इजकिएलः
42:1 ततः सः मां उत्तरदिशि स्थितं मार्गं पराङ्गणं प्रति बहिः आनयत्।
स मां पृथग्विमुखे स्थिते कक्षे आनयत्
स्थानं, यत् च उत्तरदिशि भवनस्य पुरतः आसीत्।
४२:२ शतहस्तदीर्घतायाः पूर्वं उत्तरद्वारं आसीत्, ततः
विस्तारः पञ्चाशत् हस्तः आसीत्।
42:3 अन्तः प्राङ्गणस्य विंशतिहस्तस्य पार्श्वे च उपरि
विरुद्धं यत् पादमार्गं सर्वथा न्यायालयस्य कृते आसीत्, तस्य विरुद्धं गैलरी आसीत्
चित्रशाला त्रिषु कथासु।
42:4 कक्षाणां पुरतः अन्तः दशहस्तविस्तारः एकः मार्गः आसीत्
एकस्य हस्तस्य; उत्तरदिशि च तेषां द्वाराणि।
42:5 ततः ऊर्ध्वकक्ष्याः ह्रस्वाः आसन्, यतः मञ्चाः उच्चतराः आसन्
एते, अधमात्, भवनस्य मध्यतमात् च।
42:6 यतः ते त्रिमहलाः आसन्, किन्तु तेषां स्तम्भाः इव स्तम्भाः न आसन्
the courts: अतः भवनं निम्नतमात् अधिकं संकीर्णम् आसीत्
भूमौ मध्यतमं च।
42:7 बहिः या भित्तिः आसीत्, सा कक्षेषु प्रति...
कक्षाणां अग्रभागे utter court, तस्य दीर्घता आसीत्
पञ्चाशत् हस्ताः ।
४२:८ यतः पूर्णाङ्गणे ये कक्ष्याः आसन् तेषां दीर्घता पञ्चाशत् आसीत्
हस्तौ, पश्यत, मन्दिरस्य पुरतः शतहस्तम् आसीत्।
४२:९ एतेषां कक्ष्याणाम् अधः पूर्वदिशि प्रवेशः एकः इव आसीत्
सर्वतो प्राङ्गणात् तेषु गच्छति।
४२:१० कक्ष्याः प्राङ्गणस्य भित्तिस्थूलतायां प्रति
पूर्वे पृथक् स्थानस्य विरुद्धं भवनस्य उपरि च।
42:11 तेषां पुरतः मार्गः कक्षेषु इव आसीत् यत्...
उत्तरदिशि यावत् दीर्घाः तेषां यावत् विस्तृताः च आसन्, सर्वे च
तेषां निर्गमनं तेषां स्वरूपानुसारं, तदनुसारं च आसीत्
तेषां द्वाराणि।
४२:१२ यथा दक्षिणदिशि स्थितानां कक्षाणां द्वारेषु
मार्गस्य शिरसि द्वारम् आसीत्, भित्तितः साक्षात् मार्गः अपि
पूर्वदिशि यथा तेषु प्रविशति।
42:13 ततः सः मां अवदत् उत्तरकक्ष्याः दक्षिणकक्ष्याः च ये...
पृथक् स्थानस्य पुरतः सन्ति, ते पवित्राः कक्ष्याः सन्ति, यत्र याजकाः
ये भगवतः समीपं गच्छन्ति ते परमपवित्राणि खादिष्यन्ति, तत्रैव भक्षयिष्यन्ति
ते परमपवित्राणि, मांसार्पणं, पापं च निक्षिपन्ति
अर्पणं, अपराधार्पणं च; पवित्रं हि स्थानम्।
४२:१४ यदा याजकाः तत्र प्रविशन्ति तदा ते पवित्रस्थानात् न गमिष्यन्ति
प्राङ्गणे स्थापयन्तु, किन्तु तत्र वस्त्राणि स्थापयन्ति
यस्मिन् ते सेवन्ते; ते हि पवित्राः; अन्येषां च धारयिष्यति
वस्त्राणि, प्रजानां कृते तानि वस्तूनि उपसृत्य च।
42:15 अन्तःगृहस्य मापनं कृत्वा मां आनयत्
यस्य द्वारं पूर्वदिशि अस्ति, तत् द्वारं प्रति अग्रे गत्वा तत् परिमितवान्
परितः ।
४२ - १६ सः पूर्वभागं परिमाणवेणुना पञ्च शता वेणुभिः ।
परितः मापनवेणुना सह।
४२ - १७ सः उत्तरं पार्श्वं पञ्च शतानि वेणुः प्रमेयवेणुना सह परिमितवान्
परितः ।
४२ -१८ दक्षिणं पार्श्वं पञ्च शतानि वेणुः प्रमेयवेणुना ।
42:19 सः पश्चिमदिशि व्यावृत्तः पञ्चशतानि वेणुभिः सह
मापनवेणुः ।
42:20 चतुर्भिः पार्श्वैः परिमितं तस्य परितः भित्तिः आसीत् पञ्च
शतं वेणुदीर्घं पञ्चशतं च विरहं कर्तुं
अभयारण्यम् अपवित्रं च स्थानम्।