इजकिएलः
41:1 तदनन्तरं सः मां मन्दिरम् आनयत्, षट् च स्तम्भान् मापितवान्
एकतः हस्तविस्तारः परतः षड्हस्तविस्तृतः।
यत् निवासस्थानस्य विस्तारः आसीत्।
४१:२ द्वारस्य विस्तारः दशहस्तः आसीत्; द्वारस्य च पार्श्वयोः
एकतः पञ्चहस्तं, अपरतः पञ्चहस्तं च
तस्य दीर्घतां चत्वारिंशत् हस्तं, विस्तारं च विंशतिम् अयच्छत्
हस्तौ ।
41:3 ततः सः अन्तः गत्वा द्वारस्य स्तम्भं द्विहस्तं मापितवान्। तथा
द्वारं षड्हस्तम्; द्वारस्य च विस्तारः सप्तहस्तः।
41:4 ततः सः तस्य दीर्घतां विंशतिहस्तं मापितवान्; विस्तारं च, २.
विंशतिहस्तं मन्दिरस्य पुरतः, सः मां अवदत्, “एतत् सर्वाधिकम्।”
तीर्थस्थानम् ।
41:5 सः गृहस्य भित्तिं षड्हस्तं परिमितवान्; विस्तारं च
प्रत्येकं पार्श्वकक्षं चतुर्हस्तं गृहं परितः प्रत्येकं पार्श्वे।
41:6 पार्श्वकक्षाणि च क्रमेण त्रिंशत् त्रीणि आसन्;
ते च पार्श्वार्थं गृहस्य भित्तिं प्रविष्टवन्तः
परितः कक्ष्याः यथा धारयितुं शक्नुवन्ति स्म, किन्तु ते न धारयन्ति स्म
गृहस्य भित्तिषु ।
41:7 ततः परं विस्तारयति, पार्श्वे च ऊर्ध्वं भ्रमति स्म
chambers: यतः गृहस्य परिभ्रमणं अद्यापि ऊर्ध्वं परितः गच्छति स्म
गृहस्य विषये, अतः गृहस्य विस्तारः अद्यापि ऊर्ध्वं आसीत्।
तथा च मध्यमेन अधमकक्षात् उच्चतमं यावत् वर्धितः।
41:8 अहं गृहस्य ऊर्ध्वतां च परितः दृष्टवान्, आधाराणि च
पार्श्वकक्ष्याः षड्महाहस्तस्य पूर्णवेणुः आसीत्।
४१ - ९ - बहिः पार्श्वकक्षस्य कृते भित्तिस्य स्थूलता आसीत्
पञ्चहस्तं यत् अवशिष्टं तत् पार्श्वकक्ष्याणां स्थानं आसीत्
ये अन्तः आसन्।
४१:१० कक्षयोः मध्ये च परितः विंशतिहस्तविस्तारः आसीत्
गृहं प्रतितः ।
41:11 पार्श्वकक्षद्वाराणि च अवशिष्टं स्थानं प्रति आसीत्।
एकं द्वारं उत्तरदिशि, अपरं द्वारं दक्षिणं प्रति, तथा च
अवशिष्टस्य स्थानस्य विस्तारः परितः पञ्चहस्तः आसीत्।
41:12 अथ पृथग्स्थानस्य पुरतः यत् भवनम् अन्ते प्रति आसीत्
पश्चिमे सप्ततिहस्तविस्तारः आसीत्; भवनस्य भित्तिः च पञ्च आसीत्
परितः हस्तं स्थूलं, तस्य दीर्घं नवतिहस्तं च।
41:13 ततः सः गृहं शतहस्तदीर्घं परिमितवान्; पृथक् च
स्थानं भवनं च तस्य भित्तिभिः सह शतहस्तदीर्घं;
४१ - १४ - अपि च गृहस्य मुखस्य विस्तारः पृथक् स्थानस्य च
पूर्वदिशि शतहस्तम्।
41:15 सः भवनस्य दीर्घतां पृथक् पृथक् प्रति परिमितवान्
स्थानं यत् पृष्ठतः आसीत्, तस्य एकपार्श्वे च मञ्चाः च
परे पार्श्वे शतहस्तं, अन्तः मन्दिरेण सह, तथा च
न्यायालयस्य ओसारा;
41:16 द्वारस्तम्भाः, संकीर्णाः खिडकयः, परितः मञ्चाः च
तेषां त्रयः कथाः, द्वारस्य उपरि, काष्ठेन गोलेन परिवेष्टिताः
प्रायः, भूमौ च खिडकीपर्यन्तं, खिडकयः च आसन्
आवृतम्;
४१ - १७ - द्वारस्य उपरि तदभ्यन्तरगृहपर्यन्तम् अपि बहिश्चैव च
सर्वा भित्तिः परितः बहिश्च परिमाणेन।
41:18 करुबैः तालवृक्षैः च निर्मितम्, येन तालवृक्षः अभवत्
करुबस्य करुबस्य च मध्ये; प्रत्येकं करुबं द्वौ मुखौ आस्ताम्;
४१:१९ यथा पुरुषस्य मुखं एकतः तालवृक्षं प्रति आसीत्, तथा च
परे पार्श्वे तालवृक्षं प्रति सिंहयुवकस्य मुखम्: आसीत्
परितः सर्वं गृहं माध्यमेन कृतम्।
41:20 भूमौ द्वारस्य उपरि यावत् करुबाः तालवृक्षाः च निर्मिताः आसन्।
मन्दिरस्य भित्तिषु च।
41:21 मन्दिरस्य स्तम्भाः चतुष्कोणाः, पवित्रस्थानस्य मुखं च आसीत्; the
एकस्य प्रादुर्भावः परस्य प्रादुर्भावः ।
४१:२२ काष्ठवेदी त्रिहस्तं ऊर्ध्वं तस्याः दीर्घता च द्वौ हस्तौ आसीत्
हस्तौ; तस्य कोणाः दीर्घाः भित्तिः च
तस्य काष्ठानि आसन्, सः मां अवदत्, एषा मेजः अस्ति
भगवतः पुरतः।
41:23 मन्दिरस्य पवित्रस्थानस्य च द्वारद्वयम् आसीत्।
41:24 द्वारेषु च द्वौ पत्रौ द्वौ परिवर्तनौ पत्रौ आस्ताम्; पत्रद्वयं कृते
एकं द्वारं, अपरद्वारस्य कृते पत्रद्वयं च।
41:25 तेषु मन्दिरद्वारेषु करुबाः,...
तालवृक्षाः, यथा भित्तिषु निर्मिताः; तत्र च स्थूलाः आसन्
बहिः ओसारामुखे फलकम्।
४१:२६ एकपार्श्वे च संकीर्णाः खिडकयः तालवृक्षाः च आसन्
परे पार्श्वे ओसारापार्श्वेषु पार्श्वकक्षेषु च
गृहं, स्थूलफलकानि च ।