इजकिएलः
37:1 परमेश् वरस् य हस्तः मयि आसीत्, माम् आत् माना बहिः नीतवान्
परमेश् वरः मां च द्रोण् यस् य पूर्णायां द्रोण् यमध्ये निधाय
अस्थि, २.
37:2 तेषां समीपं मां गतः, पश्य च बहु
मुक्तद्रोणिकायां बहवः; तथा, पश्य, ते अतीव शुष्काः आसन्।
37:3 सः मां अवदत्, मनुष्यपुत्र, एतानि अस्थीनि जीवितुं शक्नुवन्ति वा? अहं च प्रत्युवाच ओ
भगवन् ईश्वर, त्वं जानासि।
३७:४ पुनः सः मां अवदत्, एतेषां अस्थिषु भविष्यद्वाणीं कुरु, तान् वद, हे
यूयं शुष्काः अस्थिः, परमेश् वरस् य वचनं शृणुत।
37:5 एतेभ्यः अस्थिभ्यः प्रभुः परमेश्वरः एवम् वदति; पश्य, अहं निःश्वासं करिष्यामि
युष्मान् प्रविश्य जीविष्यथ।
37:6 अहं च भवतः उपरि स्नायुः स्थापयिष्यामि, भवतः उपरि मांसं च आनयिष्यामि, तथा च
चर्मणा आवृत्य निःश्वासं स्थापयित्वा जीविष्यथ; यूयं च
अहं परमेश् वरः इति ज्ञास्यति।
37:7 अतः अहं यथा आज्ञापितं तथैव भविष्यद्वाणीं कृतवान्, यथा च भविष्यद्वाणीं कृतवान्, तथैव एकः...
कोलाहलः, पश्य च कम्पः, अस्थिः च तस्य अस्थिः समागताः
अस्थि।
37:8 यदा अहं पश्यन् तेषु स्नायुः मांसं च आरुह्य...
त्वक् तान् उपरि आच्छादयति स्म, किन्तु तेषु निःश्वासः नासीत्।
37:9 तदा सः मां अवदत्, “वायुं प्रति भविष्यद्वाणीं कुरु, मनुष्यपुत्र, भविष्यद्वाणीं कुरु,...
वायुं वद, परमेश् वरः परमेश् वरः एवं वदति। चतुर्णां वायुभ्यः आगच्छतु ओ
निःश्वासं कुरु, एतेषां हतानां उपरि निःश्वसतु, येन ते जीवन्ति।
37:10 अतः अहं तस्य आज्ञानुसारं भविष्यद्वाणीं कृतवान्, तेषु निःश्वासः आगतः,...
ते जीवन्ति स्म, पादयोः उत्तिष्ठन्ति स्म, अत्यन्तं महती सेना।
37:11 ततः सः मां अवदत्, मनुष्यपुत्र, एतानि अस्थीनि सर्वं गृहम् अस्ति
इस्राएलः पश्यन्तु, ते वदन्ति, अस्माकं अस्थिः शुष्काः, अस्माकं आशा च नष्टा, वयं
अस्माकं भागानां कृते छिन्नाः भवन्ति।
37:12 अतः भविष्यद्वाणीं कृत्वा तान् वदतु, प्रभुः परमेश्वरः एवम् वदति। पश्य ओ
मम प्रजाः, अहं भवतः श्मशानानि उद्घाट्य भवतः भवद्भ्यः बहिः आगमिष्यामि
श्मशानानि, युष्मान् इस्राएलदेशं प्रति आनयन्तु।
37:13 अहं परमेश् वरः इति यूयं ज्ञास्यथ यदा अहं युष्माकं समाधिं उद्घाटितवान् हे
मम प्रजाः, त्वां च श्मशानात् बहिः आनयत्।
37:14 मम आत्मानं युष्मासु स्थापयिष्यसि, यूयं जीविष्यथ, अहं च युष्मान् स्थापयिष्यामि
स्वदेशे, तदा यूयं ज्ञास्यथ यत् अहं परमेश्वरः तत् उक्तवान्, तथा च
तत् कृतवान् इति परमेश् वरः वदति।
37:15 पुनः परमेश्वरस्य वचनं मम समीपम् आगतं यत्।
37:16 अपि च, हे मनुष्यपुत्र, एकां यष्टिं गृहीत्वा तस्मिन् लिखत, यतः
यहूदा, तस्य सहचरानाम् इस्राएलस्य च कृते, ततः अन्यं गृहाण
यष्टिं कृत्वा तस्मिन् लिखत, योसेफस्य कृते एप्रैमस्य यष्टिः सर्वेषां कृते च
इस्राएलस्य वंशः तस्य सहचराः।
37:17 तान् परस्परं एकस्मिन् यष्टौ संयोजयन्तु; ते च एकाः भविष्यन्ति
तव हस्ते ।
37:18 यदा च तव प्रजानां सन्तानाः त्वां वक्ष्यन्ति, इच्छा अस्ति
न त्वं अस्मान् दर्शयसि यत् एतैः किम् अभिप्रेतम्?
37:19 तान् वदतु, प्रभुः परमेश्वरः एवम् वदति। पश्य, अहं यष्टिं गृह्णामि
योसेफः एप्रैमस्य हस्ते अस्ति, इस्राएलगोत्राः च तस्य
सहचराः, येहूदायाष्ट्या अपि तान् स्वेन सह स्थापयिष्यति, च
तान् एकं यष्टिं कुरु, ते मम हस्ते एकाः भविष्यन्ति।
37:20 येषु यष्टिषु त्वं लिखसि ते तव हस्ते तेषां पुरतः भविष्यन्ति
नेत्राः।
37:21 तान् वदतु, प्रभुः परमेश्वरः एवम् वदति। पश्य, अहं गृह्णामि
इस्राएलस्य सन्तानाः अन्यजातीयानां मध्ये, यत्र ते गताः,...
तान् सर्वतः सङ्गृह्य स्वदेशं आनयिष्यति।
37:22 अहं च तान् एकं राष्ट्रं करिष्यामि देशे
इजरायल्; तेषां सर्वेषां राजा एकः राजा भविष्यति, ते च न भविष्यन्ति
अधिकं द्वौ राष्ट्रौ, न च द्वौ राज्यौ विभक्तौ भविष्यतः
अधिकं सर्वथा:
37:23 न च पुनः स्वमूर्तिभिः, न च आत्मनः दूषणं करिष्यन्ति
तेषां घृणितवस्तूनाम्, तेषां कस्यापि अपराधेन, किन्तु अहं
तेषां सर्वेभ्यः निवासस्थानेभ्यः तान् तारयिष्यति, येषु तेषां सन्ति
पापं कृत्वा तान् शुद्धं करिष्यति, तथैव ते मम प्रजाः भविष्यन्ति, अहं च भविष्यामि
तेषां ईश्वरः।
37:24 मम सेवकः दाऊदः तेषां राजा भविष्यति; तेषां सर्वेषां च भविष्यति
एकः गोपालकः, ते अपि मम न्यायान् चरन्ति, मम च पालनं करिष्यन्ति
विधानं, तानि च कुर्वन्तु।
37:25 ते च तस्मिन् देशे निवसन्ति यत् मया याकूबं मम
दास, यस्मिन् तव पितरः निवसन्ति स्म; ते च तत्र निवसन्ति।
तेषां सन्तानानां सन्तानानां च सदा।
मम सेवकः दाऊदः तेषां राजपुत्रः सदा भविष्यति।
37:26 अपि च अहं तेषां सह शान्तिसन्धिं करिष्यामि; अण् स्यात्
तेषां सह अनन्तं सन्धिं कुरुत, अहं तान् स्थापयिष्यामि, बहु च करिष्यामि
तेषां मध्ये मम पवित्रस्थानं नित्यं स्थापयिष्यति।
37:27 मम निवासस्थानं तेषां सह भविष्यति, अहं तेषां परमेश्वरः भविष्यामि,...
ते मम प्रजाः भविष्यन्ति।
37:28 अहं परमेश् वरः इस्राएलं पवित्रं करोमि इति राष्ट्राणि ज्ञास्यन्ति, यदा मम...
तेषां मध्ये अभयारण्यं नित्यं भविष्यति।