इजकिएलः
39:1 अतः हे मनुष्यपुत्र, गोगस्य विरुद्धं भविष्यद्वाणीं कुरु, एवं वद
प्रभुः परमेश्वरः; पश्य अहं तव विरुद्धः, हे गोग, मुख्यराजकुमारः
मेशेचः तुबलः च : १.
39:2 अहं त्वां पश्चात् कृत्वा षष्ठभागं त्यक्ष्यामि, च
उत्तरभागाद् त्वाम् उपरि आनयिष्यति, त्वां च आनयिष्यति
इस्राएलस्य पर्वतानाम् उपरि।
39:3 अहं च तव वामहस्तात् तव धनुः प्रहरिष्यामि, तव च करिष्यामि
दक्षिणहस्तात् पतितुं बाणाः।
39:4 त्वं इस्राएलस्य पर्वतानाम् उपरि पतिष्यसि, त्वं च सर्वैः समूहैः सह।
त्वया सह ये जनाः सन्ति, ते च त्वां व्याघ्रेभ्यः दास्यामि
सर्वविधपक्षिभ्यः, क्षेत्रपशूभ्यः च भक्षितेभ्यः।
39:5 त्वं मुक्तक्षेत्रे पतिष्यसि, यतः मया उक्तम् इति
भगवान् ईश्वर।
39:6 अहं मागोगस्य उपरि, अप्रमादेन निवसतां च अग्निम् प्रेषयिष्यामि
द्वीपाः, ते ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि।
39:7 तथैव अहं मम प्रजानां इस्राएलस्य मध्ये मम पवित्रं नाम ज्ञापयिष्यामि। तथा
अहं तान् मम पवित्रं नाम पुनः न दूषयिष्यामि, अन्यजातीयाः च करिष्यन्ति
अहं इस्राएलदेशे पवित्रः परमेश् वरः अस्मि इति ज्ञातव्यम्।
39:8 पश्यतु, आगतं, कृतं च इति प्रभुः परमेश्वरः वदति। अयं दिवसः
यस्य मया उक्तम्।
39:9 ये इस्राएलनगरेषु निवसन्ति ते निर्गमिष्यन्ति, करिष्यन्ति च
अग्निना दह्य शस्त्राणि कवचानि च बकलानि च
धनुः बाणश्च हस्तदण्डाः शूलाः च करिष्यन्ति
तान् अग्निना दह्य सप्तवर्षम्।
39:10 येन ते क्षेत्रात् काष्ठं न गृह्णन्ति, न च कञ्चित् छिनन्ति
वनेभ्यः बहिः; ते हि अग्निना शस्त्राणि दहिष्यन्ति, ते च
लुण्ठितान् लुण्ठयिष्यति, लुण्ठितान् च लुण्ठयिष्यति।
इति प्रभुः परमेश्वरः वदति।
39:11 तस्मिन् दिने अहं गोगं स्थानं दास्यामि
तत्र इजरायले श्मशानानां, पूर्वदिशि यात्रिकाणां उपत्यका
समुद्रः यात्रिकाणां नासिकाः निवारयिष्यति, तत्र च भविष्यति
ते गोगं तस्य सर्वान् जनसमूहं च दफनयन्ति, तम् उपत्यका इति कथयिष्यन्ति
हामोङ्गोग् इत्यस्य ।
39:12 सप्तमासान् यावत् इस्राएलस्य वंशः तेषां दफनानि करिष्यति, येन ते
भूमिं शुद्धं करोतु।
39:13 आम्, देशस्य सर्वे जनाः तान् दफनयिष्यन्ति; तेषां च भविष्यति
यस्मिन् दिने अहं महिमा भविष्यामि तस्मिन् दिने प्रसिद्धिः इति प्रभुः परमेश्वरः वदति।
39:14 ते च नित्यकार्यं कुर्वन्तः पुरुषान् विच्छिन्दन्ति
यात्रिकैः सह दफनार्थं भूमिः ये मुखे अवशिष्टाः
पृथिवीं तस्याः शुद्ध्यर्थं सप्तमासानां समाप्तेः अनन्तरं ते भविष्यन्ति
अन्वेषण।
39:15 ये यात्रिकाः भूमिं गच्छन्ति, यदा कश्चित् मनुष्यस्य पश्यति
अस्थि, तदा सः तया सह चिह्नं स्थापयिष्यति, यावत् दफनाः तत् दफनम् न कुर्वन्ति
हामोङ्गोग् उपत्यकायां ।
३९:१६ अपि च नगरस्य नाम हामोना भविष्यति। एवं शुद्धिं करिष्यन्ति
भूमिः ।
39:17 त्वं च मनुष्यपुत्र, एवम् वदति प्रभुः परमेश्वरः। प्रत्येकं वदतु
पंखपक्षिणः, क्षेत्रस्य सर्वेभ्यः पशूभ्यः च, समागम्यताम्।
आगच्छन्तु च; मम यज्ञस्य कृते सर्वतः सङ्गृह्यताम् यत् अहं करोमि
बलिदानं भवतः कृते, इस्राएलस्य पर्वतानाम् उपरि महत् बलिदानम् अपि।
येन यूयं मांसं खादन्तु, रक्तं च पिबन्तु।
39:18 यूयं महाबलानाम् मांसं खादिष्यथ, राजपुत्राणां रक्तं च पिबथ
पृथिव्याः मेषस्य मेषस्य बकस्य च वृषभस्य च सर्वे
बाशनस्य मेदः ।
39:19 यावत् भवन्तः तृप्ताः न भवन्ति तावत् मेदः खादिष्यन्ति, यावत् भवन्तः रक्तं पिबन्ति
मत्तः, मम यज्ञस्य यत् मया त्वदर्थं यजितम्।
39:20 एवं यूयं मम मेजस्य समीपे अश्वैः रथैः च पूरिताः भविष्यन्ति
पराक्रमिणः सर्वैः युद्धकर्तृभिः सह च परमेश् वरः वदति।
39:21 अहं च मम महिमां अन्यजातीयेषु स्थापयिष्यामि, सर्वे राष्ट्राणि च पश्यन्ति
मम न्यायः यः मया कृतः, मम हस्तः च मया स्थापितः
ते।
39:22 अतः इस्राएलस्य वंशः तस्मात् ज्ञास्यति यत् अहं तेषां परमेश् वरः परमेश् वरः अस्मि
दिने अग्रे च।
39:23 ततः परं राष्ट्राणि ज्ञास्यन्ति यत् इस्राएलस्य वंशः बन्धनं गतः
तेषां अधर्मस्य कारणात्, यतः ते मयि अपराधं कृतवन्तः, अतः अहं निगूढः अभवम्
मम मुखं तेभ्यः, तेषां शत्रुहस्ते च दत्तवान्, एवं पतितः
ते सर्वे खड्गेन।
39:24 तेषां अशुद्धतायाः अनुसारं तेषां अपराधानुसारं च
तेभ्यः मया कृतं, तेभ्यः मुखं निगूहितम्।
39:25 अतः प्रभुः परमेश्वरः एवम् वदति। इदानीं पुनः बन्धनं आनयिष्यामि
याकूबस्य, समग्रं इस्राएलवंशस्य प्रति दयां कुरु, भविष्यति च
मम पवित्रनामस्य विषये ईर्ष्यालुः;
39:26 तदनन्तरं ते स्वलज्जां सर्वान् अपराधान् च यस्मात् वहन्ति
ते मम अपराधं कृतवन्तः, यदा ते स्वदेशे सुरक्षिताः निवसन्ति स्म।
न च तान् कश्चित् भीतिम् अकरोत्।
39:27 यदा अहं तान् पुनः प्रजाभ्यः आनयन् बहिः सङ्गृहीतवान्
तेषां शत्रुभूमिः, तेषु बहवः बहूनां दृष्टौ पवित्रः अस्मि
राष्ट्राणि;
39:28 तदा ते ज्ञास्यन्ति यत् अहं तेषां परमेश्वरः प्रभुः अस्मि, यः तेषां कारणं कृतवान्
अन्यजातीयेषु बन्धने नीताः भवेयुः, किन्तु मया तान् सङ्गृहीताः
स्वभूमिः, तत्र पुनः कञ्चित् अपि न त्यक्तवन्तः।
39:29 अहं च तेभ्यः पुनः मुखं न गोपयिष्यामि, यतः अहं मम...
इस्राएलस्य वंशस्य उपरि आत्मा इति परमेश् वरः वदति।