इजकिएलः
34:1 ततः परमेश् वरस्य वचनं मम समीपम् आगतं यत्।
34:2 मनुष्यपुत्र, इस्राएलस्य गोपालकानां विरुद्धं भविष्यद्वाणीं कुरु, भविष्यद्वाणीं कुरु, वदतु च
तेभ्यः कथयतु, प्रभुः परमेश् वरः गोपालकान् प्रति कथयति। धिक्
इस्राएलस्य गोपालकाः ये स्वयमेव पोषयन्ति! गोपालाः न कर्तव्याः
मेषान् पोषयन्ति?
34:3 यूयं मेदः खादन्ति, ऊनानि च धारयन्ति, ये सन्ति तान् हन्ति
पोषयन्ति, यूयं तु मेषं न पोषयन्ति।
34:4 रोगिणः न बलवन्तः, न च चिकित्सिताः यत्
रोगी आसीत्, भग्नं न बद्धवान्, न च बद्धवान्
उत्सर्जितं तत् पुनः आनयथ, तत् न च अन्विषथ
यत् नष्टम् आसीत्; किन्तु यूयं बलेन क्रूरतया च तान् शासितवन्तः।
34:5 ते विकीर्णाः अभवन् यतः गोपालकः नास्ति, ते च अभवन्
मांसं सर्वेभ्यः क्षेत्रपशूभ्यः, यदा ते विकीर्णाः आसन्।
34:6 मम मेषाः सर्वेषु पर्वतेषु, सर्वेषु उच्चेषु पर्वतेषु च भ्रमन्ति स्म।
आम्, मम मेषः पृथिव्याः सर्वेषु मुखेषु विकीर्णः आसीत्, कश्चन अपि न अकरोत्
तान् अन्वेष्टुम् अन्वेष्टुम् वा।
34:7 अतः हे गोपालकाः, परमेश्वरस्य वचनं शृणुत।
34:8 यथा अहं जीवामि, प्रभुः परमेश्वरः वदति, यतः मम मेषः शिकारः अभवत्।
मम मेषः क्षेत्रस्य सर्वेषां पशूनां भोजनं जातम्, यतः तत्र आसीत्
न गोपालः, न च मम गोपालकाः मम मेषं अन्विषन्ति स्म, किन्तु...
गोपालकाः स्वं पोषयन्ति स्म, मम मेषं न पोषयन्ति स्म;
34:9 अतः हे गोपालकाः, भगवतः वचनं शृणुत।
34:10 इति प्रभुः परमेश्वरः वदति। पश्य, अहं गोपालकानां विरुद्धं अस्मि; अहं च करिष्यामि
मम मेषं तेषां हस्ते प्रार्थयन्तु, तेषां पोषणं निवर्तयन्तु च
मेषः; न च गोपालकाः पुनः स्वं पोषयिष्यन्ति; अहं हि करिष्यामि
तेषां मुखात् मम मेषं मोचय, येन ते तेषां भोजनं न भवेयुः।
34:11 यतः प्रभुः परमेश्वरः एवम् वदति। पश्य अहम् अपि मम उभौ अन्वेषयिष्यामि
मेषान्, तान् अन्वेष्यताम्।
34:12 यथा गोपालः स्वस्य मेषं अन्वेषयति यस्मिन् दिने सः स्वस्य मध्ये भवति
मेषाः ये विकीर्णाः सन्ति; तथा मम मेषान् अन्विष्य मोचयिष्यामि
तान् सर्वेभ्यः स्थानेभ्यः बहिः यत्र ते मेघेषु विकीर्णाः सन्ति तथा च
कृष्णदिनम् ।
34:13 अहं तान् प्रजाभ्यः बहिः आनयिष्यामि, तान् सङ्गृहीष्यामि च
देशेषु, तान् स्वभूमिं प्रति आनयिष्यति, तान् पोषयिष्यति च
इस्राएलस्य पर्वताः नद्यः समीपे, सर्वेषु निवासस्थानेषु च
देशः ।
34:14 अहं तान् उत्तमचरणे, उच्चपर्वतेषु च पोषयिष्यामि
इस्राएलः तेषां गोष्ठी भविष्यति, तत्र ते सुसमूहे, अन्तः च शयनं करिष्यन्ति
ते इस्राएलस्य पर्वतानाम् उपरि स्थूलं चरागणं खादिष्यन्ति।
34:15 अहं मम मेषान् पोषयिष्यामि, तान् शयनं करिष्यामि इति प्रभुः वदति
भगवान।
34:16 नष्टं अन्विष्य प्रेषितं पुनः आनयिष्यामि
दूरं भग्नं बद्ध्वा तत् दृढं करिष्यति
यः रोगी आसीत्, किन्तु अहं मेदः बलवान् च नाशयिष्यामि; अहं पोषयिष्यामि
तान् न्यायेन सह।
34:17 युष्माकं च हे मम मेषः, एवम् वदति प्रभुः परमेश्वरः। पश्य, अहं न्यायं करोमि
पशुपशुयोः मध्ये मेषबकयोः मध्ये।
34:18 सुचरणं खादितुम् युष्माकं कृते अल्पं दृश्यते, किन्तु...
भवद्भिः स्वचरणावशेषं पादैः पदाति? इति च
गभीरं जलं पिबन्ति, किन्तु शेषं स्वेन मलिनं कर्तव्यम्
पादौ?
34:19 मम मेषः च यत् यूयं पादैः पदाति स्म तत् खादन्ति।
युष्माभिः पादैः दूषितं ते पिबन्ति।
34:20 अतः परमेश्वरः परमेश्वरः तान् इदम् वदति। पश्य अहमपि करिष्यामि
स्थूलपशुयोः मध्ये कृशपशुयोः मध्ये न्यायं कुरुत।
34:21 यतः यूयं पार्श्वे स्कन्धेन च क्षिप्य सर्वाणि धक्कायसि
शृङ्गैः व्याधिः यावत् भवन्तः तान् विकीर्णं न कुर्वन्ति;
34:22 अतः अहं मम मेषान् तारयिष्यामि, ते पुनः शिकाराः न भविष्यन्ति; अहं च
पशुपशुयोः मध्ये न्यायं करिष्यति।
34:23 अहं तेषां उपरि एकं गोपालकं स्थापयिष्यामि, सः तान् पोषयिष्यति, अपि
मम सेवकः दाऊदः; स तान् पोषयिष्यति, स च तेषां गोपालः भविष्यति।
34:24 अहं परमेश् वरः तेषां परमेश् वरः भविष्यामि, मम सेवकः दाऊदः च तेषु राजपुत्रः भविष्यामि
ते; अहं भगवता तत् उक्तवान्।
34:25 अहं च तेषां सह शान्तिसन्धिं करिष्यामि, दुष्टं च करिष्यामि
पशवः भूमितः निवृत्ताः भवेयुः, ते च सुरक्षिताः निवसन्ति
प्रान्तरे, कानने निद्रां च।
34:26 अहं तान् मम पर्वतस्य परितः स्थानानि च आशीर्वादं करिष्यामि; तथा
अहं तस्य ऋतौ वर्षाम् अवतरणं करिष्यामि; तत्र भविष्यति
आशीर्वादस्य वर्षाणि ।
34:27 क्षेत्रवृक्षः च तस्याः फलं दास्यति, पृथिवी च
तस्याः वृद्धिं प्रयच्छ, ते स्वदेशे सुरक्षिताः भविष्यन्ति, ज्ञास्यन्ति च
यत् अहं परमेश् वरः अस्मि, यदा अहं तेषां युगस्य पट्टिकाः भग्नवान्, तथा च
तेषां सेवकानां हस्तात् तान् मुक्तवान्।
34:28 न च ते पुनः अन्यजातीयानां शिकाराः भविष्यन्ति, न च पशवः
भूमिः तान् भक्षयन्तु; किन्तु ते सुरक्षिताः निवसन्ति, न कश्चित्
तान् भयभीतान् कुरु।
34:29 अहं च तेषां कृते यशः वनस्पतिं उत्थापयिष्यामि, ते च न भविष्यन्ति
अधिकं भूमे क्षुधार्ताः, न च लज्जां सहन्ते
विधर्मी any more.
34:30 एवं ते ज्ञास्यन्ति यत् अहं तेषां परमेश्वरः परमेश्वरः तेषां सह अस्मि, तत् च
ते इस्राएलस्य वंशजः अपि मम प्रजाः सन्ति इति परमेश् वरः परमेश् वरः वदति।
34:31 यूयं मम मेषसमूहाः मम चरागाहस्य मेषाः मनुष्याः, अहं च युष्माकं परमेश्वरः।
इति प्रभुः परमेश्वरः वदति।