इजकिएलः
47:1 ततः परं सः मां पुनः गृहद्वारम् आनयत्; तथा, पश्य, .
गृहस्य द्वारस्य अधः पूर्वदिशि निर्गतं जलं यतः
गृहस्य अग्रभागः पूर्वदिशि स्थितः, जलं च आगतं
अधः अधः गृहस्य दक्षिणतः, दक्षिणे पार्श्वे
वेदी ।
४७:२ ततः सः मां उत्तरद्वारमार्गात् बहिः आनयत्, मां च नीतवान्
बहिः मार्गस्य विषये सर्वथा द्वारं यावत् दृश्यमानेन मार्गेण
पूर्वदिशि; दक्षिणपार्श्वे च जलं प्रवहति स्म।
47:3 यदा रेखाहस्तः पुरुषः पूर्वदिशि निर्गतवान् तदा सः
सहस्रहस्तं परिमाणं कृत्वा मां जलाद् आनयत्; the
जलं गुल्फपर्यन्तं आसीत्।
47:4 सः पुनः सहस्रं परिमित्वा मां जलमार्गेण आनयत्; the
जलं जानुपर्यन्तं आसीत्। पुनः सहस्रं परिमित्वा मां आनयत्
समया; जलं कटिपर्यन्तं आसीत्।
47:5 तदनन्तरं सः सहस्रं परिमितवान्; सा च नदी आसीत् या अहं न शक्तवान्
pass over: जलं हि उत्थितं, तरितुं जलं, नदी या
पारितुं न शक्तवान् ।
47:6 सः मां अवदत्, मनुष्यपुत्र, किं त्वया एतत् दृष्टम्? ततः सः आनयत्
मां, नदीतीरे पुनरागमनं च कृतवान् ।
47:7 यदा अहं प्रत्यागत्य पश्यामि, नदीतीरे बहुसंख्याकाः आसन्
एकतः अपरतः च वृक्षाः।
47:8 तदा सः मां अवदत्, एतानि जलानि पूर्वदेशं प्रति निर्गच्छन्ति।
मरुभूमिं गत्वा समुद्रं गच्छतु
समुद्रे प्रविश्य जलं स्वस्थं भविष्यति।
47:9 भविष्यति यत् सर्वं यत् जीवति, यत् चलति च।
यत्र यत्र नद्यः आगमिष्यन्ति तत्र तत्र जीविष्यन्ति, तत्र क
मत्स्यानां बहुसंख्या, यतः एतानि जलानि तत्र आगमिष्यन्ति।
ते हि स्वस्थाः भविष्यन्ति; सर्व्वं च यत्र नदी निवसति
आगच्छति।
४७:१० ततः मत्स्यजीविनः तस्मिन् उपरि तिष्ठन्ति
एन्गेदी एनेग्लैमपर्यन्तं; ते जालप्रसारणस्थानम् भविष्यन्ति;
तेषां मत्स्याः यथाविधाः भविष्यन्ति, यथा महान् मत्स्याः
समुद्रः, बहूनां अतिक्रान्तः ।
४७ - ११ - किन्तु तस्य मलिनस्थानानि तस्य मरीशाः च न भविष्यन्ति
चिकित्सितः; ते लवणं दास्यन्ति।
47:12 नदीतटे च तस्याः तीरे इतस्ततः पार्श्वे च ।
मांसार्थं सर्वान् वृक्षान् वर्धयिष्यति, येषां पत्रं न क्षीणं भविष्यति, न च भविष्यति
तस्य फलं भक्ष्यते, तत् यथानुसारं नूतनं फलं जनयिष्यति
तस्य मासान् यावत् तेषां जलं पवित्रस्थानात् निर्गतवन्तः।
तस्य फलं च मांसाय, तस्य पत्रं च
चिकित्सा।
४७:१३ इति प्रभुः परमेश्वरः वदति; एषा सीमा भविष्यति, येन यूयं करिष्यन्ति
इस्राएलस्य द्वादशगोत्रानुसारं भूमिं उत्तराधिकारं प्राप्नुयात्, योसेफः करिष्यति
द्वौ भागौ भवतः।
47:14 यूयं च तत् उत्तराधिकारं प्राप्नुयुः, यस्य विषये अहं
युष्माकं पितृभ्यः दातुं मम हस्तं उत्थापितवान्, इयं भूमिः भविष्यति
उत्तराधिकारार्थं भवतः समीपं पतन्तु।
४७:१५ इयं च उत्तरदिशि भूमिसीमा भविष्यति, ततः
महान् समुद्रः, हेथलोनस्य मार्गः, यथा मनुष्याः सिदादं गच्छन्ति;
४७:१६ हमात्, बेरोथा, सिब्राइम, यत् दमिश्कस्य सीमायाः मध्ये अस्ति तथा च
हमथस्य सीमा; हजरहट्टिकोन्, यत् हौरन्-तटस्य समीपे अस्ति ।
47:17 समुद्रात् सीमा हजरेनान्, दमिश्कस्य सीमा भविष्यति।
उत्तरोत्तरं च हमथसीमा च। इदम् च उत्तरम्
पृष्ठभाग।
47:18 पूर्वभागं च हौरानतः, दमिश्कस्य च,...
गिलाददेशात् इस्राएलदेशात् यरदनदेशात् सीमातः यावत्
पूर्वसमुद्रः । अयं च पूर्वपक्षः।
47:19 दक्षिणतः दक्षिणतः तामारतः कलहजलपर्यन्तम्
कादेशः, नदीं महासमुद्रं यावत्। अयं च दक्षिणपक्षः
दक्षिणदिशि ।
47:20 पश्चिमभागः अपि सीमातः पुरुषः यावत् महान् समुद्रः भविष्यति
हमतस्य विरुद्धं आगच्छन्तु। इति पश्चिमपक्षः ।
47:21 एवं यूयं इस्राएलगोत्रानुसारं युष्माकं कृते एतां भूमिं विभज्यताम्।
47:22 भविष्यति च यत् यूयं तत् चिट्ठीद्वारा विभज्यन्ते
युष्माकं, युष्माकं मध्ये निवसतां परदेशीयानां च उत्तराधिकारः, ये
युष्माकं मध्ये सन्तानं जनयिष्यन्ति, ते युष्माकं कृते जना इव भविष्यन्ति
इस्राएलसन्ततिषु देशः; तेषां उत्तराधिकारः भविष्यति
इस्राएलगोत्रेषु युष्माभिः सह।
47:23 भविष्यति यत् कस्मिन् गोत्रे परदेशीयः प्रवासं करोति।
तत्र यूयं तस्मै तस्य उत्तराधिकारं दास्यथ इति प्रभुः परमेश्वरः वदति।