इजकिएलः
36:1 अपि च, हे मनुष्यपुत्र, इस्राएलस्य पर्वतानाम् उपरि भविष्यद्वाणीं वद, वद।
हे इस्राएलस्य पर्वताः, परमेश् वरस् य वचनं शृणुत।
३६:२ इति प्रभुः परमेश्वरः वदति; यतः शत्रुणा त्वां प्रति आह इति उक्तवान्।
प्राचीनानि उच्चस्थानानि अपि अस्माकं स्वामित्वे सन्ति।
36:3 अतः भविष्यद्वाणीं कृत्वा वदतु, प्रभुः परमेश्वरः एवम् वदति। यतः तेषां
त्वां निर्जनं कृत्वा सर्वतः ग्रसितवान्, यथा भवन्तः भवेयुः
विधर्मीणां अवशिष्टानां सम्पत्तिः, यूयं च
वक्तृणां अधरं, जनानां बदनामी च।
36:4 अतः हे इस्राएलस्य पर्वताः, परमेश् वरस् य वचनं शृणुत। इत्थम्u200c
परमेश्u200dवरः पर्वतान्, पर्वतान्, नद्यान् च वदति।
द्रोणीभ्यः, निर्जनेभ्यः, नगरेभ्यः च ये सन्ति
परित्यक्तं यत् पाषण्डिकानां अवशेषाणां शिकारः उपहासः च अभवत्
ये परितः भवन्ति;
36:5 अतः प्रभुः परमेश्वरः एवम् वदति। नूनम् मम ईर्ष्याग्नौ
मया अन्यजातीयानां अवशिष्टानां सर्वेषां विरुद्धं च उक्तम्
इदुमेया, ये मम भूमिं हर्षेण स्वस्य स्वामित्वे नियुक्तवन्तः
सर्वेषां हृदयस्य, क्षीणचित्तैः, तत् शिकारार्थं बहिः क्षिप्तुं।
36:6 अतः इस्राएलदेशस्य विषये भविष्यद्वाणीं कृत्वा कथयतु
गिरिभ्यः पर्वतेभ्यः च नद्येभ्यः द्रोणीभ्यः च इति
प्रभुः परमेश् वरः वदति; पश्य, अहं मम ईर्ष्यायां, मम क्रुद्धे च उक्तवान्।
यतो युष्माकं विजातीयानां लज्जां वहति।
36:7 अतः प्रभुः परमेश्वरः एवम् वदति। मया हस्तः उत्थापितः नूनम्
ये विधर्मी युष्माकं परितः सन्ति, ते लज्जां वहन्ति।
36:8 यूयं तु हे इस्राएलपर्वताः, यूयं स्वशाखाः विक्षिपथ,...
मम इस्राएलजनानाम् कृते स्वफलं प्रयच्छ; ते हि आगन्तुं समीपे सन्ति।
36:9 पश्यत अहं भवतः कृते अस्मि, अहं भवतः समीपं गमिष्यामि, यूयं च भविष्यन्ति
कृष्य रोपितं च : १.
36:10 अहं युष्माकं सर्वान् इस्राएलवंशान्, सर्वेषां जनानां उपरि मनुष्यान् वर्धयिष्यामि
it: नगराणि च निवसन्ति, विध्वंसाः च निर्मिताः भविष्यन्ति।
36:11 अहं च युष्मान् मनुष्यान् पशून् च वर्धयिष्यामि; वर्धयिष्यन्ति च
फलं आनयतु, अहं च भवन्तं भवतः पुरातनसंपत्तिषु स्थापयिष्यामि, करिष्यामि च
भवतः आरम्भापेक्षया श्रेयस्करम्, यूयं च ज्ञास्यथ यत् अहमेव
विधाता।
36:12 आम्, अहं मम प्रजाः इस्राएलः अपि युष्माकं उपरि मनुष्यान् चरिष्यामि; ते च
त्वां धारयिष्यति, त्वं च तेषां उत्तराधिकारः भविष्यसि, त्वं च भविष्यसि
न पुनः तान् मनुष्यान् क्षिपन्ति।
36:13 इति प्रभुः परमेश्वरः वदति। यतः ते त्वां वदन्ति, त्वं भूमिं भक्षसे
मनुष्यान् उत्थापय, तव राष्ट्राणि च क्षीणं कृतवान्;
36:14 अतः त्वं पुनः मनुष्यान् न भक्षयिष्यसि, न च स्वराष्ट्राणि क्षिपसि
अधिकं, इति प्रभुः परमेश्वरः वदति।
36:15 न च अहं मनुष्यान् त्वयि अन्यजातीयानां लज्जां श्रोष्यामि
अधिकं, न च पुनः प्रजानां निन्दां वहिष्यसि।
न च त्वं स्वराष्ट्राणि पुनः पतनं करिष्यसि इति प्रभुः वदति
भगवान।
36:16 अपि च भगवतः वचनं मम समीपम् आगतं यत्।
36:17 मनुष्यपुत्र यदा इस्राएलस्य वंशजः स्वदेशे निवसति स्म तदा ते...
स्वमार्गेण कर्मणा च दूषितवन्तः, तेषां मार्गः मम पुरतः आसीत्
यथा अपहृतस्य स्त्रियाः अशुद्धिः।
36:18 अतः तेषां रक्तस्य कृते अहं तेषां उपरि मम क्रोधं पातितवान्
भूमिं तेषां मूर्तीनां च उपरि, येन तेन तया दूषिता कृताः।
36:19 अहं तान् अन्यजातीयेषु विकीर्णवान्, ते च विकीर्णाः अभवन्
देशाः: तेषां मार्गानुसारं तेषां कर्मणानुसारं च I
तान् न्यायितवान्।
36:20 यदा ते राष्ट्रेषु प्रविश्य यत्र ते गतवन्तः, तदा ते अपवित्रं कृतवन्तः
मम पवित्रं नाम, यदा ते तान् अवदन्, “एते भगवतः प्रजाः सन्ति।
स्वदेशात् बहिः गताः च।
36:21 किन्तु मम पवित्रनामस्य विषये मम दया अभवत्, यत् इस्राएलस्य वंशस्य आसीत्
विधर्मीषु अपवित्राः, यत्र ते गतवन्तः।
36:22 अतः इस्राएलस्य वंशं वदतु, परमेश्वरः परमेश्वरः एवम् वदति। अहं कारोमि
न तु युष्माकं कृते, हे इस्राएल-वंशज, किन्तु मम पवित्रनामस्य कृते
यदर्थं यूयं यत्र गतवन्तः, तेषु अन्यजातीयेषु अपवित्रं कृतवन्तः।
36:23 अहं च मम महान् नाम पवित्रं करिष्यामि यत् अन्यजातीयेषु अपवित्रम् आसीत्।
ये यूयं तेषां मध्ये अपवित्रं कृतवन्तः; विधर्मी च ज्ञास्यन्ति
अहं परमेश् वरः अस्मि इति परमेश् वरः वदति, यदा अहं पवित्रः भविष्यामि
तेषां दृष्टेः पुरतः त्वं।
36:24 अहं युष्मान् विजातीयान् आदाय सर्वेभ्यः सङ्गृहीष्यामि
देशेषु, भवन्तं स्वभूमिं च आनयिष्यति।
36:25 तदा अहं युष्माकं उपरि शुद्धं जलं सिञ्चामि, यूयं शुद्धाः भविष्यन्ति
तव सर्वं मलिनतां सर्वमूर्तिभ्यः च अहं त्वां शुद्धं करिष्यामि।
36:26 अहं युष्मान् नूतनं हृदयं दास्यामि, नूतनं आत्मानं च अन्तः स्थापयिष्यामि
त्वं: अहं च तव मांसात् पाषाणहृदयं हरिष्यामि, अहं च करिष्यामि
त्वां मांसहृदयं ददातु।
36:27 अहं च भवतः अन्तः मम आत्मानं स्थापयिष्यामि, भवन्तं च मम
विधानं यूयं मम न्यायान् पालयित्वा तान् पालयथ।
36:28 मया युष्माकं पितृभ्यः दत्तं देशे यूयं निवसन्ति। यूयं च करिष्यथ
मम प्रजाः भवन्तु, अहं भवतः परमेश्वरः भविष्यामि।
36:29 अहं भवन्तं सर्वेभ्यः अशुद्धेभ्यः अपि तारयिष्यामि, अहं च आह्वानं करिष्यामि
धान्यं वर्धयिष्यति, युष्माकं उपरि दुर्भिक्षं न स्थापयति।
36:30 अहं च वृक्षस्य फलं बहुलं करिष्यामि, वृद्धिं च
क्षेत्रं यत् यूयं पुनः दुर्भिक्षस्य अपमानं न प्राप्नुथ
विधर्मी।
36:31 तदा यूयं स्वदुष्टमार्गान्, अभूतकार्यं च स्मरथ
भद्राणि, अधर्मेण च स्वदृष्टौ अपमानं करिष्यन्ति
भवतः घृणितकार्याणां कृते च।
36:32 अहं युष्माकं कृते एतत् न करोमि इति प्रभुः परमेश्वरः वदति, युष्माकं ज्ञातं भवतु।
हे इस्राएलस्य गृहे, स्वमार्गेषु लज्जितः, लज्जितः च भव।
36:33 इति प्रभुः परमेश्वरः वदति। यस्मिन् दिने अहं त्वां शुद्धिं करिष्यामि
तव सर्वान् अधर्मान् अहं त्वां नगरेषु निवसन् अपि करिष्यामि, च
अपशिष्टानि निर्मिताः भविष्यन्ति।
36:34 निर्जनभूमिः कृष्यते, यदा तु निर्जनभूमिः कृष्यते
तत्सर्वं गतं दर्शनम्।
36:35 ते वक्ष्यन्ति, एषा भूमिः निर्जनः आसीत्, सा इव अभवत्
अदनस्य उद्यानम्; अपशिष्टानि च निर्जनानि च विनष्टानि च नगराणि भवन्ति
वेष्टिताः, निवसन्ति च।
36:36 तदा भवतः परितः अवशिष्टाः अन्यजातयः ज्ञास्यन्ति यत् अहं...
भगवता विध्वस्तस्थानानि निर्माय निर्जनं रोपयतु, अहं...
भगवता तत् उक्तं, अहं च तत् करिष्यामि।
36:37 इति प्रभुः परमेश्वरः वदति। अहम् अद्यापि एतदर्थं गृहेण पृष्टः भविष्यामि
इस्राएलस्य, तेषां कृते तत् कर्तुं; अहं तान् पुरुषैः सह वर्धयिष्यामि यथा क
समूहः ।
36:38 यथा पवित्रः मेषः, यथा यरुशलेमस्य मेषः तस्याः उत्सवेषु; अतः
विध्वस्तनगराणि मनुष्यसमूहैः पूरिताः भविष्यन्ति, ते च ज्ञास्यन्ति
अहं परमेश् वरः अस्मि इति।