इजकिएलः
43:1 ततः परं सः मां द्वारं प्रति नीतवान्, यत् द्वारं प्रति पश्यति
पूर्वम् : १.
43:2 पश्यतु, इस्राएलस्य परमेश्वरस्य महिमा तस्य मार्गात् आगता
पूर्वम्, तस्य स्वरः बहुजलस्य कोलाहलः इव आसीत्, पृथिवी च
तस्य महिमा सह प्रकाशितवान्।
43:3 मया दृष्टस्य दर्शनस्य स्वरूपानुसारम् अपि
यथा मया दृष्टं दर्शनं यदा अहं नगरं नाशयितुं आगतः
दर्शनानि यथा मया केबरनद्याः समीपे दृष्टानि दर्शनानि आसन्; अहं च
मम मुखस्य उपरि पतितः।
43:4 ततः परमेश् वरस् य महिमा द्वारमार्गेण गृहे आगतः
यस्य आशा पूर्वदिशि भवति।
43:5 अतः आत्मा मां उत्थाप्य अन्तः प्राङ्गणं नीतवान्; तथा,
पश्यन्तु, परमेश् वरस् य महिमा गृहं पूरितवान्।
43:6 ततः मया तस्य गृहात् बहिः मयि वदन्तं श्रुतम्। तथा पुरुषः पार्श्वे स्थितवान्
अहम्u200c।
43:7 सः मां अवदत्, मनुष्यपुत्र, मम सिंहासनस्य स्थानं, स्थानं च
मम पादतलस्य, यत्र अहं बालकानां मध्ये निवसिष्यामि
इस्राएलस्य नित्यं मम पवित्रं नाम च इस्राएलस्य वंशः पुनः न भविष्यति
दूषयन्ति, न ते न तेषां नृपान् वेश्याया न च
तेषां राजानां शवः तेषां उच्चस्थानेषु।
43:8 मम दहलीभिः तेषां दहलीजस्य निवेशने, तेषां पदस्य च द्वारा
मम पदानि, मम तयोः मध्ये भित्तिः च, ते मम अपि दूषितवन्तः
तेषां घृणितकार्यैः पवित्रं नाम, अतः अहं
मम क्रोधेन तान् भक्षितवन्तः।
43:9 इदानीं ते स्ववेश्याम्, स्वराजानाम् शवान् च परित्यजन्तु।
दूरं मम, तेषां मध्ये अहं नित्यं निवसिष्यामि।
43:10 हे मनुष्यपुत्र, इस्राएलस्य गृहे गृहं दर्शयतु, येन ते भवेयुः
तेषां अधर्मेभ्यः लज्जिताः, ते च प्रतिमानं मापयन्तु।
43:11 यदि च ते सर्वैः कृतैः लज्जिताः भवन्ति तर्हि तेषां रूपं दर्शयतु
गृहं तस्य फैशनं च तस्य निर्गमनं च
तस्मिन् आगच्छन्ति, तस्य सर्वाणि रूपाणि, सर्वे नियमाः च
तस्य सर्वाणि रूपाणि तस्य सर्वाणि नियमानि च लिखत
तत् तेषां दृष्टौ यत् ते तस्य समग्रं रूपं सर्वं च धारयन्ति
तस्य नियमान् कुरु च।
४३ - १२ - एषः गृहस्य नियमः; पर्वतस्य शिखरस्य उपरि समग्रम्
तस्य सीमा परितः अत्यन्तं पवित्रा भविष्यति। पश्य, एषः नियमः अस्ति
गृहम् ।
४३ - १३ इमे च हस्तान्तरे वेदीयाः परिमाणाः हस्तः क
हस्तविस्तारं हस्तं च; तलमपि हस्तं स्यात्, तथा च
विस्तारः हस्तः, तस्य सीमा च परितः धारेण
व्याघ्रः भविष्यति, एतत् वेदीयाः उच्चतरं स्थानं भविष्यति।
४३ - १४ - अधस्तात् च भूमौ अधस्तम् अपि भविता
द्वौ हस्तौ, विस्तारः एकहस्तः च; न्यूनाधिकात् च निवसन्ति अपि
बृहत्तरं वसन्तं चतुःहस्तं विस्तारं च एकहस्तं भवेत्।
43:15 अतः वेदी चतुःहस्तः स्यात्; वेदितः ऊर्ध्वं च करिष्यति
चत्वारि शृङ्गाणि भवन्तु।
43:16 वेदी च द्वादशहस्तदीर्घः द्वादशविस्तारः चतुष्कोणः स्यात्
तस्य चत्वारः वर्गाः ।
४३:१७ चतुर्दशहस्तदीर्घाः चतुर्दशविस्ताराः च स्यात्
तस्य चत्वारः वर्गाः; तस्य परितः सीमा अर्धहस्तं भवेत्; तथा
तस्य तलभागः एकहस्तः स्यात्; तस्य सोपानं च पश्यति
पूर्वदिशि ।
43:18 सः मां अवदत्, मनुष्यपुत्र, परमेश्वरः परमेश्वरः एवम् वदति। इति
वेदीयाः नियमाः यस्मिन् दिने ते तत् निर्मास्यन्ति, अर्पणार्थम्
तस्मिन् होमहवनं रक्तं सिञ्चितुं च।
43:19 त्वं च याजकान् लेवीनां वंशजान् दास्यसि
सादोकः मम सेवां कर्तुं मम समीपं गच्छति।
पापबलिदानार्थं वृषभः।
४३:२० तस्य रक्तं गृहीत्वा चतुर्षु शृङ्गेषु स्थापयिष्यसि
तस्य चतुर्कोणेषु च, सीमापरिक्रमे च
about: एवं शुद्धिं शुद्धिं च करिष्यसि।
43:21 त्वं पापबलिस्य वृषभं अपि गृहीत्वा सः दहति
तत् गृहस्य नियतस्थाने, अभयारण्यं विना।
43:22 द्वितीयदिने च बकबकं बहिः अर्पयिष्यसि
पापबलिदानार्थं कलङ्कः; ते यथा ते वेदीं शुद्धिं करिष्यन्ति
वृषभेन तत् शुद्धं कृतवान्।
४३ - २३ - यदा त्वया तस्य शुद्धिः समाप्तः तदा त्वं शिशुं जुहुयसि
निर्दोषं वृषभं निर्दोषं मेषं च।
43:24 त्वं तान् परमेश् वरस्य समक्षं अर्पयसि, याजकाः च क्षिपन्ति
तेषु लवणं कृत्वा तानि होमबलिरूपेण समर्पयिष्यन्ति
प्रभुः।
43:25 सप्तदिनानि त्वं प्रतिदिनं पापबलिदानार्थं बकं सज्जीकुरु
बहिः मेषात् वृषभं मेषं च सज्जीकरिष्यति
कलङ्कः ।
43:26 सप्तदिनानि वेदीं शुद्ध्य शुद्धिं करिष्यन्ति; ते च करिष्यन्ति
आत्मनः अभिषेकं कुर्वन्ति।
43:27 यदा च एते दिवसाः समाप्ताः भविष्यन्ति तदा अष्टमे दिने ।
तथा अग्रे, याजकाः भवतः होमबलिम् उपरि करिष्यन्ति
वेदी, भवतः शान्तिबलिदानं च; अहं च भवन्तं स्वीकुर्याम् इति प्रभुः वदति
भगवान।