इजकिएलः
४०:१ अस्माकं बन्धनस्य पञ्चविंशतितमे वर्षे, आदौ
संवत्सरं मासस्य दशम्यां ततः परं चतुर्दशे वर्षे
नगरं आहतम्, तस्मिन् एव दिने परमेश्वरस्य हस्तः आसीत्
मां, तत्र मां च आनयत्।
40:2 परमेश्वरस्य दर्शनेषु सः मां इस्राएलदेशं नीतवान्, मां च स्थापितवान्
अतिउच्चे पर्वतस्य उपरि, येन नगरस्य फ्रेम इव आसीत्
दक्षिण।
40:3 ततः सः मां तत्र आनयत्, तत्र एकः पुरुषः आसीत्, यस्य...
रूपं पीतले इव आसीत्, तस्य मध्ये सनरेखा आसीत्
हस्तः, मापनवेणुः च; सः च द्वारे स्थितवान्।
40:4 तदा सः पुरुषः मां अवदत्, मनुष्यपुत्र, पश्य चक्षुषा शृणु च
कर्णैः, यत् किमपि अहं त्वां दर्शयिष्यामि तत् सर्वं हृदयं स्थापयतु;
यतो अहं तानि त्वां दर्शयिष्यामि, तदर्थं त्वं आनीतोऽसि
अत्र, यत् किमपि पश्यसि तत् सर्वं इस्राएलस्य वंशस्य समक्षं वदतु।
40:5 गृहस्य बहिः परितः च भित्तिं पश्यन्तु
मनुष्यहस्तेन षड्हस्तदीर्घः परिमाणवेणुः हस्तेन हस्तेन च
विस्तारः, अतः सः भवनस्य विस्तारं, एकः वेणुः, मापितवान्; तथा
ऊर्ध्वता, एकः वेणुः ।
40:6 ततः सः पूर्वदिशि पश्यन्तं द्वारं समीपं गत्वा आरुह्य गतः
तस्य सोपानं, द्वारस्य द्वारस्य द्वारं च परिमितवान्, यत् आसीत्
एकः वेणुः विस्तृतः; द्वारस्य च अन्यद्वारं यत् एकं वेणुम् आसीत्
विस्तीर्ण।
40:7 प्रत्येकं कक्षं एकं वेणुं दीर्घं एकं वेणुं विस्तृतं च आसीत्। तथा
लघुकक्षयोः मध्ये पञ्चहस्ताः आसन्; दहलीजं च
अन्तः द्वारस्य ओसारे द्वारं एकः वेणुः आसीत्।
40:8 सः अन्तः द्वारस्य ओसारा अपि एकं वेणुं परिमितवान्।
40:9 ततः सः द्वारस्य ओसाराम् अष्टहस्तं परिमितवान्; तथा पदानि
तस्य द्वौ हस्तौ; द्वारस्य ओसारा च अन्तः आसीत्।
40:10 पूर्वदिशि द्वारस्य लघुकक्ष्याः त्रीणि आसन्।
तस्मिन् पार्श्वे च त्रीणि; ते त्रयः एकप्रमाणाः आसन्, स्तम्भाः च
अस्मिन् पार्श्वे तस्मिन् पार्श्वे च एकं परिमाणं आसीत्।
40:11 सः द्वारस्य प्रवेशद्वारस्य विस्तारं दशहस्तं मापितवान्। तथा
द्वारस्य दीर्घता त्रयोदशहस्तम्।
40:12 लघुकक्ष्याणां पुरतः अन्तरिक्षं पार्श्वे एकहस्तम् आसीत्।
तस्य पार्श्वे एकहस्तं स्थानं आसीत्, लघुकक्ष्याः च आसन्
अस्मिन् पार्श्वे षड्हस्तं, ततस्मिन् पार्श्वे षड्हस्तं च।
40:13 ततः सः द्वारं एकस्य अल्पस्य कक्षस्य छततः यावत्
अन्यस्य छतम्, विस्तारः पञ्चविंशतिहस्तः, द्वारं प्रति
द्वारम् ।
40:14 सः प्राङ्गणस्य स्तम्भपर्यन्तं षष्टहस्तपर्यन्तं स्तम्भान् अपि कृतवान्
द्वारस्य परितः परितः ।
40:15 प्रवेशद्वारस्य मुखात् च ओसारामुखपर्यन्तं
अन्तःद्वारस्य पञ्चाशत् हस्ताः आसन्।
40:16 लघुकक्षेषु तेषां स्तम्भेषु च संकीर्णाः खिडकयः आसन्
द्वारस्य अन्तः परितः, तथैव तोरणयोः, खिडकयोः च
अन्तः परितः परितः आसन्, प्रत्येकं स्तम्भे ताडवृक्षाः आसन्।
40:17 ततः सः मां बहिः प्राङ्गणे आनयत्, तत्र कक्ष्याः आसन्।
परितः च प्राङ्गणस्य कृते पादमार्गः निर्मितः, तस्य उपरि त्रिंशत् कक्ष्याः आसन्
पादमार्गः ।
40:18 द्वारपार्श्वे च पादमार्गः दीर्घतायाः विरुद्धं
gates इति अधः पादमार्गः आसीत् ।
40:19 ततः सः अधोद्वारस्य अग्रभागात् यावत् विस्तारं परिमितवान्
अन्तः प्राङ्गणस्य अग्रभागः बहिः, शतहस्तं पूर्वदिशि च
उत्तरं प्रति ।
40:20 उत्तरदिशि स्थितस्य बहिः प्राङ्गणस्य द्वारं च सः
तस्य दीर्घतां विस्तारं च परिमितवान्।
40:21 तस्य लघुकक्ष्याः पार्श्वे त्रीणि, पार्श्वे त्रीणि च आसन्
तत् पक्षम्; तस्य स्तम्भाः तस्य तोरणाः च पश्चात् आसन्
प्रथमद्वारस्य परिमाणं पञ्चाशत् हस्तं दीर्घं च...
विस्तारः पञ्चविंशतिहस्तः।
40:22 तेषां खिडकयः, तेषां तोरणाः, तेषां तालवृक्षाः च पश्चात् आसन्
पूर्वदिशि दृष्ट्वा द्वारस्य परिमाणं; ते च उपरि गतवन्तः
सप्तपदैः तस्मै; तस्य तोरणानि च तेषां पुरतः आसन्।
40:23 अन्तः प्राङ्गणस्य द्वारं द्वारस्य सम्मुखे आसीत्
उत्तरं पूर्वदिशि च; सः द्वारतः द्वारं च शतं परिमितवान्
हस्तौ ।
40:24 तदनन्तरं सः मां दक्षिणदिशि आनयत्, पश्यतु च एकं द्वारं दक्षिणदिशि
दक्षिणे, तस्य स्तम्भान्, तस्य तोरणान् च परिमितवान्
एतेषां मापानुसारम् ।
40:25 तस्मिन् तस्य तोरणेषु च परितः खिडकयः आसन्, यथा
तानि खिडकानि: दीर्घता पञ्चाशत् हस्तं, विस्तारं पञ्च च...
विंशतिहस्तम् ।
40:26 तस्य समीपं गन्तुं सप्त सोपानानि आसन्, तस्य तोरणानि च आसन्
तेषां पुरतः तस्य तालवृक्षाः आसन्, एकः अस्मिन् पार्श्वे, अपरः पार्श्वे
तत् पार्श्वे, तस्य स्तम्भेषु।
40:27 अन्तः प्राङ्गणे दक्षिणदिशि द्वारम् आसीत्, सः च
दक्षिणदिशि द्वारतः द्वारं यावत् शतहस्तं परिमितम्।
40:28 सः मां दक्षिणद्वारेण अन्तः प्राङ्गणं प्रति नीतवान्, सः च मापितवान्
एतेषां मापानुसारं दक्षिणद्वारं;
40:29 तस्य लघुकक्ष्याः, तस्य स्तम्भाः, तोरणाः च
तस्य एतेषां परिमाणानुसारं, तस्मिन् च खिडकयः आसन्
तस्य परितः कपाटेषु पञ्चाशत् हस्ताः पञ्च हस्ताः च आसीत्
विंशतिहस्तविस्तारः च।
40:30 परितः पञ्चविंशतिहस्तदीर्घाः पञ्च च हस्ताः
हस्तविस्तृतम् ।
40:31 तस्य तोरणानि च अङ्गुष्ठं प्रति आसीत्। तालवृक्षाः च आसन्
तस्य स्तम्भेषु, तस्य उपरि गमनस्य च अष्टानि सोपानानि आसन्।
40:32 सः मां पूर्वदिशि अन्तः प्राङ्गणं नीतवान्, सः च मापितवान्
एतेषां परिमाणानुसारं द्वारम्।
40:33 तस्य लघुकक्ष्याः, तस्य स्तम्भाः, तोरणाः च
तेषु एतेषु मापानुसारं खिडकयः आसन्
तत्र तस्य परितः च तोरणेषु पञ्चाशत् हस्तं दीर्घम् आसीत्।
पञ्चविंशतिहस्तविस्तारः च।
40:34 तस्य तोरणानि बहिः प्राङ्गणं प्रति आसन्। तालवृक्षाश्च
तस्य स्तम्भेषु अस्मिन् पार्श्वे तस्मिन् पार्श्वे च आसन्
तस्य उपरि गच्छन् अष्टानि सोपानानि आसन्।
40:35 सः मां उत्तरद्वारं नीत्वा एतेषां प्रमाणं कृतवान्
मापन;
40:36 तस्य लघुकक्ष्याः, तस्य स्तम्भाः, तस्य तोरणाः च।
तस्य खिडकयः च परितः पञ्चाशत् हस्तं दीर्घं च...
विस्तारः पञ्चविंशतिहस्तः।
40:37 तस्य स्तम्भाः अङ्गुष्ठं प्रति आसन्। तालवृक्षाः च आसन्
तस्य स्तम्भेषु, अस्मिन् पार्श्वे, तस्य पार्श्वे च, ऊर्ध्वगमने च
तस्य अष्टपदानि आसन् ।
40:38 द्वारस्तम्भेषु च कक्ष्याः तस्य प्रवेशद्वाराः च आसन्।
यत्र ते होमबलिं प्रक्षालन्ति स्म।
40:39 द्वारस्य ओसारे च द्वौ मेजौ द्वौ च आस्ताम्
तस्मिन् पार्श्वे मेजः, तस्मिन् होमबलिं पापं च मारयितुं
अर्पणं च अतिक्रान्तं च।
40:40 बहिः पार्श्वे च यथा उत्तरद्वारप्रवेशं गच्छति।
द्वौ मेजौ आस्ताम्; परे पार्श्वे च यत् ओसारे आसीत्
द्वारं, द्वौ मेजौ आस्ताम्।
40:41 अस्मिन् पार्श्वे चत्वारः मेजः तस्मिन् पार्श्वे चत्वारः मेजाः आसन्
द्वारस्य; अष्टौ मेजः, ततः ते स्वयज्ञं हन्ति स्म।
40:42 चत्वारि पटलानि होमबलिदानार्थं उत्कीर्णशिलाया: क
सार्धहस्तदीर्घः सार्धहस्तविस्तारः एकहस्तः च
high: whereupon also ते यन्त्राणि स्थापयन्ति येन ते हतवन्तः
होमं च यज्ञं च।
40:43 अन्तः च हस्तः विस्तृताः, परितः बद्धाः हुकाः आसन्, तस्य उपरि च
मेजः अर्पणस्य मांसम् आसीत्।
40:44 अन्तः द्वारेण च बहिः अन्तः गायकानां कक्ष्याः आसन्
प्राङ्गणं, यत् उत्तरद्वारस्य पार्श्वे आसीत्; तेषां च आशा आसीत्
दक्षिणं प्रति : पूर्वद्वारस्य पार्श्वे एकः आशायुक्तः
उत्तरं प्रति ।
40:45 सः मां अवदत्, अयं कक्षः दक्षिणदिशि स्थितः।
गृहस्य प्रभारपालकानां याजकानाम् कृते अस्ति।
40 -46 यस्य च कक्षः उत्तरदिशि भवति सः याजकानाम् ।
वेदीपालकाः, एते सादोकस्य पुत्राः सन्ति
लेवीपुत्राणां मध्ये ये परमेश् वरस् य सेवां कर्तुं समीपं गच्छन्ति
तस्य।
40:47 ततः सः प्राङ्गणं शतहस्तदीर्घं शतहस्तं च मापितवान्
विस्तृत, चतुष्कोण; गृहस्य पुरतः यत् वेदी आसीत्।
40:48 सः मां गृहस्य ओसाराम् आनयत्, तस्य प्रत्येकं स्तम्भं च मापितवान्
ओसारे पञ्चहस्तं पार्श्वे पञ्चहस्तं च
द्वारस्य विस्तारः त्रिहस्तः, त्रिहस्तः च आसीत्
तस्मिन् पार्श्वे ।
४०:४९ ओसारा विंशतिहस्तं विस्तारं एकादशहस्तं च आसीत्
हस्तौ; स च मां येन सोपानेन तत्र आरुह्य गतवन्तः, तेन
खम्भे स्तम्भाः आसन्, एकः अस्मिन् पार्श्वे, अन्यः तस्मिन् पार्श्वे
पृष्ठभाग।