इजकिएलः
45:1 अपि च यदा यूयं भूमिं भाग्यार्थं भाग्येन भागं करिष्यन्ति तदा भवन्तः
भूमिस्य पवित्रं भागं परमेश् वराय बलिदानं कुरुत
पञ्चविंशतिसहस्राणां वेणुदीर्घ्यं विस्तारं च स्यात्
दशसहस्राणि भविष्यन्ति। एतत् सर्वसीमासु पवित्रं भवेत्
परितः ।
४५:२ अस्य पवित्रस्थानस्य कृते पञ्चशतदीर्घाः स्युः, सह
पञ्चशतं विस्तृतं, चतुर्भुजं परितः; पञ्चाशत् हस्तं च गोलम्
तस्य उपनगराणां कृते विषये।
४५:३ एतस्य च परिमाणस्य पञ्चविंशतिदीर्घतां प्रमेयसि
सहस्रं दशसहस्रविस्तारं च, तस्मिन् च भविष्यति
अभयारण्यं परमतीर्थं च।
४५:४ भूमिस्य पवित्रः भागः याजकानाम् अमात्यानां कृते भविष्यति
पवित्रस्थानं यत् भगवतः सेवां कर्तुं समीपं गमिष्यति
तेषां गृहाणां स्थानं पवित्रस्थानस्य च तीर्थं भविष्यति।
४५:५ पञ्चविंशतिसहस्राणि च दीर्घाः दशसहस्राणि च
विस्तारः, लेवीनां अपि गृहस्य सेवकानां कृते भविष्यति
स्वयं विंशतिकक्षाणां स्वामित्वाय।
45:6 यूयं च पञ्चसहस्रविस्तारं नगरस्य स्वामित्वं निरूपयथ, तथा च
पञ्चविंशतिसहस्राणि पवित्रस्य हविर्मुखे
भागः सर्वस्य इस्राएलस्य वंशस्य कृते भविष्यति।
४५:७ भागः च राजपुत्रस्य एकतः अपरतः च भविष्यति
पुण्यभागस्य हविस्य पक्षस्य, स्वामित्वस्य च
नगरं पवित्रभागाहुतिपूर्वं सम्पत्तिपूर्वं च
नगरस्य पश्चिमतः पश्चिमतः पूर्वतः च
पूर्वदिशि, दीर्घता च एकस्य भागस्य उपरि भविष्यति, तः
पश्चिमसीमा पूर्वसीमापर्यन्तम्।
45:8 इस्राएलदेशे तस्य सम्पत्तिः देशे भविष्यति, मम राजकुमाराः च न करिष्यन्ति
मम जनान् अधिकं पीडयन्तु; शेषं च भूमिं ते दास्यन्ति
इस्राएलस्य गृहं तेषां गोत्रानुसारं।
४५:९ इति प्रभुः परमेश्वरः वदति; हे इस्राएल-राजकुमाराः, पर्याप्तं भवतु, दूरं कुरुत
हिंसां लुण्ठनं च न्यायं न्यायं च कुरुत, तव हरतु
मम प्रजाभ्यः आग्रहं करोति इति प्रभुः परमेश्वरः वदति।
45:10 युष्माकं न्याय्यं तुला, न्याय्यं एफाहं, न्याय्यं स्नानं च भविष्यति।
४५:११ एफा स्नानं च एकप्रमाणेन भवितव्यं यथा स्नानम्
होमरस्य दशमांशं, एफाहं च अनस्य दशमांशं भवति
होमरः- तस्य मापः होमरस्य अनन्तरं भविष्यति।
45:12 शेकेल् विंशतिः गेरा विंशति शेकेल् पञ्चविंशतिः स्यात्
शेकेलः पञ्चदश शेकेलः भवतः मनेः भविष्यति।
45:13 एषः एव हविः यः यूयं अर्पयिष्यथ; एकस्य एफाहस्य षष्ठः भागः
एकं होमरं गोधूमस्य, एकैकस्य एफाहस्य षष्ठभागं दास्यथ
यवस्य होमरः : १.
45:14 तैलस्य नियमस्य विषये तैलस्य स्नानस्य विषये यूयं अर्पयथ
कोरतः बहिः स्नानस्य दशमभागः, यः दशस्नानानां होमरः भवति; कृते
दश स्नानानि होमरः भवन्ति : १.
45:15 मेषात् एकं मेषं द्विशतं मेदः
इस्राएलस्य चरागाराः; मांसाहुतस्य होमस्य च होमस्य च
तेषां कृते मेलनं कर्तुं शान्तिबलिदानार्थम् इति प्रभुः वदति
भगवान।
45:16 भूमिजनाः सर्वे एतत् हविं राजपुत्राय दास्यन्ति
इजरायल् ।
45:17 होमबलिदानं मांसं च दातुं राजपुत्रस्य भागः भविष्यति
नैवेद्यं, पिबं च भोजेषु अमावास्यासु च
विश्रामदिनेषु इस्राएलवंशस्य सर्वेषु उत्सवेषु सः करिष्यति
पापबलिम्, मांसाहुतिं, होमबलिं च सज्जीकरोतु।
इस्राएलस्य वंशस्य मेलनं कर्तुं शान्तिबलिदानं च।
४५:१८ इति प्रभुः परमेश्वरः वदति; प्रथमे मासे प्रथमे दिने
मास, त्वं निर्दोषं वृषभं गृहीत्वा शुद्धिं करिष्यसि
अभयारण्यम् : १.
45:19 याजकः पापबलिस्य रक्तं गृहीत्वा स्थापयेत्
गृहस्य स्तम्भेषु, चतुर्कोणेषु च निवेशनस्य
वेदीयां, अन्तः प्राङ्गणस्य द्वारस्य स्तम्भेषु च।
45:20 तथा त्वं मासस्य सप्तमदिनं प्रत्येकस्य कृते कुरु
भ्रष्टः, सरलस्य च कृते, तथैव यूयं गृहस्य सामञ्जस्यं करिष्यन्ति।
४५ - २१ प्रथमे मासे चतुर्दशे दिने युष्माकं भविष्यति
निस्तारपर्वः सप्तदिनानां उत्सवः; अखमीरी रोटिका भक्ष्यते।
४५:२२ तस्मिन् दिने च राजपुत्रः स्वस्य सर्वेषां च कृते सज्जीकरिष्यति
देशस्य जनाः पापबलिदानार्थं वृषभम्।
45:23 सप्तदिनानि च उत्सवस्य होमबलिं सज्जीकरोति
प्रभु, सप्त वृषभाः सप्त मेषाः च नित्यं निर्दोषाः सप्त
दिवसाः; बकबककं च नित्यं पापबलिदानार्थम्।
45:24 सः वृषभस्य कृते एकैकस्य अन्नबलिदानं, एक...
मेषस्य कृते एफाहः, एफाहस्य कृते हिन् तैलम्।
४५ - २५ - सप्तमे मासस्य पञ्चदशे दिने सः कुर्यात्
यथा सप्तदिनपर्वणि पापबलिवत्।
यथा होमहलिः, मांसाहुतिः, तथा च
तैलस्य अनुसारम् ।