एज्रा
4:1 यदा यहूदा-बिन्यामीन-देशयोः प्रतिद्वन्द्विनः बालकाः इति श्रुत्वा
बन्धनेषु इस्राएलस्य परमेश्वरस्य परमेश् वरस् य मन्दिरं निर्मितवान्;
4:2 ततः ते जरुब्बाबेलस्य पितृप्रमुखस्य च समीपं गत्वा अवदन्
तेभ्यः कथयतु, वयं युष्माभिः सह निर्माणं कुर्मः, यतः वयं युष्माकं इव युष्माकं परमेश्वरं अन्वेषयामः। वयं च
अस्सुरराजस्य एसरहद्दोनस्य दिवसात् आरभ्य तस्मै बलिदानं कुरुत, यत्...
अस्मान् अत्र उपरि आनयत्।
4:3 किन्तु जरुब्बाबेलः येशुः च शेषाः पितृप्रमुखाः च
इस्राएलः तान् अवदत् , “गृहनिर्माणार्थं युष् माभिः सह किमपि सम्बन्धः नास्ति
अस्माकं परमेश्वराय; किन्तु वयं स्वयमेव मिलित्वा परमेश्वरस्य परमेश्वरस्य कृते निर्माणं करिष्यामः
इस्राएल, यथा फारसराजः कोरसः अस्मान् आज्ञापितवान्।
4:4 ततः देशस्य जनाः यहूदादेशस्य जनानां हस्तान् दुर्बलं कृतवन्तः।
निर्माणे च तान् व्याकुलं कृतवान्,
4:5 तेषां विरुद्धं परामर्शदातृन् नियुक्तवान्, तेषां उद्देश्यं विफलं कर्तुं, सर्वे...
फारसराजस्य कोरसस्य दिवसाः यावत्, दारियुसराजस्य शासनकालपर्यन्तम्
फारसदेशः ।
4:6 अहशूरस्य शासनकाले तस्य शासनस्य आरम्भे ते लिखितवन्तः
तस्य प्रति यहूदा-यरुशलेम-निवासिनां विरुद्धं आरोपः अभवत्।
4:7 अर्तजर्क्सस्य काले च बिश्लाम्, मिथ्रेदथ्, तबेलः, द...
शेषाः तेषां सहचराः फारसराजस्य आर्टजर्क्सेस् प्रति; तथा
पत्रस्य लेखनं सिरियाभाषायां लिखितम्, व्याख्या च कृता
सिरियाभाषायां ।
४:८ रेहुमः कुलपतिः शिमशै च शास्त्री च विरुद्धं पत्रं लिखितवन्तौ
यरुशलेमम् एवम् प्रकारेण राजा अर्तजर्क्सेस् प्रति।
4:9 ततः रहुमः कुलपतिः शिमशै च शास्त्री शेषाः च लिखितवन्तः
तेषां सहचरानाम्; दीनैट्, अफरसथ्च्, तर्पेली, २.
अफारसी, आर्केवी, बेबिलोन, सुसान्च, द
देहवीः, एलामी च, २.
४:१० शेषं च राष्ट्राणि येषां महान् आर्यः अस्नाप्परः आनयत्
अतिक्रम्य सामरियानगरेषु शेषेषु च ये अस्मिन् उपरि सन्ति
नदीपार्श्वे, तादृशे च काले।
4:11 इयं पत्रस्य प्रतिलिपिः यत् ते तस्मै प्रेषितवन्तः
आर्टजर्क्सः राजा; तव भृत्याः पुरुषाः अस्मिन् पार्श्वे नदी, तथा च
तादृशः कालः ।
4:12 ये यहूदिनः भवतः अस्माकं समीपम् आगताः, ते राजा ज्ञातुम्
विद्रोहिणः दुष्टनगरं च निर्माय यरुशलेमनगरम् आगत्य
तस्य भित्तिः स्थापयित्वा आधाराणि च संयोजितवन्तः।
4:13 इदानीं राजा ज्ञातव्यं यत् यदि एतत् नगरं निर्मितं भवति, यदि च...
भित्तिः पुनः स्थापिताः, तर्हि ते शुल्कं, करं, रीतिरिवाजं च न दास्यन्ति,
तथा च त्वं नृपाणां राजस्वस्य क्षतिं करिष्यसि।
४:१४ यतः अस्माकं राज्ञः प्रासादात् परिपालनं भवति, न च अभवत्
मिलित्वा अस्माकं कृते राज्ञः अपमानं द्रष्टुं अतः वयं प्रेषितवन्तः च
प्रमाणितं राजा;
4:15 तव पितृणां अभिलेखपुस्तके अन्वेषणं भवतु, अतः
त्वं अभिलेखपुस्तके प्राप्स्यसि, ज्ञास्यसि च यत् एतत् नगरं क
विद्रोही नगरं, राजप्रान्तानां च हानिकारकं, ते च
have moved sedition within the same of old time: यस्य कारणं आसीत्
एतत् नगरं नष्टम् अभवत्।
4:16 वयं राजानं प्रमाणयामः यत् यदि एतत् नगरं पुनः निर्मितं भवति, भित्तिः च
तस्य स्थापितः, तेन भवतः अस्मिन् पार्श्वे भागः न भविष्यति
नदी ।
4:17 ततः राजा रेहुमं शिमशायं च उत्तरं प्रेषितवान्
शास्त्रिणः, तेषां सहचरानाम् शेषेभ्यः च सामरियानिवासिनः।
नदीतः परं च शेषेभ्यः शान्तिः तादृशे काले च।
4:18 यत् पत्रं यूयं अस्मान् प्रेषितवन्तः तत् मम पुरतः स्पष्टतया पठितम्।
4:19 अहं च आज्ञापितवान्, अन्वेषणं च कृतम्, एतत् च ज्ञायते
पुरापुरे राजानविद्रोहः कृतः, तच्च
तत्र विद्रोहः, देशद्रोहः च कृतः अस्ति।
4:20 यरुशलेमदेशे अपि महाबलाः राजानः आसन्, ये शासनं कृतवन्तः
नदीतः परं सर्वे देशाः; तथा शुल्कं, करं, रीतिरिवाजं च दत्तम्
तेभ्यः।
4:21 इदानीं यूयं आज्ञां ददतु यत् एतेषां जनानां निवृत्तिः करणीयः, एतत् नगरं च
मा निर्मिताः भव, यावत् मम अन्यः आज्ञा न दीयते।
4:22 इदानीं सावधानाः भवन्तु यत् यूयं एतत् न कुर्वन्ति, किमर्थं क्षतिः वर्धते
राजानां आहतः?
4:23 यदा रेहुमस्य पुरतः अर्तजर्क्सस्य राज्ञः पत्रस्य प्रतिलिपिः पठिता, तदा...
शिमशायः शास्त्री, तेषां सहचराः च, ते त्वरितम् उपरि गतवन्तः
यरुशलेमम् यहूदीनां समक्षं बलात् सामर्थ्येन च तान् निवारितवान्।
4:24 ततः परमेश् वरस् य गृहस् य यरुशलेमस् य कार्यं निवृत्तम्। अतः इत्
फारसराजस्य दारियुसस्य शासनकालस्य द्वितीयवर्षपर्यन्तं निवृत्तः अभवत्।