एज्रा
2:1 इदानीं एते प्रान्तस्य बालकाः सन्ति ये प्रान्तात् बहिः गतवन्तः
बन्धनं, ये अपहृताः, येषां नबूकदनेस्सरः...
बाबिलोनराजः बाबुलं प्रति नीत्वा पुनः आगतः आसीत्
यरुशलेमं यहूदा च प्रत्येकं स्वनगरं प्रति;
२:२ यत् जरुब्बाबेलेन सह आगतं, येशुः, नहेमिया, सेराया, रीलया,
मोर्दकै, बिलशान, मिजपार, बिग्वै, रेहुम, बानाह। पुरुषाणां संख्या
इस्राएलजनानाम्।
2:3 परोषस्य सन्तानं द्विसहस्रशतं द्वासप्ततिः।
२:४ शेफतियायाः सन्तानाः त्रिशतं द्वासप्ततिः।
२:५ अरहस्य सप्तशतं पञ्चसप्ततिः।
2:6 पहथमोआबस्य सन्तानाः, येशुयोआबस्य च सन्तानौ द्वौ
सहस्रं अष्टशतं द्वादश च।
2:7 एलामस्य सन्तानं सहस्रं द्विशतं चतुःपञ्चाशत्।
२:८ जट्टुसन्ततिः नवशतं चत्वारिंशत् पञ्च च।
2:9 जक्कायस्य सन्तानाः सप्तशतं सप्ततिः।
2:10 बनिसन्तानाः षट्शतानि चत्वारिंशत् चत्वारिंशत् ।
२:११ बेबाईसन्तानं षट्शतं त्रिविंशतिः ।
2:12 अज्गदस्य सन्तानं सहस्रं द्विशतं द्वाविंशतिः।
2:13 अदोनिकमस्य सन्तानाः षट्शतानि षष्टिः।
2:14 बिग्वैसन्तानं द्विसहस्रं षट्पञ्चाशत्।
2:15 अदीनस्य सन्तानाः चतुःशतानि पञ्चाशत् चतुः।
२:१६ हिजकियाहस्य आतेरस्य सन्तानाः अष्टनवतिः।
2:17 बेजायस्य सन्तानाः त्रिशतं विंशतिः च।
2:18 योराः सन्तानाः शतं द्वादश।
2:19 हाशुमस्य सन्तानं द्विशतं त्रिविंशतिः।
२:२० गिब्बरस्य सन्तानाः पञ्चनवतिः ।
2:21 बेथलेहेमस्य सन्तानाः शतं त्रिविंशतिः।
२:२२ नतोफाजनाः षट्पञ्चाशत्।
२:२३ अनाथोथस्य पुरुषाः शतं अष्टाविंशतिः।
२:२४ अज्मवेथस्य सन्तानाः द्वाचत्वारिंशत्।
2:25 किर्जातरीमस्य, केफीरास्य, बेरोथस्य च सप्तशतानि
चत्वारिंशत् त्रीणि च।
2:26 रामगाबौ षट्शतैकविंशतिः।
२:२७ मिचमासस्य पुरुषाः शतं द्वाविंशतिः ।
2:28 बेथेलस्य ऐयस्य च पुरुषाः द्विशतं त्रिविंशतिः।
२:२९ नेबोसन्ततिः, द्वापञ्चाशत्।
२:३० मगबिशस्य सन्तानाः शतं षट्पञ्चाशत् ।
2:31 परे एलामस्य सन्तानाः सहस्रं द्विशतं चतुःपञ्चाशत्।
2:32 हरिमस्य सन्तानाः त्रिशतविंशतिः ।
2:33 लोदस्य हदीदस्य ओनोस्य च सप्तशतं पञ्चविंशतिः।
2:34 यरीहोनगरस्य जनाः त्रिशतचत्वारिंशत् पञ्च चत्वारिंशत्।
2:35 सेनाहस्य सन्तानाः त्रिसहस्राणि षट्शतत्रिंशत्।
2:36 याजकाः येशुवंशस्य यदयाहस्य सन्तानाः नव
शतं सप्ततिं च त्रीणि च।
2:37 इम्मेरस्य सन्तानं सहस्रं द्वाभ्यां पञ्चाशत् ।
2:38 पशूरस्य सन्तानं सहस्रं द्विशतं चत्वारिंशत् सप्त चत्वारिंशत्।
2:39 हरिमस्य सन्तानाः सहस्राणि सप्तदश।
2:40 लेवीयः येशुकदमीएलयोः सन्तानाः
होदविः सप्ततिश्चतुः ।
२:४१ गायकाः असफस्य सन्तानाः शतं अष्टाविंशतिः।
2:42 द्वारपालानाम् सन्तानाः शल्लुमस्य सन्तानाः, तस्य सन्तानाः
अतेरे ताल्मोनस्य सन्तानाः अक्कूबस्य सन्तानाः
हतिता शोबाईपुत्राः सर्वेषु शतं नवत्रिंशत् |
2:43 नेथिनिम्: ज़िहस्य सन्तानाः, हसुफस्य सन्तानाः, द
तब्बोथस्य सन्तानाः, २.
२:४४ केरोसस्य सन्तानाः, सियाहस्य, पादोनस्य सन्तानाः।
2:45 लबना-सन्ततिः, हगाबा-सन्ततिः, अक्कूब-सन्ततिः।
2:46 हगाबस्य सन्तानाः, शाल्मायस्य, हाननस्य सन्तानाः।
2:47 गिद्देलस्य सन्तानाः, गहरस्य सन्तानाः, रेयायाः सन्तानाः।
2:48 रेजीनस्य सन्तानाः, नेकोदायाः, गज्जामस्य सन्तानाः।
2:49 उज्जा-सन्ततिः, पसेया-सन्ततिः, बेसाय-सन्ततिः।
2:50 अस्नाहस्य सन्तानाः मेहुनीमस्य सन्तानाः
नेफुसिम्, ९.
2:51 बकबुकस्य सन्तानाः, हकुफस्य सन्तानाः, हरहूरस्य सन्तानाः।
२:५२ बज्लुथस्य मेहिदस्य हर्षस्य च ।
2:53 बर्कोसस्य सन्तानाः, सिसेराः, थमस्य सन्तानाः।
2:54 नेजियाहस्य सन्तानाः, हतिफायाः सन्तानाः।
2:55 सोलोमनस्य दासानाम् सन्तानाः सोतैः सन्तानाः
सोफेरेथस्य पेरुडासन्ततिः ।
2:56 यालाहस्य सन्तानाः, दारकोनस्य सन्तानाः, गिद्देलस्य सन्तानाः।
2:57 शेफतियायाः सन्तानाः, हत्तीलस्य सन्तानाः, सन्तानाः
जेबैमस्य पोचेरेथः अमीसन्ततिः।
2:58 सर्वे नेथिनीमाः, सोलोमनस्य दासानाम् सन्तानाः च त्रयः आसन्
शतं नवति द्वाभ्यां च ।
2:59 एते ते तेल्मेला, तेल्हर्सा, करुबतः आरुह्य गतवन्तः।
अद्दानः इम्मेरः च, किन्तु ते स्वपितुः गृहं दर्शयितुं न शक्तवन्तः, तथा च
तेषां वंशजः इस्राएलदेशीयः वा।
2:60 दलायाहस्य, तोबियायाः, नेकोदायाः सन्तानाः।
षट्शतानि पञ्चाशत् च द्वे च।
2:61 याजकानाम् अपत्यानां च हबयाहस्य सन्तानाः
कोजस्य सन्तानाः, बर्जिल्लयस्य सन्तानाः; यया भार्याम् आदाय
गिलादीयस्य बर्जिलैयस्य कन्याः, तेषां नाम्ना उच्यते स्म।
2:62 एते वंशावलीगणितानां मध्ये स्वपञ्जीकरणं अन्विषन्।
किन्तु ते न लब्धाः, अतः ते दूषिताः इव तः स्थापिताः
पुरोहितत्वम् ।
2:63 तिरशाथः तान् अवदत् यत् ते अधिकाधिकं न खादितव्याः इति
पवित्राणि यावत् उरीम-थुम्मीन-सहितः पुरोहितः उत्तिष्ठति स्म।
2:64 समस्त सङ्घः एकत्र चत्वारिंशत् सहस्राणि त्रिशतानि आसन्
त्रिशतं च, २.
२:६५ तेषां भृत्यानां दासीनां च अतिरिक्तं येषां सप्तसहस्राणि आसन्
त्रयः शतानि सप्तत्रिंशत्, तेषु द्विशतं च आसन्
गायन्तः पुरुषाः गायकाः स्त्रियः च।
2:66 तेषां अश्वाः सप्तशतानि षट्त्रिंशत्; तेषां खच्चराः, द्वौ शतौ
चत्वारिंशत् पञ्च च;
2:67 तेषां उष्ट्राः चतुःशतानि पञ्चत्रिंशत्; तेषां गदः, षट् सहस्राणि
सप्तशतं विंशतिः ।
2:68 केचन पितृप्रमुखाः यदा ते गृहं प्राप्तवन्तः
यरुशलेमनगरे यः परमेश् वरः स् म, सः परमेश् वरस् य गृहस् य कृते निःशुल्कं अर्पितवान्
तस्य स्थाने तत् उपरि:
2:69 ते स्वशक्त्या दत्तवन्तः कार्यस्य निधिं प्रति षष्टयम्
सहस्रं च सुवर्णं पञ्च सहस्रं पौण्डं रजतं च
शतं याजकवस्त्राणि।
2:70 अतः याजकाः, लेवीयाः, केचन जनाः, तथा च
गायकाः, द्वारपालाः, नेथिनीः च स्वनगरेषु निवसन्ति स्म,...
सर्वे इस्राएलः स्वनगरेषु।