इजकिएलः
४८ -१ अथ एतानि गोत्रनामानि । उत्तरान्तात् तटपर्यन्तम्
हेथलोनमार्गस्य, यथा हामथं, हसरेनान्, सीमां गच्छति
दमिश्कं उत्तरदिशि हमतस्य तटं यावत्; एते हि तस्य पूर्वपक्षाः
पश्चिमं च; दानस्य कृते एकः भागः ।
४८:२ दानसीमायां च पूर्वतः पश्चिमदिशि यावत् क
आशेरस्य कृते भागः ।
48:3 आशेरसीमायां पूर्वतः पश्चिमं यावत्।
नफ्ताली इत्यस्य कृते एकः भागः ।
४८:४ नफ्तालीसीमायां च पूर्वतः पश्चिमदिशि यावत् क
मनश्शे कृते भागः।
४८:५ मनश्शे सीमायां च पूर्वतः पश्चिमदिशि यावत् क
एफ्राइमस्य कृते भागः।
48:6 एफ्राइमस्य सीमायां पूर्वतः पश्चिमपर्यन्तं च
पक्षः, रूबेनस्य कृते एकः भागः।
४८:७ रूबेनस्य सीमायां च पूर्वतः पश्चिमदिशि यावत् क
यहूदाया: कृते भागः।
४८:८ यहूदासीमायां पूर्वतः पश्चिमदिशि यावत्
पञ्चविंशतिसहस्राणि वेणुभिः यत् नैवेद्यं भवन्तु
विस्तारेण, दीर्घतया च अन्यभागेषु एकवत् पूर्वतः
पश्चिमदिशि पवित्रस्थानं तस्य मध्ये भविष्यति।
48:9 यूयं यत् हविं परमेश् वराय अर्पयथ तत् पञ्च च...
विंशतिसहस्राणि दीर्घाणि दशसहस्राणि च।
48:10 तेषां कृते च याजकानाम् अपि एषः पवित्रः हविः भविष्यति; विमुख
उत्तरं पञ्चविंशतिसहस्रं पश्चिमं च दश
सहस्रं विस्तारं पूर्वदिशि च दशसहस्रं विस्तारं च
दक्षिणं प्रति पञ्चविंशतिसहस्रं दीर्घं, अभयारण्यं च
तस्य मध्ये परमेश् वरस् य भविष् यति।
48:11 सादोकस्य पुत्रैः पवित्रीकृतानां याजकानाम् कृते भविष्यति।
ये मम आभारं पालितवन्तः, ये न भ्रष्टाः यदा बालकाः
इस्राएलः यथा लेवीजनाः भ्रष्टाः अभवन्, तथैव भ्रष्टः अभवत्।
४८:१२ अर्पितस्य भूमिस्य एषः हविः तेषां कृते वस्तु भविष्यति
लेवीनां सीमायाः अत्यन्तं पवित्रम्।
48:13 याजकसीमायां च लेवीयानां पञ्च स्युः
विंशतिसहस्राणि च विस्तारं दशसहस्राणि च सर्वाणि
लम्बः पञ्चविंशतिसहस्राणि, विस्तारः दशसहस्राणि च।
48:14 न च तस्मात् विक्रीणीयुः, न विनिमयं करिष्यन्ति, न च परकीयं करिष्यन्ति
देशस्य प्रथमफलानि, यतः सा परमेश् वरस् य कृते पवित्रम् अस्ति।
48:15 पञ्चसहस्राणि च ये विस्तरेण अवशिष्टाः सन्ति
पञ्चविंशतिसहस्राणि, नगरस्य अपवित्रं स्थानं भविष्यति, यतः
वासः, उपनगरानां च कृते, तस्य मध्ये नगरं भविष्यति।
४८:१६ एतानि च तस्य परिमाणानि भविष्यन्ति; उत्तरपार्श्वं चतुःसहस्राणि
पञ्चशतं च दक्षिणं चतुःसहस्रपञ्चशतं च
पूर्वे चतुःसहस्रपञ्चशतं पश्चिमे चतुः
सहस्रं पञ्च शतानि च।
४८ - १७ - नगरस्य उपनगराणि च उत्तरदिशि द्विशतं स्यात्
पञ्चाशत् दक्षिणं च द्विशतं पञ्चाशत् पूर्वदिशि च
द्विशतं पञ्चाशत्, पश्चिमं प्रति द्विशतं पञ्चाशत्।
48:18 शेषः च पवित्रभागस्य हविः प्रति दीर्घः
पूर्वे दशसहस्राणि पश्चिमे च दशसहस्राणि भविष्यन्ति
पवित्रभागस्य बलिदानस्य विरुद्धं भव; वृद्धिश्च
तत् नगरसेवकानां भोजनार्थं भविष्यति।
48:19 ये च नगरस्य सेवां कुर्वन्ति ते सर्वगोत्रेभ्यः नगरं सेविष्यन्ति
इजरायल् ।
४८ - २० - पञ्चविंशतिसहस्राणि पञ्चविंशतिभिः सर्वाणि हविः
सहस्रम्: यूयं पवित्रं हविं चतुर्चतुष्कोणं, सह
नगरस्य स्वामित्वम् ।
४८ - २१ - शेषः च राजपुत्रस्य एकतः पार्श्वे च भविष्यति
अन्ये पवित्राहुतस्य, नगरस्य स्वामित्वस्य च, उपरि
पञ्चविंशतिसहस्राणां विरुद्धं पूर्वदिशि
सीमा, पश्चिमदिशि च पञ्चविंशतिसहस्राणि प्रति
पश्चिमसीमा, राजपुत्रस्य भागानां सम्मुखे, सा च भविष्यति
पवित्रं हविः भवतु; गृहस्य च पवित्रस्थानं भविता
तस्य मध्ये ।
४८:२२ अपि च लेवीयानां स्वामित्वात्, स्वामित्वात् च
पुरी तस्य मध्ये सन् राजपुत्रस्य, मध्ये
यहूदासीमा बिन्यामीनसीमा च राजपुत्रस्य कृते भविष्यति।
४८:२३ यथा शेषगोत्राः पूर्वतः पश्चिमतः यावत्।
बेन्जामिनस्य भागः भविष्यति।
48:24 बेन्जामिनस्य सीमायां पूर्वतः पश्चिमदिशि यावत्।
शिमोनस्य भागः भविष्यति।
48:25 शिमोनसीमायाः च पूर्वतः पश्चिमदिशि यावत्।
इस्साचारः a portion.
48:26 इस्साचारस्य च सीमायां पूर्वतः पश्चिमदिशि यावत्।
जबुलूनः एकः भागः।
48:27 ज़बुलूनस्य सीमायां पूर्वतः पश्चिमदिशि गाद
a portion.
४८:२८ गादस्य च सीमायाः दक्षिणदिशि दक्षिणतः सीमा भविष्यति
तामारतः कादेशे कलहजलपर्यन्तं नदीपर्यन्तं च भवतु
महासमुद्रं प्रति ।
48:29 एषा एव भूमिः या यूयं इस्राएलगोत्रेभ्यः चिष्टेन विभज्यन्ते
यतः उत्तराधिकारः, एते च तेषां भागाः इति प्रभुः परमेश्वरः वदति।
४८ - ३० - इमे च उत्तरे नगरात् बहिः गच्छन्ति चत्वारः
सहस्रं पञ्च च शतानि मापानि।
48:31 नगरस्य द्वाराणि च गोत्रनामनुरूपाः भविष्यन्ति
इस्राएलः उत्तरदिशि त्रीणि द्वाराणि; एकं द्वारं रूबेनस्य, एकं द्वारं यहूदायाः।
लेवीयाः एकं द्वारम्।
48:32 पूर्वदिशि चतुःसहस्रपञ्चशतानि, त्रीणि द्वाराणि च।
योसेफस्य एकं द्वारं, बिन्यामीनस्य एकं द्वारं, दानस्य एकं द्वारं च।
48:33 दक्षिणे च चतुर्सहस्रपञ्चशतप्रमाणानि त्रीणि च
द्वाराणि; एकं द्वारं शिमोनस्य, एकं द्वारं इस्साकरस्य, एकं द्वारं जबूलूनस्य।
४८:३४ पश्चिमदिशि चतुःसहस्रपञ्चशतानि द्वारत्रयेण सह;
एकं गादद्वारं, एकं आशेरद्वारं, एकं नफ्तालीद्वारं।
४८:३५ अष्टादशसहस्राणि परिमाणानि परितः आसीत्, नगरस्य नाम च आसीत्
ततः परं भविष्यति, परमेश् वरः तत्र अस्ति।