इजकिएलः
४६:१ इति प्रभुः परमेश्वरः वदति; अन्तः प्राङ्गणस्य द्वारं यत् प्रति पश्यति
पूर्वे षट् कार्यदिनानि निरुद्धानि भविष्यन्ति; किन्तु विश्रामदिने तत् भविष्यति
उद्घाटितं भवतु, अमावस्यायां च उद्घाटितं भविष्यति।
४६:२ राजपुत्रः तस्य द्वारस्य बहिः ओसारे मार्गेण प्रविशति।
द्वारस्य स्तम्भस्य पार्श्वे तिष्ठति, याजकाः च सज्जीभवन्ति
तस्य होमहोमस्य शान्तिहोमस्य च, सः च पूजयिष्यति
द्वारस्य द्वारं, तदा सः निर्गमिष्यति; किन्तु द्वारं न भविष्यति
सायं यावत् निरुद्धः।
४६:३ तथा भूमिजनाः अस्य द्वारस्य द्वारे पूजयिष्यन्ति
विश्रामदिनेषु अमावस्यासु च परमेश् वरस् य समक्षम्।
46:4 यच्च होमबलिं राजपुत्रः परमेश् वराय अर्पयिष्यति
विश्रामदिने षट् मेषाः निर्दोषाः, मेषः निर्दोषः च भविष्यति
कलङ्कः ।
46:5 अन्नबलिः मेषस्य कृते एकफः भोजः, मांसबलिः च भवेत्
मेषान् यथा दातुं शक्नुयात्, हिन् तैलं च एकम्
एफः ।
४६:६ अमावास्यादिने च बहिः वृषभः भविष्यति
कलङ्काः षट् मेषाः मेषः च निर्दोषाः स्युः।
46:7 सः अन्नबलिम्, वृषभस्य कृते एकं एफाहं, एकं...
मेषस्य कृते एफा मेषस्य च यथा हस्तं प्राप्नुयात्
to, एकं हिन् तैलं च एकं एफाहं यावत्।
४६:८ यदा च राजपुत्रः प्रविशति तदा सः ओसारामार्गेण प्रविशति
तस्य द्वारस्य, तस्य मार्गेण च निर्गमिष्यति।
46:9 यदा तु देशस्य जनाः प्रभोः पुरतः आगमिष्यन्ति
भोज्यम्, यः उत्तरद्वारमार्गेण पूजां कर्तुं प्रविशति
दक्षिणद्वारमार्गेण निर्गमिष्यति; यः च प्रविशति
दक्षिणद्वारस्य मार्गः उत्तरद्वारस्य मार्गेण निर्गमिष्यति
यस्मिन् द्वारे सः प्रविष्टवान् तस्य मार्गेण न प्रत्यागमिष्यति, किन्तु गमिष्यति
तस्य विरुद्धं अग्रे गच्छति।
46:10 तेषां मध्ये स्थितः राजपुत्रः यदा ते प्रविशन्ति तदा सः प्रविशति; तथा
यदा गच्छन्ति तदा गमिष्यन्ति।
४६:११ भोजेषु च भोजेषु च मांसाहुतिः क
वृषभं प्रति एफा, मेषं मेषं च यथावत्
दातुं समर्थः, एफाहं च हिन् तैलम्।
46:12 यदा राजपुत्रः स्वेच्छया होमबलिम् शान्तिं वा सज्जीकरोति
स्वेच्छया परमेश् वराय बलिदानानि, ततः कश्चित् तस्मै द्वारं उद्घाटयिष्यति
यः पूर्वदिशि पश्यति, सः स्वस्य होमबलिम् अङ्गीकुर्यात्
तस्य शान्तिबलिदानं च यथा विश्रामदिने अकरोत्, तदा सः गमिष्यति
अग्रे; तस्य निर्गमनानन्तरं द्वारं पिधास्यति।
46:13 त्वं प्रतिदिनं भगवते होमबलिं सज्जीकरोषि मेषस्य मेषस्य
प्रथमं वर्षं निर्दोषं त्वं प्रतिदिनं प्रातः तत् सज्जीकुरु।
46:14 तदर्थं च प्रतिदिनं प्रातः षष्ठे अन्नहोमं सज्जीकुरु
एफाहस्य भागः, तैलस्य हिनभागस्य तृतीयभागः च, येन सह प्रशंसितुं शक्यते
सूक्ष्मं पिष्टं; नित्यविधानेन मांसाहुतिः
प्रभुं प्रति।
46:15 एवं मेषं मांसं च तैलं च निर्मास्यन्ति।
प्रतिदिनं प्रातःकाले नित्यं होमबलिदानार्थं।
४६:१६ इति प्रभुः परमेश्वरः वदति; यदि राजपुत्रः कस्मैचित् पुत्राय दानं ददाति।
तस्य उत्तराधिकारः तस्य पुत्राणां भविष्यति'; तेषां स्वामित्वं भविष्यति
उत्तराधिकारेण ।
46:17 किन्तु यदि सः स्वकस्मैचित् दासाय स्वस्य उत्तराधिकारस्य दानं ददाति तर्हि तत्
मुक्तिवर्षपर्यन्तं तस्य भविष्यति; ततः परं पुनः आगमिष्यति
राजकुमारः, किन्तु तस्य उत्तराधिकारः तेषां कृते तस्य पुत्राणां भविष्यति।
46:18 अपि च राजपुत्रः जनानां उत्तराधिकारं न गृह्णीयात् द्वारा
उत्पीडनं, तान् स्वकीयात् बहिः निष्कासयितुं; स तु दास्यति
तस्य पुत्राः स्वस्य सम्पत्तितः उत्तराधिकारः, मम प्रजाः मा भूत्
प्रत्येकं पुरुषं स्वस्वतः विकीर्णवान्।
46:19 ततः परं सः मां प्रवेशद्वारा आनयत्, यत् पार्श्वे आसीत्
द्वारे, याजकानाम् पवित्रकक्षेषु, ये प्रति पश्यन्ति स्म
उत्तरे पश्चिमदिशि उभयतः स्थानं पश्यतु।
46:20 ततः सः मां अवदत्, एतत् स्थानं यत्र याजकाः क्वाथयिष्यन्ति
अपराधबलिं पापबलिं च यत्र मांसं पचन्ति
अर्पणम्; यत् ते तानि पवित्रं कर्तुं सर्वाङ्गणं प्रति बहिः न वहन्ति
प्रजाः ।
46:21 ततः सः मां सर्वथा प्राङ्गणे बहिः आनयत्, मां च गतः
अङ्गणस्य चत्वारि कोणाः; अङ्गणस्य सर्वेषु कोणेषु च पश्यतु
तत्र न्यायालयः आसीत्।
४६:२२ अङ्गणस्य चतुर्णां कोणेषु चत्वारिंशत् अङ्गणाः आसन्
हस्तं दीर्घं त्रिंशत् विस्तृतं च, एते चत्वारः कोणाः एकप्रमाणाः आसन्।
46:23 तेषु परितः भवनपङ्क्तिः आसीत्
चतुः, परितः पङ्क्तौ अधः क्वथनस्थानैः सह निर्मितम्।
46:24 ततः सः मां अवदत्, एतानि स्थानानि क्वाथयन्ते यत्र
गृहमन्त्रिणः प्रजानां यज्ञं क्वाथयिष्यन्ति।