इजकिएलः
४४:१ ततः सः मां बाह्यपवित्रद्वारस्य मार्गं पुनः आनयत्
या पूर्वदिशि पश्यति; तथा निरुद्धम् आसीत्।
44:2 ततः परमेश् वरः मां अवदत्; इदं द्वारं निरुद्धं भविष्यति, न भविष्यति
उद्घाटितं, तेन कोऽपि न प्रविशति; यतः परमेश् वरः, परमेश् वरः
इस्राएल, तेन प्रविष्टः, अतः सः निरुद्धः भविष्यति।
४४ - ३ - राजपुत्रस्य कृते अस्ति; राजपुत्रः, सः तस्मिन् पूर्वं रोटिकां खादितुम् उपविशति
प्रभुः; स तस्य द्वारस्य ओसारे मार्गेण प्रविशति, करिष्यति च
तस्यैव मार्गेण बहिः गच्छतु।
४४:४ ततः सः उत्तरद्वारस्य मार्गं गृहस्य पुरतः आनयत् अहं च
दृष्ट्वा परमेश् वरस् य महिमा परमेश् वरस् य गृहं पूरितवान्।
अहं च मुखेन पतितः।
44:5 ततः परमेश् वरः मां अवदत् , “मनुष् य पुत्र, सुष्ठु चिह्नं कुरुत, तव पश्य च।”
नेत्रेषु सर्वेषु विषये यत् किमपि वदामि तत् सर्वं कर्णैः शृणु
भगवतः गृहस्य नियमाः तस्य सर्वाः नियमाः च; तथा
गृहस्य प्रवेशं सम्यक् चिह्नयन्तु, प्रत्येकं गमनेन सह
अभयारण्यम् ।
44:6 त्वं च विद्रोहिणः इस्राएलस्य वंशस्य अपि वक्ष्यसि, एवं
प्रभुः परमेश् वरः वदति; हे इस्राएलवंशजः, युष्माकं सर्वेषां सर्वेषां कृते पर्याप्तं भवतु
घृणितानि, २.
44:7 यस्मात् यूयं मम पवित्रस्थाने परदेशीन् अखतनाः नीतवन्तः
हृदयं, मांसे च अखतनं, मम पवित्रस्थाने भवितुं, तत् दूषयितुं।
मम गृहमपि यदा यूयं मम रोटिकां, मेदः, रक्तं च, ते च अर्पयन्ति
भवतः सर्वेषां घृणितकार्याणां कारणात् मम सन्धिं भङ्गं कृतवान्।
44:8 यूयं मम पवित्रवस्तूनाम् आभारं न पालितवन्तः, किन्तु यूयं स्थापितवन्तः
मम पवित्रस्थाने मम कार्यपालकाः स्वस्य कृते।
४४:९ इति प्रभुः परमेश्वरः वदति; न परदेशीयः, अछतहृदयः, न च
अखतनाः मांसेन मम पवित्रस्थानं प्रविशति, कस्यचित् परदेशीयस्य
तत् इस्राएल-सन्ततिषु अस्ति।
44:10 ये लेवीयः मम दूरं गतवन्तः, यदा इस्राएलः भ्रष्टः अभवत्।
ये स्वमूर्तयः अनुसृत्य मम दूरं गतवन्तः; ते अपि सहन्ते
तेषां अधर्मः।
44:11 तथापि ते मम पवित्रस्थाने सेवकाः भविष्यन्ति, द्वारेषु प्रभारं धारयिष्यन्ति
गृहस्य गृहसेवकाः च दग्धं हन्ति
अर्पणं च प्रजानां बलिदानं च पुरतः तिष्ठन्ति
तेषां सेवां कर्तुं।
44:12 यतः ते स्वमूर्तीनां पुरतः सेवन्ते स्म, तेषां कारणं च कृतवन्तः
इस्राएलस्य गृहं अधर्मे पतितुं; अतः मया मम उत्थापितः
तेषां विरुद्धं हस्तं कृत्वा, परमेश्वरः वदति, ते च तेषां वहन्ति
अधर्मः ।
44:13 ते मम समीपं न आगमिष्यन्ति, यजमानस्य कार्यं कर्तुं
मां, न च मम कस्मिंश्चित् पवित्रवस्तूनाम्, परमपवित्रस्थाने आगन्तुम्।
किन्तु तेषां लज्जा, तेषां घृणितकार्यं च वहन्ति
समर्पित।
44:14 किन्तु अहं तान् गृहस्य पालकाः करिष्यामि, सर्वेषां कृते
तस्य सेवा, तत्र यत् किमपि कर्तव्यं तदर्थं च।
44:15 किन्तु सादोकस्य पुत्राः लेवीयाः याजकाः ये प्रभारं धारयन्ति स्म
मम पवित्रस्थानं यदा इस्राएलस्य सन्तानाः मम दूरं गतवन्तः तदा ते करिष्यन्ति
मम सेवां कर्तुं मम समीपं आगच्छन्तु, ते मम पुरतः तिष्ठन्ति
मेदः रक्तं च मम समर्पयतु इति प्रभुः परमेश्वरः वदति।
44:16 ते मम पवित्रस्थानं प्रविशन्ति, मम समीपं आगमिष्यन्ति
मेजः, मम सेवार्थं, ते मम आभारं पालयिष्यन्ति।
44:17 यदा ते प्रविशन्ति तदा तेषां द्वारेषु प्रविशन्ति
अन्तः प्राङ्गणं ते सनीवस्त्रैः धारयिष्यन्ति; न च ऊनम्
तेषां उपरि आगमिष्यति, यदा ते अन्तः द्वारेषु सेवन्ते
न्यायालयः, अन्तः च ।
44:18 तेषां शिरसि लिनेन बोनटाः स्युः, सनीः च स्युः
तेषां कटिषु ब्रीचः; ते कस्मिंश्चित् वस्तुना न कटिबन्धं करिष्यन्ति
यत् स्वेदं जनयति।
44:19 यदा च ते पराङ्गणं गच्छन्ति, पराङ्गणे अपि
प्रजाभ्यः, येषु वस्त्राणि सन्ति, तेषु वस्त्राणि विमोचयिष्यन्ति
सेवां कृत्वा पवित्रकक्षेषु निक्षिप्य धारयिष्यन्ति
अन्ये वस्त्राणि; ते च स्वैः प्रजां पवित्रं न करिष्यन्ति
वस्त्राणि ।
44:20 न ते शिरः मुण्डयिष्यन्ति, न च तेषां कुण्डलानि वर्धयिष्यन्ति
दीर्घम्u200c; ते केवलं शिरः पोल् करिष्यन्ति।
44:21 न च कश्चित् पुरोहितः अन्तः प्रविश्य मद्यं पिबति
न्यायालयः।
44:22 न च विधवाम्, न च स्थापितां भार्यां गृह्णीयुः
दूरं, किन्तु ते इस्राएलस्य वंशस्य कन्याः गृह्णीयुः, अथवा
विधवा यस्याः पूर्वं पुरोहितः आसीत्।
44:23 ते च मम जनान् पवित्रस्य च भेदं उपदिशन्ति
अपवित्रं कृत्वा अशुद्धस्य शुद्धस्य च विवेचनं कुर्वन्तु।
४४:२४ विवादे च ते न्याये तिष्ठन्ति; ते च तस्य न्यायं करिष्यन्ति
मम न्यायानुसारं ते मम नियमान् मम नियमान् च पालनं करिष्यन्ति
सर्वेषु मम सभासु; ते मम विश्रामदिनानि पवित्रं करिष्यन्ति।
44:25 ते कस्मिंश्चित् मृते आत्मनः दूषणं कर्तुं न आगमिष्यन्ति, किन्तु तेषां कृते
पिता वा मातुः पुत्राय वा कन्यायाः भ्रातुः कृते वा
भगिनी यस्याः पतिः नासीत्, ते आत्मानं दूषयितुं शक्नुवन्ति।
४४:२६ तस्य शुद्धेः अनन्तरं ते तस्मै सप्तदिनानि गणयिष्यन्ति।
44:27 यस्मिन् दिने सः पवित्रस्थानं, अन्तः प्राङ्गणं प्रति गच्छति।
पवित्रस्थाने सेवां कर्तुं सः स्वस्य पापबलिदानं कुर्यात् इति वदति
भगवान् ईश्वर।
44:28 तेषां उत्तराधिकारः भविष्यति, अहं तेषां उत्तराधिकारः अस्मि।
यूयं तेभ्यः इस्राएलदेशे किमपि सम्पत्तिं न दास्यथ, अहं तेषां सम्पत्तिः अस्मि।
४४:२९ मांसाहुतं पापबलिम् अपराधं च खादिष्यन्ति
अर्पणम्, इस्राएलदेशे च समर्पितं सर्वं तेषां भविष्यति।
44:30 सर्वेभ्यः प्रथमफलेभ्यः प्रथमं च सर्वाहुतिः
सर्व्वेषु युष्माकं सर्वेषु हविषु याजकस्य भवेयुः, यूयं भवेयुः
अपि च यजमानाय भवतः पिष्टिकायाः प्रथमं ददातु, येन सः उत्पद्यते
तव गृहे विश्रामं कर्तुं आशीर्वादः।
44:31 न भोक्ष्यन्ति यजमानाः स्वतः मृतं वा विदीर्णं वा।
पक्षी वा पशुः वा।