इजकिएलः
35:1 अपि च भगवतः वचनं मम समीपम् आगतं यत्।
35:2 मनुष्यपुत्र, सेइरपर्वतस्य समक्षं मुखं कृत्वा तस्य विरुद्धं भविष्यद्वाणीं कुरु।
35:3 तत् कथयतु, प्रभुः परमेश्वरः एवम् वदति। पश्य हे सेइरपर्वते अहं अस्मि
त्वां प्रति हस्तं प्रसारयिष्यामि, अहं च करिष्यामि।”
त्वां अत्यन्तं निर्जनं कुरु।
35:4 अहं तव नगराणि विनाशयिष्यामि, त्वं च निर्जनः भविष्यसि, त्वं च
अहं परमेश् वरः अस्मि इति ज्ञातव्यम्।
३५:५ यतः त्वं नित्यं द्वेषं कृतवान्, तस्य रक्तं च पातितवान्
इस्राएलस्य सन्तानाः खड्गबलेन तेषां काले
विपत्तिः, यस्मिन् काले तेषां अधर्मस्य समाप्तिः अभवत्।
35:6 अतः यथा अहं जीवामि, प्रभुः परमेश्वरः वदति, अहं त्वां सज्जीकरिष्यामि
रक्तं रक्तं च त्वां अनुसृत्य भविष्यति, सिथ त्वं रक्तं न द्वेष्टि, अपि
रक्तं त्वां अनुसृत्य गमिष्यति।
35:7 एवं अहं सेइरपर्वतं अत्यन्तं निर्जनं करिष्यामि, तस्मात् तं च छिनत्स्यामि
मूर्च्छितः भवति यः च प्रत्यागच्छति।
35:8 अहं तस्य पर्वतान् तस्य हतैः पुरुषैः पूरयिष्यामि, तव पर्वतेषु, अन्तः च
तव द्रोणीः सर्वेषु नद्यः च सह हताः पतन्ति
खड्गः ।
35:9 अहं त्वां नित्यं विनाशं करिष्यामि, तव नगराणि न प्रत्यागमिष्यन्ति।
अहं परमेश् वरः इति यूयं ज्ञास्यथ।
35:10 यतः त्वया उक्तं यत् एतौ राष्ट्रौ एतौ देशौ च करिष्यतः
मम भव, वयं तत् धारयिष्यामः; यत्र परमेश् वरः तत्र आसीत् ।
35:11 अतः यथा अहं जीवामि तथा तथा एव करिष्यामि इति परमेश् वरः परमेश् वरः वदति
तव क्रोधं यथा च तव ईर्ष्यायाः कृते प्रयुक्तः
तेषां विरुद्धं द्वेषः; अहं च तेषु आत्मानं ज्ञापयिष्यामि यदा अहं
त्वां न्यायं कृतवन्तः।
35:12 त्वं च ज्ञास्यसि यत् अहं परमेश्वरः अस्मि, मया तव सर्वं श्रुतम्
त्वया इस्राएलपर्वतानां निन्दाः उक्ताः।
ते निर्जनाः, ते अस्मान् भक्षयितुं दत्ताः इति वदन्।
35:13 एवं मुखेन यूयं मम विरुद्धं गर्वं कृतवन्तः, बहु च अभवन्
मम विरुद्धं तव वचनं श्रुतवान्।
35:14 इति प्रभुः परमेश्वरः वदति; यदा सर्वा पृथिवी आनन्दं प्राप्स्यति तदा अहं करिष्यामि
त्वां निर्जनः।
35:15 यथा त्वं इस्राएलस्य वंशस्य उत्तराधिकारं दृष्ट्वा आनन्दितः अभवः यतः
तत् निर्जनम् आसीत्, अहं त्वां अपि करिष्यामि, त्वं निर्जनः भविष्यसि, हे पर्वत
सेइर्, इदुमिया च सर्वम् अपि, ते ज्ञास्यन्ति यत् अहम् अस्मि
विधाता।