एज्रा
3:1 यदा सप्तमः मासः आगतः तदा इस्राएलस्य सन्तानाः अन्तः आसन्
नगराणि, जनाः एकः पुरुषः इव एकत्र समागताः आसन्
यरुशलेम।
3:2 ततः योजादकस्य पुत्रः येशुः तस्य भ्रातरः याजकाः च उत्तिष्ठतः।
शेल्तिएलस्य पुत्रः जरुब्बाबेलः तस्य भ्रातरः च निर्मितवान्
इस्राएलस्य परमेश् वरस् य वेदी, तस् य यथावत् होमबलिदानं कर्तुं
परमेश् वरस् य मनुष्यस् य मूसास् य नियमे लिखितम्।
3:3 ते तस्य आधारेषु वेदीं स्थापयन्ति; यतः तेषां उपरि भयम् आसीत् यतः
तेषु देशेषु जनाः तेषु होमबलिम् अर्पितवन्तः
प्रभाते सायं च होमबलिः परमेश् वराय।
3:4 ते निवासोत्सवं यथा लिखितं तथा आचरन्ति, अर्पणं च कृतवन्तः
नित्यं होमहोमाः संख्यातः, यथाविधि, यथा
प्रत्येकं दिवसस्य कर्तव्यम् अपेक्षितम्;
3:5 ततः परं नित्यं होमबलिम्, नवयोः द्वयोः अपि अर्पितम्
चन्द्रमाः, परमेश् वरस् य नियतपर्वणां च सर्वेषां अभिषिक्तानाम्, च
ये कश्चित् स्वेच्छया परमेश् वराय अर्पणं करोति स्म।
३:६ सप्तममासस्य प्रथमदिनात् आरभ्य ते दग्धं अर्पणं कर्तुं प्रवृत्ताः
परमेश् वराय अर्पणम्। किन्तु भगवतः मन्दिरस्य आधारः
अद्यापि न स्थापितः आसीत् ।
3:7 ते शिलाकारेभ्यः, काष्ठकारेभ्यः च धनं दत्तवन्तः; मांसं च, २.
सिदोनदेशीयानां सोरदेशीयानां च आनेतुं पिबन्तु तैलं च
लेबनानतः जोप्पासागरपर्यन्तं देवदारवृक्षाः इति अनुदानस्य अनुसारम्
यत् तेषां फारसराजस्य कोरसस्य आसीत्।
3:8 द्वितीयवर्षे तेषां परमेश् वरस् य गृहम् आगमनम्
यरुशलेमदेशः द्वितीये मासे शाल्तिएलस्य पुत्रः जरुब्बाबेलः प्रारभत।
योजादकस्य पुत्रः येशुः, तेषां भ्रातृणां अवशिष्टाः च
याजकाः लेवीयाः च सर्वे ये च देशात् निर्गताः आसन्
यरुशलेमनगरं प्रति बन्धनं; विंशतिवर्षेभ्यः लेवीनां नियुक्तिम् अकरोत्
पुरातनं ऊर्ध्वं च परमेश्वरस्य गृहकार्यं प्रवर्तयितुं।
3:9 तदा येशुः पुत्रैः सह भ्रातृभिः सह कदमीएलः पुत्रैः सह स्थितवान्।
यहूदापुत्राः मिलित्वा गृहे श्रमिकान् प्रस्थापयितुं
ईश्वरः हेनाददस्य पुत्राः स्वपुत्रैः भ्रातृभिः सह
लेवीयः ।
3:10 यदा निर्मातारः परमेश्वरस्य मन्दिरस्य आधारं स्थापितवन्तः।
ते याजकान् तुरङ्गैः सह वेषं धारयन्ति स्म, लेवीयाः च
असफस्य पुत्राः झङ्कारैः सह, भगवतः स्तुतिं कर्तुं, 1990 तमस्य वर्षस्य नियमानुसारम्
इस्राएलस्य राजा दाऊदः।
3:11 ते च क्रमेण एकत्र गायन्ति स्म स्तुतिं कृतज्ञतां च दत्तवन्तः
विधाता; यतो हि सः सद्भावः, यतः तस्य दया इस्राएलस्य प्रति अनन्तकालं यावत् स्थास्यति।
सर्वे च जनाः महता उद्घोषेण क्रन्दन्ति स्म, यदा ते प्रशंसन्ति स्म
प्रभु, यतः परमेश् वरस् य गृहस्य आधारः स्थापितः।
3:12 किन्तु बहवः याजकाः लेवीयाः च पितृप्रमुखाः च आसन्
प्राचीनपुरुषाः, यत् प्रथमं गृहं दृष्टवान्, यदा अस्य आधारः
गृहं तेषां दृष्टेः पुरतः स्थापितं, उच्चैः स्वरेण रोदिति स्म; बहूनां च
आनन्देन उच्चैः उद्घोषितवान्-
3:13 येन जनाः आनन्दस्य उद्घोषस्य कोलाहलं न विवेचयितुं शक्नुवन्ति स्म
जनानां रोदनस्य कोलाहलः, यतः जनाः क
उच्चैः उद्घोषः, दूरतः च कोलाहलः श्रूयते स्म।