत्, एतानि पात्राणि गृहीत्वा गत्वा मन्दिरं प्रति नय
यरुशलेमनगरे तस्य स्थाने परमेश्वरस्य गृहं निर्मितं भवतु।
5:16 ततः स एव शेशबज्जरः आगत्य गृहस्य आधारं स्थापितवान्
यरुशलेमनगरे यः परमेश् वरः अस्ति, तदा आरभ्य अद्यावधि सः अस्ति
निर्माणे आसीत् तथापि न समाप्तम्।
5:17 अतः यदि राज्ञः हितकरं दृश्यते तर्हि अन्वेषणं भवतु
राज्ञः निधिगृहं यत् तत्र बाबिलोने अस्ति, तथा वा।
यत् कोरसराजस्य नियमः कृतः यत् ईश्वरस्य एतत् गृहं 1000 तमे वर्षे निर्मातुं
यरुशलेम, अस्य विषये राजा अस्मान् प्रति स्वप्रीतिं प्रेषयतु
विषयः।